________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः ।
३९
शासनं नृपदत्तोर्व्या शास्त्राज्ञालेखशास्तिषु । शिखरी कोट्टकोयष्टयोर्दुमेऽपामार्गशैलयोः ॥ १०२४ शिखण्डी कुकुटे चित्रमेखले बर्हिबर्हयोः । भीष्मारौ बाणे शृङ्गारी सुवेषे क्रमुके द्विपे || १०२५ श्लेष्मघ्ना स्यान्मल्लिकायां कम्पिल्यकफणिज्जयोः । शोभनः सुन्दरे योगे सवनं स्नानयागयोः १०२६ सोमनिर्दलने चापि सदनं जैलसद्मनोः । स्तननं कुन्थने मेघगर्जितध्वनिमात्रयोः ॥ १०२७ स्पर्शनं हृषीके दाने स्पर्शे च स्पर्शनोऽनिले । स्यन्दनं स्रवणे तोये स्यन्दनस्तिनिशे रथे ॥ १०२८ संव्यानं छादने व समानो देहमारुते । वर्णभित्सत्समैकेषु संतानोऽपत्यगोत्रयोः ॥ १०२९ संततौ देववृक्षे च संस्थानं त्वाकृतौ मृतौ । चतुष्पथे संनिवेशे सज्जनं घट्टगुल्मके || १०३० सज्जनस्तु कुलीने स्यात्सज्जनापि च कल्पना । संधानं तु संघट्टनेऽभिषके संधिनी तु गौः १०३१ वृषाक्रान्ता कालदुग्धा [स्थापनं तु निवेशने । पुंसवने समाधौ च ] साधनं सिद्धिसैन्ययोः १०३२ 1 उपायेऽनुगमे मेण्द्रे निवृत्तौ कारके वधे । दापने मृतसंस्कारे प्रमाणे गमने धने || १०३३ सुकर्मा योगभेदे स्यात्सत्क्रिये देवशिल्पिनि । सुदामा पर्वते मेघे सुधन्वा त्वष्टृधन्विनोः ॥१०३४ सुपर्वा पर्वणि शरे त्रिदशे वंशधूमयोः । सूचना स्यादभिनये गन्धने व्यथने दृशि || १०३५ सेवनं सीवनोपास्त्योः सेनानीः सैन्यपे गुहे । हीयनोऽचित्रहिर्वर्ष हादिनी वज्रविद्युतो । १०३६ हिण्डनं क्रीडारतयोर्यानेऽनूपस्तु सैरिभे । जलप्रायेऽप्यथावापः पानभेदालवालयोः ॥ १०३७ प्रक्षेपे भाण्डपचनेऽप्याक्षेपः परिभर्त्सने । काव्यालंकरणाकृष्टयोः • स्यादाकल्पस्तु मण्डने || १०३८ कल्पनेचाप्युपस्तु गुल्मिनीतृणभेदयोः । उडुपः वैशशिनोः कलाषो बर्हतूणयोः ॥ १०३९ संहतौ भूषणे काथ्यांकच्छपो मलबन्धके । कमठे कच्छपी वीणा कैंसिपुर्भोज्यवस्त्रयोः ॥ १०४० एकैकस्मिन्द्वयोश्चापि कैश्यपो मुनिमीनयोः । काश्यप्युर्व्या कुतपस्तु छागकम्बलदर्भयोः ॥। १०४१ वैश्वानरे दिनकरे द्विजन्मन्यतिथौ गवि । भागिनेयेष्टमांशेऽह्नो वाद्येऽथ कुटपो मुनौ ॥ निष्कुटे मानभेदे च कुणपः पूतिगन्धिनि । शवे जिह्वापस्तु शुनि व्याघ्रे द्वीपिविडालयोः ॥१०४३ पदपो द्रौ पादपीठे पादपा पादरक्षणे । रक्तपः स्याद्यातुधाने रक्तपा तु जलौकसि ॥ १०४४ विपः पलवे स्तम्बे विस्तारे पिङ्गशाखयो: । सुरूपस्तु बुधे रम्ये प्राप्तरूपाभिरूपवत् ।। १०४५ कदम्बः सर्षपेनीपे केंदम्बं निर्कुरुम्बके । कलम्बो नालिकाशाके पृषत्के नीपपादपे ॥ १०४६ कादम्बः कलहंसेष्वोर्नितम्बः कटिरोधसोः । स्त्रियाः पश्चात्कटौ सानौ प्रलम्बस्तु प्रलम्बनम् १०४७ दैत्यस्तालाङ्कुरः शाखा,प्रालम्बस्तु पयोधरे । पुसे हारभेदे च भूजम्बूस्तु विकङ्कते ॥ १०४८ गोधूमादधान्ये च हेरम्बः शौर्यगर्विते । महिषे विघ्नराजे चारम्भस्तु वधदर्पयोः ॥ त्वरायामुद्यमे चाप्यात्मभूर्ब्रह्मणि मन्मथे । ऋषभः स्यादादिजिने वृषभे भेषजे स्वरे ॥ कर्णरन्ध्रे कोलपुच्छे श्रेष्ठे चाप्युत्तरे स्थितः । ऋषभी तु शूकशिम्ब्यां पुरुषाकारयोषिति ॥ १०५१
T
१०४२
1
१०४९
१०५०
१. 'शान्तहिं' ग व. २. 'चित्रामलेखेवर्षिवर्हयो:' ग घ ३ 'श्लेष्माध्मा' गन्ध. ४. ' शोचनः ' ग घ. ५. 'जनस' ग घ ६. 'क्रन्दिते' ख. ७. 'श्रवणे' ख. ८. 'वृक्षेषु' ग घ ९. 'संघट्टिते' ग घ १०. 'अभिषेके' ख. ११. धनुश्चिदान्तर्गत पाठ: ख- पुस्तके त्रुटितः १२. 'उपगमे' ख. १३. 'मेढ़े ' ख ग घ. १४. 'हापनोऽचित्रीहि ' ग घ १५. 'पवने' ग घ . १६. 'लवशीतांश्वो:' ख. १७. 'कशिपु' ग घ १८. 'काश्यपो मु' ग घ १९. ' प्रतापस्तेजसि स्वेदे पादपो वृक्षपीठयोः' इति ख- पुस्तकेऽधिकः पाठः २०. 'रक्तपो रक्षो रक्तपातु जलौका विटपः पुनः' इति ख- पुस्तक एवं पाठः २१. 'पल्लवेऽपि च वृक्षे च विस्तारे पिङ्गशाखिनो: ' ख- पुस्तक एवम्. २२. 'कदम्बे' ख २३. 'निकुरम्बके' ग घ. २४. 'कलहंसेश्वोर्नि' ख २५. 'त्रपुषे' ग घ .
१४
For Private and Personal Use Only