________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०
अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः ।
१०५२
१०५३
१०५४
1
१०५८
विधवायां सिरालायां करभो मैय उष्ट्रके । अङ्गुलेश्च कनिष्ठाया मणिबन्धस्य चान्तरे || ककुभो वीणाप्रसेवे रोगभेदेऽर्जुनद्रुमे । कुसुम्भं तु शातकुम्भे स्यालद्वायां कमण्डलौ ॥ गर्दभो रास गन्धे गर्दभी जन्तुरुग्भिदोः । । गर्दभं कुमुदभेदे दुर्लभः केच्छुरे प्रिये ॥ दुष्प्रापेऽपि दुन्दुभिस्तु भेर्यां दितिसुते र्विषे । अक्षबिन्दुत्रिकद्वन्द्वो निकुम्भः कुम्भकर्णजे ॥ १०५५ दन्त्यां च वल्लभोऽध्यक्षे कुलीनाश्वे प्रियेsपि च । वर्षाभूः पुनर्नवायां स्याद्गण्डूपदभेकयोः ॥ १०५६ farsaभो विस्तृतौ योगविशेषप्रतिबन्धयोः । योगिनां च बन्धभेदे रूपकावयवेऽपि च ।। १०५७ विश्रम्भः केलिकलहे विश्वासे प्रणये वधे। वृषभः स्यादादिजिने वृषपुंगवयोरपि ॥ सनाभिर्ज्ञातिसदृशः सुरभिर्हेनि चम्पके । जातिफले मातृभेदे रम्ये चैत्रवसन्तयोः ॥ १०५९ सुगन्धौ गवि सल्लक्यामधमो न्यूनगर्ह्ययोः । आगमस्त्वागतौ शास्त्रेऽप्याश्रमो व्रतिनां मठे १०६० ब्रह्मचर्यादिचतुष्केऽप्युत्तमा दुग्धिकौषधौ । उत्तमं तु प्रधाने / स्यात्कलमः शालिचौरयोः ॥ १०६१ कुसुमं स्त्रीरंजोनेत्ररोगयोः फलपुष्पयोः । कृत्रिमं लवणभेदेः कृत्रिमः कृतसिहृयोः ॥ १०६२ गोधूमो भेषजे नागरङ्गत्रीहिप्रभेदयोः । गोलोमी वारयोषायां षड्यन्थासितदूर्वयोः ॥ १०६३ गौतमो गणभृद्भेदे शाक्यसिंहर्षिभेदयोः । गौतम्युमायां रोचन्यां तलिमं तल्पखङ्गयोः || १०६४ विनाते कुट्टिमे चापि दाडिमः करकैलयोः । निष्क्रमो निर्गमे बुद्धिसंपत्तौ दुष्कुलेऽपि च १०६५ नियमः स्यात्प्रतिज्ञायां निश्चये यन्त्रणे व्रते । निगमाः पूर्वणिग्वेदनिश्चयाध्ववणिक्पथाः ॥ १०६६ नैगमो नयपौरोपनिषेर्धृतिषु वाणिजे । प्रथमः स्यात्प्रधानाद्योः प्रक्रमोऽवसरे क्रमे || १०६७ पञ्चमो रुचिरे दक्षे पश्चानामपि पूरणे । रागभेदे पञ्चमी तु द्रौपद्यां परमः परे ॥ अप्रेसरप्रथमयोरोङ्कारे परमं पुनः । स्यादव्ययमनुज्ञायां [ प्रतिमा प्रतिरूपके || गजस्य दन्तबन्धे च], मध्यमो मध्यजे स्वरे । देहमध्ये मध्यदेशे मध्यमा कर्णिकाङ्गुलिः ॥ १०७० का रजस्वला चापि व्यायामः पौरुषे श्रमे । वियामे दुर्गसंचारे विलोम मरघट्टके ॥ 1 १०७१ विलोमो वरुणे सर्पे प्रतीपे कुर्कुरेऽपि च । विलोमी स्यादामलक्यां विक्रमः शक्तिसंपदि १०७२ क्रान्तौ च विद्रुमो वृक्षे प्रवालेऽप्यथ विभ्रमः । शोभायां संशये हाँवे सत्तमः श्रेष्ठपूज्ययोः १०७३ साधिष्टे संभ्रमो भीतौ संवेगादरयोरपि । सुषीमः शिशिरे रम्ये । सुषुमं रुचिरे समे ॥ १०७४ सुषमा तु स्यात्परमशोभायां कालभिद्यपि । अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः ॥ १०७५ अवध्यमवधार्हे स्यादनर्थकवचस्यपि । अभयमुशीराभीत्योरभया तु हरीतकी ॥ १०७६ अनयोऽशुभदैवे स्याद्विपद्व्यसनयोरपि । अश्वीयमश्वसङ्केऽश्वहितेऽधृष्यः प्रगल्भके ॥ १०७७ अधृष्या निम्नगाभेदेऽहल्या गौतमयोषिति । सरोभेदेऽप्यभिख्या तु शोभायां कीर्तिसंज्ञयो १०७८ अहार्यो हर्तुमशक्ये शैलेऽथाशय आश्रये । अभिप्रायपनसयोरादित्यस्त्रिदशार्कयोः ॥ १०७९
१०६८ १०६९
Acharya Shri Kailassagarsuri Gyanmandir
१. 'भय उ' ख. २. 'रोग' ग घ ३. 'मञ्जिष्ठायां क' ख. ४. 'कुमुदे श्वेते' ख; 'सितकुमुदे' ग घ . ५. 'कच्छपे ' ख. ६. 'विशे' घ. ७. 'अर्धबि' ग घ ८. 'शल्लक्याम्' ख ग घ ९. 'राजन्याम्' ग घ . १० . 'वणि' ख. ११. 'दृतिषु' ख ग घ १२. ' आकारे' ख; 'अकारे' ग घ १३. 'प्रतिमः प्रतिरूपके' ख; धनुश्चिद्वान्तर्गत पाठो ग घ - पुस्तकयोस्त्रुटितः १४. 'कन्यार' ग घ. १५. 'कुकुरे' ग घ. १६. 'ऋतौ ' ख. १७. ‘भावे' ख. १८. 'सुषमम्' ख. १९. 'विक्रमे' ख. २०. 'अश्वीयमश्वनिवहे तथाश्वस्य हितेऽपि च । अव्ययः शब्दभेदेऽपि निर्व्यये परमेश्वरे । अगस्त्यो मुनौ द्रुभेदे स्यात्' इति ग घ पुस्तकयोरधिकः पाठः. २१. 'अध्याश' ख ग घ
For Private and Personal Use Only