________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । आत्मयोनिः स्मरे वेधस्युद्वर्तनं विलेपने । अपावृत्तावुत्पतने स्यादुपासनमासने ॥ १५३५ शुश्रूषायां शराभ्यासेऽप्युपधानं तु गण्डके । व्रते विशेष प्रणये स्यादुत्पतनमुत्प्नुतौ॥ १५३६ उत्पत्तावुदयनस्तु वत्सराजे घटोद्भवे । उत्सादनं समुल्लेखाद्वर्तनोद्वाहनेष्वथा ॥ १५३७ उद्वाहनं द्विसीये स्यादुद्वाहनी वराटके। कपीतना गर्दभाण्डशिरीषाम्रातपिप्पलाः॥ १५३८ कलध्वनिः परभते पारापतकलापिनोः।। कात्यायनो वररुचौ कात्यायनी तु पार्वती ॥ १५३९ काषायवस्खविधवार्धवृद्धमहिलापि च । कामचारी कलविङ्के स्वेच्छाचारिणि कामुके॥ १५४० कारन्धमी धातुादनिरते कांस्यकारिणि । किष्कुपर्वा पोटगले स्यादिक्षुत्वचिसारयोः॥ १५४१ कुचन्दनं वृक्षभेदे पत्राङ्गे रक्तचन्दने । कुम्भयोनिर्दोणेऽगस्तौ कृष्णवर्मा विधुतुदे ॥ १५४२ दुराचारे हुताशे च गवादनीन्द्रवारुणी । घासस्थानं गवादीनां गदयित्नु: शरासने॥ १५४३ जल्पाके पुष्पचापेच घनाघनो निरन्तरे । वासवे घातुके मत्तगजवषुकवारिदे ॥ १५४४ घोषयित्नुः पिके विप्रे चिरंजीवी तु वायसे । अजे च चित्रभानुस्तु हुताशनदिनेशयोः॥१५४५ जलाटनः कङ्कखगे जलाटनी जलौकसि । तपोधना तु मुण्डीयाँ तपोधनस्तपस्विनिः ॥ १५४६ तपस्विनी पुनर्मीसी कटुरोहिणिकापि च । तिक्तपर्वा हिलमोचीगडूचीमधुयष्टिषु ॥ १५४७ देवसेनेन्द्रकन्यायां सैन्ये दिविषदामपि । नागाञ्चना नागयष्टौ द्विरदस्य च मुद्गरे ॥ १५४८ निर्यातनं वैरशुद्धौ दाने न्याससमर्पणे । निधुवनं रते कम्पे निर्वासनं तु मारणे ॥ १५४९ पुरादेश्च बहिष्कारे निरसनं नितूंदने । निष्ठीवने निरासे चा निशमनं निशामनम् ॥ १५५० निरीक्षणश्रवणयोनिर्भर्त्सनमलतके । खलीकारे, प्रजननं प्रेगमे योनिजन्मनोः॥ १५५१ प्रणिधानमभियोगे समाधानप्रैवेशयोः । प्रयोजनं कार्यहेत्वोः स्यात्प्रवचनमागमे । १५५२ प्रकृष्टवचने प्रस्फोटनं 'सूर्फे प्रकाशने । ताडने प्रतिपन्नस्तु विज्ञातेऽङ्गीकृतेऽपि च ॥ १५५३ प्रतियत्नः संस्कारे स्यादुपग्रहणलिप्सयोः । प्रहसनं तु प्रहासाक्षेपयो रूपकान्तरे ॥ १५५४ प्रतिमानं प्रतिबिम्बे गजदन्तद्वयान्तरे । प्रसाधनी कङ्कतिकासिद्धयोः प्रसाधनं पुनः ॥ १५५५ वेषे पंचलाकी सर्प मयूरेऽथा पयस्विनी । विभावाँ गोधेन्वां च पुण्यजनस्तु सज्जने ।। १५५६ गुह्यके यातुधाने चः पृथग्जनोऽधमे जडे | पृष्टशृङ्गी भीमसेने षण्डसैरभयोरपिः॥ १५५७ महाधनं महामूल्ये सिल्हके चारुवाससि । महासेनो महासैन्ये स्कन्देऽप्यथः महामुनिः॥१५५८ अगस्तिकुस्तुबुरुणोर्मालुधानी लताभिदि।। मालुधानो मातुलाही मातुलानि पुनः शणे ॥ १५५९ कलापे मातुलपत्न्यां, रसायनो विहङ्गमे । पक्षीन्द्रेः रसायनं तु जराव्याधिजिदौषधे ॥ १५६० राजादनः पियालद्रौ क्षीरिकायां त्रिपत्रके। वर्धमानो वीरजिने स्वस्तिकैरङ्गविष्णुषु ।। १५६१ प्रश्रभेदे शरावे च विरोचनोऽग्निसूर्ययोः । प्रह्लादनन्दने चन्द्रे विहेठनं विडम्बने ।। १५६२ हिंसायां मर्दने, विस्मापनाख्या कुहके स्मरे । गन्धर्वनगरे चापि विष्वक्सेनो जैनार्दने ॥ १५६३
१. 'गण्डुके' ग. २. 'विशे च' ग-घ. ३. 'लेख्यो' ख. ४. 'घु च' ख-ग-घ.५. 'द्वाभ्यां संगतं द्विसीत्यं द्विःकृष्टमित्यर्थः' इत्यनेकार्थकैरवाकरकौमुदी. ६. 'पारावत' ग-घ. ७. 'वादे' ग-घ. ८. 'मत्तगजे' ख-ग-घ. ९.'नागानामञ्चनमनया नागाञ्चना' इति टीका. 'नागाङ्गना नागपल्यां' ग-घ. १०. निषूदने' ख. ११. 'निदर्शने' ग-घ. १२. 'प्रगमने यो' ख; 'प्रगते यो' ग-घ. १३. 'योनिजन्मयोः'ग-घ. १४. 'प्रयोगयोः' ग-घ. १५. 'सौ' ख; 'शूर्प' ग-घ. १६. 'विक्रान्ते' ग-घ. १७.'प्रचलाकः कलापोऽस्त्यस्येति प्रचलाका' इति टीकाकारः. १८. सैरिभ' ख-ग-घ. १९. 'भिदौ' ग-घ, २०. त्रिपत्रकः किंशुकः' इति टीका. 'त्रिपक्षके ग-घ, २१. 'वीरजने' ख. २२. 'कुहकामिन्द्रजालम्' इत्यनेकार्थकैरवाकरकौमुदी. २३. जनार्दनः' ग-घ.
For Private and Personal Use Only