________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ पञ्चस्वरकाण्डः। चिलिमिलिका खद्योते कण्ठीभेदे तडित्यपिा । जलङ्करङ्कः स्यान्मेधे नालिकेरतरोः फले॥ १७१९ शङ्ख नैवफलिका तु नवे नवरज: स्त्रियाम् । नागवारिको गैणिस्थराजे राजेभहस्तिपे ॥ १७२० चित्रमेखले गरुडेऽप्यथ स्याद्वयवहारिका । लोकयात्रेङ्गुदीवर्द्धनीष्वथ ब्रीहिराजिकः ॥ १७२१ चीनान्ने कामलिकायामप्यथो, शतपर्विका । स्याद्वैचादूर्वयोः शीतचम्पको दीपतर्पणौ ॥ १७२२ हेमपुष्पकश्चम्पके हेमपुष्पिका यूथिका.। मलिनमुखस्तु गोलाङ्कले प्रेतेऽनले खले॥ १७२३ शीतमयूखः कपूरे चन्द्रेऽथ, सर्वतोमुखः । विधावात्मनि रुंद्रे च सर्वतोमुखमम्बु खम् ।। १७२४ कथाप्रसङ्गो वातूले विषस्य च चिकित्सके । नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ॥१७२५ रतनारीचो मन्मथे शुनि स्त्रीणां च सीत्कृतौ।। ऋषभध्वजः प्रथमजिनेन्द्रे शशिशेखरे।॥ १७२६ मुनिभेषजं त्वैगस्तिपथ्यायां लङ्घनेऽपि च । दशनोच्छिष्टो निःश्वासे चुम्बने दन्तवाससिः॥१७२७ अवग्रहणं रीढायां रोधनेऽथावतारणम् । वस्त्राञ्चलार्चने भूतावेशेऽथा प्रविदारणम् ॥ १७२८ दारणे युधि च,परिभाषणं तु प्रजल्पने । नियमे निन्दोपालम्भोक्तौ चाथो मत्तवारणः ॥ १७२९ प्रासादवीधीवरण्डे मत्तहस्तिन्यपाश्रये । मण्डूकपर्णो रले कक्षोणकयोः कपीतने॥ १७३० मण्डूकपर्णी मञ्जिष्टाब्रायो!जिबिकौषधे । स्याद्रोमहर्षणाख्या तु रोमोद्गमे विभीतके॥ १७३१ वातरायणः ऋकचे सायके शरसंक्रमे । निष्प्रयोजननरे चाप्यवलोकितमीक्षिते ॥ १७३२ अवलोकितस्तु बुद्धेऽपराजितोऽच्युते हरे । अजितेऽपराजिता तु दुर्गाश्वेताजयन्त्यपि।॥ १७३३ उपधूपित आसन्नमरणे धूपितेऽपि च । स्याद्गणाधिपतिर्विघ्ननायके पार्वतीपतौ॥ १७३४ पृथिवीपतिस्तु भूपे कृतान्ते ऋषभौषधौ । मूर्धाभिषिक्तः प्रधाने क्षत्रियक्षितिपालयोः ॥ १७३५ यादसांपतिः पाश्यब्ध्योर्वसन्तदूत आम्रके । पिके पञ्चमरागे वसन्तदूत्यतिमुक्तके ॥ १७३६ पोटलायामथ सहस्रपादो यज्ञपूरुषे । कारण्डसूर्ययोर्योजनगन्धा व्यासमातरि ॥ १७३७ कस्तूरीशीतयोश्चातिसर्जनं वधदानयोः । अपवर्जनं निर्वाणे परित्यागे विहायिते ॥ १७३८ अभिनिष्ठानस्तु वर्णे विसर्गेऽथानुवासनम् । स्नेहने धूपने। चान्तावसायी श्वपचे मुनौ०॥ १७३९ स्यादुपस्पर्शनं स्नाने स्पर्शाचमनयोरपि । उपसंपन्नं पर्याप्ते संस्कृतप्राप्तयोम॒तौ ॥ १७४०
१. 'नारिकेर' ग-घ. २. 'जललतायां च जलनायको मत्स्यके । काकाच्यां राजशफरे नवफलिका नूतने ॥ नवजातरजो नार्यामप्यथो नागवादिकः । गणिस्थराजे गरुडे राजकुञ्जरहस्तिपे ॥' इति ख-पुस्तकेऽधिकः पाठः. ३. 'गणिस्थराजो वृक्षः' इति टीका. 'गणस्थरा' ग-घ. ४. 'के प्रोक्तः स्यादथो व्य' ख. ५. 'व्रीहिवद्राजयोऽस्य व्रीहिराजिकः' इति टीका. 'व्रीहिराजकः' ग-घ. ६. 'ऋचादू' ग-घ, ७. 'दिनत' ग-घ. ८. 'अनिले' ग-ध. ९. 'भद्रे च' ग-घ. १०. 'वार्तायाम्' ग घ. ११. 'कङ्कोले' ख. १२. 'हिंसके' ख. १३. 'अगस्तिपथ्या हरीतकीभेदः' इति टीका. १४. 'भूतावशेषे ग-घ. १५. 'रत्नके शोणके च' क-ख. १६. 'रोमाञ्चे च' ख. १७. 'उन्मत्ते निष्प्रयोजनपूरुषे । काण्डे च करपत्रे च कूटे च शरसंक्रमे ॥ समुद्धरणं वान्तान्ते जलस्योद्धरणे प्रहेः । अवलोकितस्तु बुद्धे त्ववलोकितमीक्षिते ॥ स्यादपराजितो विष्णौ श्रीकण्ठे निष्पराजये । अपराजिता तु दुर्गा श्वेता चापि जयन्तिका ॥' इति ख-पुस्तकस्थः पाठः. १८. 'भूपाले प्रधाने क्षत्रियेऽपि च' इति ख-पुस्तकस्थः पाठः. १९. 'रम्भोधौ प्रतीचीदिक्पतावपि' इति ख-पुस्तक एवम्. २०. 'चूते स्यापिकपञ्चमरागयोः' इति ख-पुस्तके. २१. 'वसन्तदूती पाटलायामतिमुक्तकभूरुहि । सहस्रपादः कारण्डे भास्करे यज्ञपूरुषे ॥ योजनगन्धा कस्तूर्या सीतायां व्यासमातरि ।' अत्रैवं पाठः ख-पुस्तके. २२. 'सुवर्णे' ख. २३. इतः परम् 'अपसर्जनं तु दाने परित्यागेऽतिसर्जनम् । विश्राणने च हिंसायामादेशे सेवकस्य च ।।' इत्यधिकः पाठः ख-पुस्तके. २४. 'धृते' ख.
For Private and Personal Use Only