________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ सामान्यकाण्डः।
शीते तुषार: शिशिरः सुशीमः शीतलो जडः । हिमोऽथोष्मे तिग्मस्तीक्ष्णस्तीत्रश्चण्डः खरः पटुः ॥ कोष्णः कवोष्णः कदुष्णो मन्दोष्णश्वेषदुष्णवत् ।निष्ठुरः कस्खटः क्रूरः परुषः कर्कशः खरः॥१३८६ दृढः कठोरः कटिनो जरठः कोमलः पुनः । मृदुलो मृदुसोमालसुकुमारा अकर्कशः ॥ १३८७ मधुरस्तु रसज्येष्ठो गुल्यः स्वादुमधूलकः।। अम्लस्तु पाचनो दन्तशठोऽथ लवणं सरः ॥ १३८८ सर्वरसोऽथ कटुः स्यादोषणो मुखशोधनः । वक्रभेदी तु तिक्तोऽथा कषायस्तुवरो रसाः ॥ १३८९ गन्धो जनमनोहारी सुरभिर्घाणतर्पणः । समाकर्षी तु निर्हारी स आमोदो विदूरगः॥ १३९० विमर्दोत्थः परिमलोऽथामोदी मुखवासनः । इष्टगन्धः सुगन्धिश्च दुर्गन्धः पूतिगन्धिकः ॥ १३९१ आमगन्धि तु विस्र स्याद्वर्णाः श्वेतादिका अमी । श्वेतः श्यतः सितः शुक्लो हरिणो विशदः शुचिः॥ अवदातगौरशुभ्रवलक्षधवलार्जुनाः । पाण्डुरः पाण्डरः पाण्डुरीषत्पाण्डुस्तु धूसरः॥ १३९३ कापोतस्तु कपोताभः पीतस्तु सितरञ्जनः । हारिद्रः पीतलो गौरः पीते। नीलः पुनर्हरित् ॥ १३९४ पालाशो हरितस्तालकाभो रक्तस्तु रोहितः । माञ्जिष्टो लोहितः शोणः श्वेतरक्तस्तु पाटलः ।।१३९५ अरुणो बालसंध्याभः पीतरक्तस्तु पिञ्जरः । कपिल: पिङ्गलः श्यावः पिशङ्गः कपिशो हरिः॥१३९६ बभ्रुः कद्रुः कडारश्च पिङ्गे कृष्णस्तु मेचकः । स्याद्रामः श्यामलः श्यामः कालो नीलोऽसितः शितिः॥ रक्तश्यामे पुनधूम्रधूमलावथ कर्बुरः । किर्मीर एतः शबलश्चित्रकल्माषचित्रलाः ॥ १३९८ शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः । निर्हादो निनदो हादो निस्वानो निस्वनः स्वनः॥ रवो नादः स्वनिर्घोष: संव्याङ्भ्यो राव आरवः । कणनं निक्कणः क्वाणो निक्काणश्च कणो रणः ॥ षड्ज ऋषभगान्धारा मध्यमः पञ्चमस्तथा । धैवतो निषधः सप्त तत्रीकण्ठोद्भवाः स्वराः ॥ १४०१ ते मन्द्रमध्यताराः स्युरुरःकण्ठशिरोद्भवाः ।। रुदितं ऋन्दितं कुष्टं तदपुष्टं तु गह्वरम् ॥ .. १४०२ शब्दो गुणानुगगोत्थः प्रणादः सीत्कृतं नृणाम् । पर्दनं गुदजे शब्दे कर्दनं कुक्षिसंभवे ॥ १४०३ क्ष्वेडा तु सिंहनादोऽथ क्रन्दनं सुभटध्वनिः । कोलाहलः कलकलस्तुमुलो व्याकुलो रवः ॥१४०४ मर्मरो वरपत्रादेर्भूषणानां तु शिञ्जितम् । हेषा हेषा तुरंगाणां गजानां गर्जवृंहिते ॥ १४०५ विस्फारो धनुषां हंभारम्भे गोर्जलदस्य च । स्तनितं गर्जितं गर्जिः स्वनितं रसितादि च ॥ १४०६ कूजितं स्याद्विहंगानां तिरश्चां रुतवाशिते । वृकस्य रेषणं रेषा बुकनं भषणं शुनः ॥ १४०७ पीडितानां तु कणितं मणितं रतकूजितम् । प्रकाणः प्रक्कणस्तव्या मर्दलस्य तु गुन्दलः ॥ १४०८ क्षीजनं तु कीचकानां भेर्या नादस्तु दर्दुरः । तारोऽत्युच्चैर्ध्वनिमन्द्रो गम्भीरो मधुरः कलः ॥१४०९ काकली तु कल: सूक्ष्म एकतालो लयानुगः । काकुर्ध्वनिविकारः स्यात्प्रतिश्रुत्तु प्रतिध्वनिः ॥१४१०
संघाते प्रकरौघवारनिकरव्यूहाः समूहश्चयः __संदोहः समुदायराशिविसरत्राताः कलापो ब्रजः । कूटं मण्डलचक्रवालपटलस्तोमा गणः पेटकं वृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः ॥
१४११ समवायो निकुरम्बं जालं निवहसंचयौ । जातं तिरश्चां तथं, संघसार्थौ तु देहिनाम् ॥ १४१२ कुलं तेषां सजातीनां निकायस्तु सर्मिणाम् । वर्गस्तु सदृशां स्कन्धो नरकुञ्जरवाजिनाम् ॥ १४१३
१. सुषीमोऽपि. २. रावशब्द: समादिभिरन्वेति. ३. गर्जापि. ४. मद्रोऽपि. ५. काकलिरपि. ६. आकरोऽपि.
For Private and Personal Use Only