________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः ।
ब्रध्नो हंसश्चित्रभानुर्विवस्वान्सूरस्त्वष्टा द्वादशात्मा च हेलिः । मित्रो ध्वान्तरातिरब्जांशुहस्तचक्र जाहबन्धवः सप्तसप्तिः || दिवादिनाहर्दिवसप्रभाविभाभासः करः स्यान्मिहिरो विरोचनः । ग्रहाब्जिनीगोद्युतिर्विकर्तनो हरिः शुचीनौ गंगनाजाध्वगौ || हरिदश्वो जगत्कर्मसाक्षी भावान्विभावसुः । त्रयीतनुर्जगञ्चक्षुस्तपनोऽरुणसारथिः ॥ रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरचैिरुपधृत्य भीशेवः । प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः ॥ पाददीधितिकरद्युतिद्युतो रुग्विरोक किरणत्विषित्विषः । भाः प्रभावसुगभस्तिभानवो भा मयूख महसी छविर्विभा ॥
f
१००
१०२ १०३
प्रकाशस्तेज उद्दयोत आलोको वर्च आतपः । मरीचिका मृगतृष्णा मण्डलं तूपसूर्यकम् ॥ १०१ परिधिः परिवेषश्च सूरसूतस्तु काश्यपिः । अनूरुर्विनतासूनुररुणो गरुडाग्रजः ॥ रेवन्तस्त्वर्करेतोजः प्लवगो हयवाहनः । अष्टादश माठराद्याः सवितुः परिपार्श्वकाः ।। चन्द्रमाः कुमुदबान्धवो दशश्वेतैवाज्यमृत सूस्तिथिप्रणीः । कौमुदीकुमुदिनीभदक्षजारोहिणीद्विजनिशौषधीपतिः ॥ जैवानृकोऽजैश्च कलाशरौणच्छायादिन्दुर्विधुरत्रिजः । राजा निशो रत्नकरौ च चन्द्रः सोमोऽमृतश्वेतहिमद्युतिग्लः ॥
Acharya Shri Kailassagarsuri Gyanmandir
९६
For Private and Personal Use Only
९७
९८
९९
१०४
१०५
१०८
षोडशोऽशः कला चिह्नं लक्षणं लक्ष्म लाञ्छनम् । अङ्कः कलङ्कोऽभिज्ञानं चन्द्रिका चन्द्रगोलिका १०६ चन्द्रातप: कौमुदी च ज्योत्स्ना बिम्बं तु मण्डलम् । नक्षत्रं तारका ताराज्योतिषी भमुटु ग्रह || १०७ धिष्ण्यमृक्षमथाश्विन्यश्वकिनी दस्रदेवता । अश्वयुग्वालिनी चाथ भरणी यमदेवता || कृत्तिका बहुलाश्चाग्निदेवा ब्राह्मी तु रोहिणी । मृगशीर्ष मृगशिरो मार्गश्चान्द्रमसं मृगः ॥ १०९ इल्वलांस्तु मृगशिरः शिरस्थाः पञ्च तारकाः । आर्द्रा तु कालिनी रौद्री पुनर्वसू तु यामकौ ॥ ११० आदित्यौ च पुष्पस्तिष्यः सिध्यश्च गुरुदैवतः । सार्पोऽश्लेषा मघा पित्र्या फाल्गुनी योनिदेवता ॥ १११ सा तूत्तरार्यमदेवा हस्तः सवितृदैवतः । त्वाष्ट्री चित्रानिली स्वातिर्विशाखेन्द्राग्निदेवताः ॥ ११२
१. तालव्यादिरित्यन्ये. २. यौगिकत्वात् 'तिमिरारिः' इत्यादयः ३ 'हस्त' शब्द: प्रत्येकमन्जादिनान्वेति यौगि कत्वात् पद्मपाणिः, गभस्तिपाणि:' इत्यादयोऽपि ४. 'बान्धव' शब्द: प्रत्येकं चक्रादिभिरन्वेति; यौगिकत्वात् 'चक्रवाकबन्धुः, 'पद्मबन्धुः, दिनबन्धुः' इत्यादयः ५. 'कर' शब्द: प्रत्येकं दिवादिभिरन्वेति; यौगिकत्वात् 'वासरकृत्, दिनप्रणीः, दिनकृत्' इत्यादयः. ६. पतिशब्दः प्रत्येकं ग्रहादिभिरन्वेति; यौगिकत्वात् - प्रदेशः, पद्मिनीशः, त्विषामीशः, इत्यादयोऽपि. ७. 'गगन' शब्द: प्रत्येकं ध्वजादिनान्वेति यौगिकत्वात् 'नभः केतनम्, नभः पान्थः ' इत्यादयः. ८. ‘साक्षिन्’शब्दः प्रत्येकमन्वेति ९. अभीषुरिति गौड : १०. पृष्णिरित्येके; वृष्णिरित्यन्ये. ११. यौगि - कत्वात् 'कैरवबन्धुः, कुमुदसुहृत्' इत्यादयोऽपि १२. ' वाजिन् शब्दः प्रत्येकमन्वेति ; यौगिकत्वात् 'श्वेताश्वः, दशाश्वः' इत्यादयः. १३. 'पति' शब्द : कौमुद्यादिभिरन्वेति ; यौगिकत्वात् 'ज्योत्स्नेशः, कुमुद्वतीशः, दाक्षायणीश: ' इत्यादयः. १४. समुद्रनवनीतमपि १५. 'भृत् शब्दः प्रत्येकं कलादिरन्वयः ; यौगिकत्वात् 'छायाङ्कः' इत्यादयः. १६. अत्रिनेत्रप्रसूतः इत्यादयः १७. 'निशा 'शब्दः प्रत्येकं संबध्यते; यौगिकत्वात् 'निशामणिः, रजनीकर; ' इत्यादयः. १८. 'श्रुति शब्दः प्रत्येकममृतादिभिः संबध्यते; यौगिकत्वात् 'सुधांशुः सितांशुः शीतांशुः इत्यादयः. १९. 'इन्वा 'इत्यपि.
"