________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः।
शाणी गोणी छिद्रवस्त्रे जलार्द्रा क्लिन्नवाससि । पर्यस्तिकापरिकरः पर्यश्वावसक्थिका ॥ ६७९ कुथे वर्णपरिस्तोमप्रवेणीनवतास्तराः । अपटी काण्डपटः स्यात्प्रतिसीरा जैवन्यपि ॥ ६८० तिरस्करिण्यथोल्लोचो वितानं कदकोऽपि च । चन्द्रोदये स्थुलं दूष्ये केणिका पटकुट्यपि ॥ ६८१ गुणलयनिकायां स्यात्संस्तरस्रस्तरौ समौ,। तल्पं शय्या शयनीयं शयनं तलिनं च तत् ॥ १६८२ मञ्चमश्चकपर्यङ्कपल्यङ्काः खट्या समाः । उच्छीर्षकमुपाद्धानवौंपाले पतग्रहः ॥ ६८३ प्रेतिमाहे. मुकुरात्मदर्शादर्शास्तु दर्पणे । स्याद्वेत्रासनमासन्दी विष्टरः पीठासनम् ॥ ६८४ कसिपुर्भोजनाच्छादावौशिरंशयनाशने । लाक्षा दुमामयो राक्षा रङ्गमाता पलंकषा ॥ ६८५ जतु क्षतना कृमिजा यावालक्तौ तु तद्रसः । अञ्जनं कज्जलं दीपः प्रदीपः कज्जलध्वजः ॥ ६८६. स्नेहप्रियो गृहमणिर्दशाकर्षों दशेन्धनः । व्यजनं तालवृन्तं तद्धवित्रं मृगचर्मणा ॥ ६८७ 'आलावतं तु वस्त्रस्य कङ्कतः केशमार्जनम् । प्रसाधनश्चाथ बालक्रीडनके गुडो गिरिः ॥ ६८८ गिरियको गिरिगुडः समौ कन्दुकगेन्दुकौ।। राजा राथिवीशक्रमध्यलोकेशभूभृतः ॥ ६८९ महीक्षित्पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः । मध्यमो मण्डलाधीशः स सम्राट् शास्ति यो नृपान ६९० यः सर्वमण्डलस्येशो राजसूयं च योऽजयत् । चक्रवर्ती सार्वभौमस्ते तु द्वादश भारते ॥ ६९१ आर्षभिर्भरतस्तत्र सगरस्तु सुमित्रभूः । मघवा वैजयिरथाश्वसेननृपनन्दनः ॥ सनत्कुमारोऽथ शान्तिः कुन्थुररो जिना अपि । सुभूमस्तु कार्तवीर्य पद्मः पद्मोत्तरात्मजः ॥ ६९३ हरिषेणो हरिसुतो जयो विजयनन्दनः । ब्रह्मसूनुर्ब्रह्मदत्तः सर्वेऽपीक्ष्वाकुवंशजाः ॥१ ,६९४ प्रजापत्यस्त्रिपृष्ठोऽथ द्विपृष्ठो ब्रह्मसंभवः । स्वयंभू रुद्रतनयः सोमभूः पुरुषोत्तमः ॥ ६९५ शैवः पुरुषसिंहोऽथ महाशिरःसमुद्भवः । स्यात्पुरुषपुण्डरीको दत्तोऽमिसिंहनन्दनः ॥ ६९६ नारायणो दाशरथिः कृष्णस्तु वसुदेवभूः । वासुदेवा अमी कृष्णा नव शुक्ला बलास्त्वमी ॥ ६९७९. अचलो विजयो भद्रः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मो रामो विष्णुद्विषस्त्वमी ॥ ६९८६ अश्वग्रीवस्तारकश्च मेरको मधुरेव च । निशुम्भबलिप्रल्हादलङ्केशमगधेश्वराः ॥ ६९९ जिनैः सह त्रिषष्टिः स्युः शलाकापुरुषा अमी । आदिराजः पृथुर्वैन्यो मांधाता युवनाश्वजः ॥७०० धुन्धुमारः कुवलाश्वो हरिश्चन्द्रस्त्रिशङ्कजः । पुरूरवा वौध ऐल उर्वशीरमणश्च सः॥ ७०१ दौष्यन्तिर्भरतः 'सेवैदमः शकुन्तलात्मजः । हैहयस्तु कार्तवीर्यो दोःसहस्रभृदर्जुनः॥ ७०२ कौशल्यानन्दनो दाशरथी रामोऽस्य तु प्रिया । वैदेही मैथिली सीता जानकी धरणीसुता ॥ ७०३ रामपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ । सौमित्रिलक्ष्मणो वाली वालिरिन्द्रसुतश्च सः ।। ७०४ आदित्यसूनुः सुग्रीवो हनुमान्वज्रकङ्कटः । मारुतिः केसरिसुत आञ्जनेयोऽर्जुनध्वजः॥ ७०५ पौलस्त्यो रावणो रक्षो लड्देशो देशकंधरः । रावणिः शक्रजिन्मेघनादो मन्दोदरीसुतः ॥ ७०६ अजातशत्रुः शल्यारिधर्मपुत्रो युधिष्टिरः । कोऽजमीढो भीमस्तु मरुत्पुत्रो वृकोदरः॥ ७०७
१. पल्यङ्कोऽपि. २. यमनीत्यपि. ३. प्रस्तरोऽपि. ४. तेन उपधानम्, उपबर्हः. ५. प्रतिग्रहोऽपि. ६. पतवाहोऽपि. ७. गिरिकोऽपि. ८. गिरीयकोऽपि. ९. गेण्डुकोऽपि. १०. मूर्धावसिक्तोऽपि. ११. 'प'शब्दस्य 'भू'प्रभृतिनान्वयः; यौगिकत्वात् भूपालः, लोकपालः, नरपालः, इत्यादयः. १२. सर्वदमनोऽपि. १३. सुग्रीवाग्रजोऽपि. १४. हनूमानपि. १५. 'ईशशब्दस्य रक्षसाप्यन्वयः; यौगिकत्वात् राक्षसेशः, लङ्कापतिः. १६. दशास्य-दशशिरोदशकण्ठा अपि.
For Private and Personal Use Only