SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । प्रकाशे देशि नक्षत्रे तपः कृच्छादिकर्मणि । धर्मे लोकप्रभेदे च तपाः शिशिरमाघयोः ॥ ५८४ तमो राहौ गुणे पापे ध्वान्ते तरो जवे बले।। त्रासो भये मणिदोषे तेजस्विट्रेतसोर्बले ॥ ५८५ नवनीते प्रभावेऽगौ दासो धीवरभृत्ययोः । वृषले दानपात्रे चा दासी झिण्ट्यपि चेट्यपि ॥ ५८६ धेनुः शरासने राशौ पियाल द्रौ धनुर्धरे।। नभो व्योम्नि नभा घ्राणे बिसतन्तौ पतद्हे॥ ५८७ प्रावृषि श्रावणे नासा घोणाद्वारोव॑दारुणोः । पयः क्षीरे च नीरे च प्रसूरश्वा जनन्यपि ॥ ५८८ बहिः कुशेऽग्नौभासस्तु भासि गृध्रशकुन्तयोः । महस्तेजस्युत्सवे च मिसिर्मास्यजमोदयोः ॥५८९ शतपुष्पामधुर्योश्च मृत्सा वासी सुमृत्तिका । रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे ॥ ५९० वोले रागे देहधातौ तिक्तादौ पारदेऽपि च । रसा तु रसनापाठामल्लकीक्षितिकङ्गुषु ॥ ५९१ रहो गुह्ये रते तत्त्वे रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च रासः क्रीडासु गोदुहाम् ॥ ५९२ भाषाशृङ्खलके वत्सा उरस्तुवर्षतर्णकाः । वयस्तारुण्ये बाल्यादौ खगे. वर्चस्तु तेजसि ॥ ५९३ गूथे रूपे वसुस्वग्नौ देवभेदे नृपे रुचि । योक्रे शुष्के वसु स्वादौ रत्ने वृद्ध्यौषधे धने ॥ ५९४ वपुः शस्ताकृतौ देहे व्यासो मुनिप्रपञ्चयोः । वासो वेश्मन्यवस्थाने वासा स्यादाटरूषके ॥५९५ विद्वान् ज्ञात्मविदोः प्राज्ञे वेधा धातृज्ञविष्णुषु । शंसा वचसि वाञ्छायां शिरो मूर्धप्रधानयोः ।। सेनाप्रभागे श्रेयस्तु मङ्गले धर्मशस्तयोः।। सहो बले ज्योतिषि च सहा हेमन्तमासयोः ॥ ५९७ स्रोतः प्रवाहेन्द्रिययोर्हसोऽर्के मत्सरेऽच्युते । खगाश्वयोगिमादिभेदेषु परमात्मनि ॥ ५९८ निर्लोभनृपतौ प्राणवाते श्रेष्ठेऽग्रतः स्थिते । हविः सर्पिषि होतव्ये हिंसा चौर्यादिके वधे ॥ ५९९ अहिः सर्प वृत्रे वगै स्थादीहोद्यमवाञ्छयोः । कुहूर्नष्टेन्दुदर्श स्यात्वणिते कोकिलस्य च ॥ ६०० ग्रहो ग्रहणनिबन्धानुग्रहेषु रणोद्यमे । उपरागे पूतनादावादित्यादौ विधुतुदे ॥ ६०१ ग्राहो ग्रहे जलचरे गुहः स्कन्दे गुहा पुनः । गहरे सिंहपुच्छ्यां च गृहा दारेषु सद्मनि ॥ ६०२ प्रौहो निपुणतर्के स्याद्गजाझिपर्वणोरपि । बह पणे परीवारे कलापे बहु भूयसि ॥ ६०३ त्र्यादिकासु च संख्यासु महावुत्सवतेजसी । मही भुवि नदीभेदे मोही मूर्छाविपर्ययौ ।। ६०४ लोहं कालायसे सर्वतेजसे जोङ्गिकेऽपि च । वहो वृषस्कन्धदेशे वायौ, वाहोऽश्वमानयोः ॥ ६०५ वृषे वाहा तु वाहौ स्याद्वयूहो निर्माणतर्कयोः । समूहे बलविन्यासे सहःक्षमे बलेऽपि च ।। ६०६ सहो- सहदेवायां कुमारू नखभेषजे । मुद्गपर्यों च सिंहस्तु राशिभेदे मृगाधिपे ॥ ६०७ श्रेष्ठे स्यादुत्तरस्थश्व सिंही स्वैर्भाणुमातरि । वासाबृहत्योः क्षुद्रायां स्नेहः प्रेम्णि घृतादिके ॥ ६०८ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे द्विस्वरकाण्डो द्वितीयः । त्रिस्वरकाण्डः। अणुको निपुणेऽल्पे चाशोको कङ्केल्लिवजुलौ । निःशोकपारदौ चाप्यशोका तु कटुरोहिणी ॥६०९ अभीको निर्भये कनेऽप्यनीकं रणसैन्ययोः । अलीकमप्रिये भाले वितथेऽनूकमन्वये ॥ ६१० १. 'दिशि' ग-घ. 'दृगत्र कनीनिकामध्यः यन्महः' इति टीका. २. 'स्यात्' ख. ३. 'वापे' ग-घ. ४. 'दासपात्रे' ग-ध. ५. 'धनुरिष्वासने' ख. ६. 'प्रियालद्रौ' ख-ग-घ, ७ 'अश्वेति सगर्भा वडवा' इति टीका. ८. 'रोगे ख-ग-घ. 'रागोऽनुरागः' इति टीका. ९. 'तुक् अपत्यम्' इति टीका. १०. 'शुक्रे' ख. ११. 'स्वर्णे' ख. १२. 'प्रासयोः' ग-घ. १३. 'योग' ख. १४. 'स्वर्भानु' ख-ग-ध. 'पूर्वपदात् इति णत्वम् इत्यभिधानचिन्तामणिः. For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy