________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः ॥
अभिधानसंग्रहः।
श्रीमदाचार्यहेमचन्द्रविरचितः
अनेकार्थसंग्रहः।
ध्यात्वार्हतः कृतैकार्थशब्दसंदोहसंग्रहः । एकस्वरादिषट्काण्ड्या कुर्वेऽनेकार्थसंग्रहम् ॥ १ अकारादिक्रमेणादावत्र कादिक्रमोऽन्ततः । उद्देश्यवचनं पूर्व पश्चादर्थप्रकाशनम् ॥ यत्रैक एव रूढोऽर्थो यौगिकस्तत्र देर्शितः । अनेकस्मिंस्तु रूढेऽर्थे यौगिकं प्रोच्यते न वा ॥ ३ पदानां भङ्गतो योऽस्मिन्ननेकार्थः प्रकाशते । प्रदर्शनीयो नैवासौ तस्यानन्त्यप्रसङ्गतः ॥ ४ को ब्रह्मण्यात्मनि रवौ मयूरेऽनौ यमेऽनिले।। के शीर्षेऽप्सु सुखे) खं स्वः संविदि व्योमनीन्द्रिये॥५ शून्ये बिन्दौ सुखे खस्तु सूर्ये गौरुदके दृशि । स्वर्गे दिशि पशौ रश्मौ वने भूमाविषौ गिरि ॥६ त्वग्वल्कले चर्मणि च न्यग्निम्ने नीचकाययोः। रंक्शोभाकिरणेच्छासु, वाग्भारत्यां वचस्यपि॥ ७ जूराकाशसरस्वत्यां पिशाच्यां जवनेऽपि च।। ज्ञः स्याद्विचक्षणे पद्मासने चीन्द्रमसायनौ ॥ ८ सद्विद्यमाने सये च प्रशस्तार्चितसाधुषु । भः शुक्रे भमुडौ भांशी भूस्तु भूमिरिव क्षितौ ॥ ९ स्थाने च मः पुनः शंभौ मा लक्ष्म्यां वारणेऽव्ययम् । किं क्षेपनिन्दयोः प्रश्न वितर्के ज्या तु मातरि १० मामौर्योझुर्दिने वह्नौ द्यौस्तु स्वर्गे विहायसि । रस्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने ।। ११ ट्रैः कामरूपिणि स्वर्णे धूर्यानमुखभारयोः।। पूः शरीरे चै नगरे श्रीलक्ष्म्यां सरलमे ॥ १२ वेषोपकरणे वेषरचनायां मतौ गिरि । शोभात्रिवर्गसंपत्त्योः स्वः स्रवे निर्झरेऽपि च ॥ १३ वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्ययम् । द्यौः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने१४ दृग्दृष्टौ दर्शनेऽध्यक्षे विट्प्रवेशे नृवैश्ययोः । तृट् तृष्णावत्तर्षवच्च भवेल्लिप्सापिपासयोः ॥ १५ त्विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि | भाः प्रभावे मयूखे चःमास्तु मासे निशाकरे१६
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रह एकस्वरकाण्डः प्रथमः ॥ १॥ अर्को दुभेदे स्फटिके ताने सर्ये विौजसि। अकं दुःखाघयोरङ्को भूषारूपकलक्ष्मसु ॥ १७ चित्राजौ नाटकाद्यशे स्थाने नोडेऽन्तिकागसोः।। एकोऽन्यः केवलः श्रेष्ठः संख्या कल्कोऽघविष्ठयोः ___१. 'नत्वा हरिम्' ख. २. 'क्रमोऽत्रादौ ककारादि' ख. ३. 'क्रमस्ततः' ग. ४. 'उद्देश' ख. ५. 'दर्श्यते' ख; 'दृश्यते' ग, ६. 'प्रकाश्यते' ख-ग. ७. 'नन्त' ख. ८. 'शीर्षऽप्सु च' ख. ९. 'क्' ख. १०. 'चान्द्रमसायने' ख-ग. ११. इतः परम् ‘ता जटायां च राक्षस्यां पतने दुर्भगस्त्रियाम्' इति .ख-पुस्तकेऽधिकः पाठः. १२. 'द्रुः' ग. १३. 'नगरे च' क; 'पत्तने च' ग. १४. 'द्रवे' क. १५. 'वेषे' ग. १६. 'च वौपम्ये' ख. १७. 'द्रष्टरि दर्शनेऽध्यक्षे' ग. १८. 'चित्रादौ' ख,
For Private and Personal Use Only