________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः ।
६१८
६२३
६२४
६३०
तलहृदयं तु तलं मध्ये पादतलस्य तत् । तिलकः कालकः पिल्लुर्जडुलस्तिलकालकः ॥ रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः । सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह || ६१९ ग्स आहारतेजोऽग्निसंभवः षड्रसासवः | आत्रेयोऽसृकरो धातुर्घनमूल महापरः || रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् । शोणितं लोहितमसृक्वासिष्टं प्राणदासुरे ॥ क्षतजं मांसकार्यस्रं मांसं पललजाङ्गले । रेक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे | मेदस्कृत्पिशितं की पलं पेश्यस्तु तल्लताः । वुक्का हृद्धृदयं वृका सुरसं च तदग्रिमम् ॥ शुष्कं वल्लूरमुत्तप्तं पूर्यदृष्ये पुनः समे । मेदोऽस्थिद्वपा मांसात्तेजोजे गौतमं वसा । मां स्व गोदं तु मस्तकस्नेहो मस्तिष्को मस्तुलुङ्गकः । अस्थि कुल्यं भारद्वाजं मेदस्तेजश्च मज्जकृत् ।। ६२५ मांसपित्तं वदतिं कर्करो देहधारकम् । मेदोजं कीकसं सारं करोटिः शिरसोऽस्थनि ॥ ६२६ कपालकर्परौ तुल्यौ पृष्ठस्यास्थि कैशेरुका । शाखास्थनि स्यान्नलकं पार्श्वास्थि वर्शिके ॥ ६२७ शरीरास्थि करङ्गः स्यात्कङ्काल स्थिपञ्जरः । मज्जा तु कौशिकः शुक्रकरोऽस्थः स्नेहसंभवौ ||६२८ शुक्रं रेतो बलं वीर्य बीजं मज्जसमुद्भवम् । आनन्दप्रभवं पुंस्त्वमिन्द्रियं किट्टवर्जितम् ॥ ६२९ पौरुषं प्रधानधातुर्लोम रोम तनूरुहम् । वछविछादनी कृत्तिञ्चर्माजिनमसृग्धरा || वनसा तु नसास्नायुर्नाड्यो धमनयः शिराः । कण्डरा तु महास्नायुर्मलं किटं तदक्षिणम् ॥ ६३१ दूषीका दूषिका जै कुलुकं पिप्पिका पुनः । दन्त्यं कार्ण तु पिञ्जूषः शिङ्खाणो घ्राणसंभवम् ॥ ६३२ सृणीका स्यन्दिनी लालास्यासवः कफकूर्चिका । मूत्रं बस्तिमलं मेहः प्रस्रावो नृजलं स्रवः ॥ ६३३ पुष्पिका तु लिङ्गमविष्ठावरकरः शकृत् । गूथं पुरीषं शमलोच्चारौ वर्चस्कर्वर्चसी । ६३४ वेषो नेपथ्यमाकल्पः परिकर्माङ्गसंस्क्रिया । उद्वर्तनमुत्सादनमङ्गरागो विलेपनम् ॥ X ६३५ चर्चिक्यं समालभनं चर्चा स्यान्मण्डनं पुनः । प्रसाधनं प्रतिकर्म माष्टिः स्यान्मार्जना मृजा || ६३६ वासयोगस्तु चूर्ण स्यात्पष्टातः पटवासकः । गन्धमाल्यादिना यस्तु संस्कारः सोऽधिवासनम् || ६३७ निर्वेश उपभोगः स्यात्स्नानं सवनमाप्लवः । कर्पूरागुरुककोलकस्तूरीचन्दनद्रवैः ॥13 स्याद्यक्षकर्दमो मिश्रैर्वर्तिर्गात्रानुलेपनी । चन्दनागुरुकस्तूरीकुङ्कुमैस्तु चतुःसमम् ॥ अरु राजा लोहं कृमिजवंशिके । अनार्यजं जोङ्गिकं च मङ्गल्यामल्लिगन्धि यत् ॥ कालागुरुः कालतुण्डः श्रीखण्डो रोहणद्रुमः । गन्धसारो मलयजश्चन्दने हरिचन्दने ॥२६४१ तैलपर्णिक गोशीर्षौ पत्राङ्गं रक्तचन्दनम् | कुचन्दनं ताम्रसारं रञ्जनं तिलपर्णिका || ६४२ जातिकोशं जातिफलं कर्पूरो हिमवालुका | बनसारः सिताभ्रश्च चन्द्रोऽथ मृगनाभिजा || ६४३० मृगनाभिर्मृगमद: कस्तूरी गन्धधूल्यपि । कश्मीरजन्म घुसृणं वर्ण लोहितचन्दनम् || वल्कं कुङ्कुमं वह्निशिखं कालेयजागुडे । संकोचपिशुनं रक्तं धीरं पीतनदीपने ॥ लवङ्गं देवकुसुमं श्रीसंज्ञमथ कोलकम् । ककोलकं कोशफलं कोलीयकं तु जापकम् ॥ यक्षधूषो बहुरूपः सालवेष्टोऽग्निबल्लभः । सर्जमणिः सर्जरसो रालः सर्वरसोऽपि च ॥
६३८
६३९
६४०
६४४
For Private and Personal Use Only
}
२७
६२०
६२१
६२२
६४५
६४६
६४७
१. तेन घनधातु:, मूलधातुः, महाधातुः २ तेन रसतेज:, रसभवम्. ३. तेन रक्ततेजः, रक्तभवम्. ४. तेन मांसतेज:, मांसजम्. ५. कशारुका. ६. तेन अस्थिस्नेहः, अस्थिसंभवः ७. नाडिरपि. ८. अशुचि च ९. आ लोsपि. १०. वाह्निकमपि ११. संकोचं पिशुनम् इति नामद्वयमपि १२. कालानुसार्यमपि,