________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । बलदेवो बलभद्रो नीलवस्त्रोऽच्युताग्रजः । मुसलं खस्य सौनन्दं हलं संवर्तकाह्वयम् ॥ २२५ लक्ष्मीः पद्मा रमा या मा ता सा श्रीः कमलेन्दिरा । हरिप्रिया पद्मवासा क्षीरोदतनयापि च ॥ २२६
मदनो जराभीरुरनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।
मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः । पुष्पाण्यस्येषुचापास्त्रायरी शंवरशूर्पकौ ॥ २२८ केतेनं मीनमकरौ बाणाः प॑श्च रतिः प्रिया । मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ सुतोऽनिरुद्धो झषाङ्क 'उषेशो ब्रह्मसूश्च सः । गैरुडः शाल्मल्यरुणावरजो विष्णुवाहनः ॥ २३०
सौपर्णेयो वैनतेयः सुपर्णसारातिर्वनजिवज्रतुण्डः ।
पक्षिखामी काश्यपिः स्वर्णकायस्तायः कामायुर्गरुत्मान्सुधाहृत् ॥ बुद्धस्तु सुगतो धर्मधातुत्रिकालविज्जिनः । बोधिसत्त्वो महाबोधिरायः शास्ता तथागतः॥ २३२ पञ्चज्ञानो षडभिज्ञो दशा) दशभूमिगः । चतुर्विंशज्जातकज्ञो दशपारमिताधरः ॥ २३३ द्वादशाक्षो दशबलस्त्रिकायः श्रीघनाद्वयौ । समन्तभद्रः संगुप्तो दयाकूर्ची विनायकः ॥ २३४ मारलोकखजिद्धर्मराजो विज्ञानमातृकः । महामैत्रो मुनीन्द्रश्च बुद्धाः स्युः सप्त ते खमी ॥ २३५ विपश्यी शिखी विश्वभूः ऋकुच्छन्दश्च काञ्चनः । काश्यपश्च सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः॥२३६ तथा राहुलसूः सर्वार्थसिद्धो गौतमान्वयः । मायाशुद्धोदनसुतो देवदत्ताप्रजश्च सः ॥ २३७ असुरा दितिदनुर्जीः पातालौकःसुरारयः । पूर्वदेवाः शुक्रशिष्या विद्यादेव्यस्तु षोडश ॥ २३८ रोहिणी प्रज्ञप्ती वअशृङ्खला कुलिशाङ्कुशा । चक्रेश्वरी नरदत्ता काल्यथासौ महापरा ॥ २३९ गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी । वैरोट्याछुप्ता मानसी महामानसिकेति ताः ॥ २४० . वाग्ब्राह्मी भारती गौर्गीर्वाणी भाषा सरस्वती । श्रुतदेवी वचनं तु व्याहारो भाषितं वचः ॥ २४१ सविशेषणमाख्यातं वाक्यं स्याद्यन्तकं पदम् । राद्धसिद्धकृतेभ्योऽन्तै आप्तोक्तिः समयागमौ ॥ २४२ आचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक् । पञ्चमं भगवत्यङ्गं ज्ञातधर्मकथापि च ॥ २४३ उपासकान्तकृदनुत्तरोपपातिकाद्देशाः । प्रश्नव्याकरणं चैव विपाकश्रुतमेव च ॥ २४४ इत्येकादश सोपाङ्गान्यङ्गानि द्वादश पुनः । दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकावया ॥
परिकर्मसूत्रपूर्वानुयोगपूर्वगतचूलिकाः पञ्च । स्युर्दृष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते ॥
२४६ उत्पादपूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् । अस्तेानात्सत्यात्तदात्मनः कर्मणश्च परम् ॥
२४७ १. ई, आ, इति नामद्वयम् ; 'या' इत्यखण्डं च. २. यौगिकत्वात् मनसिशयः, ३. पुष्पेषुः, कुसुमबाणः, पुष्पचापः, कुसुमधन्वा, पुष्पास्त्रः, कुसुमायुधः, इति फलितम्. ४. तेन शंवरारिः, शूर्पकारिः. ५. तेन मीनकेतनः, मकरध्वजः, झषध्वजः, मकरकेतनः. ६. तेन पञ्चबाणः, विषमेषुः. ७. तेन रतिवरः, रतिपतिः. ८. तेन मनोयोनिः, चेतोभवः, शृङ्गारयोनिः, शृङ्गारजन्मा, संकल्पयोनिः, स्मृतिभूः, आत्मयोनिः, आत्मभूः. ९. तेन मधुसुहृत्, चैत्रसख:. १०. यौगिकत्वात् उषारमणः. ११. गरुलः. १२. जित्पदं मारप्रभृतिनान्वेति. १३. सुतपदं माययाप्यन्वेति; यौगिकत्वात् शौद्धोदनिः. १४. जपदं दितिपदेनाप्यन्वेति; यौगिकत्वात् दैतेयाः, दानवाः, इत्यादयः. १५. अन्तशब्दः प्रत्येकं राद्धादिभ्यः परो योज्य:. १६. तथा च उपासकृद्दशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा.
२४५
For Private and Personal Use Only