________________
।ॐ नमः सिद्धेभ्यः। पद्मनन्दि-पञ्चविंशतिः
[१. धर्मोपदेशामृतम्] 1) कायोत्सर्गायताको असि सोगपतिभिरूकाहाया
मध्यावे यस्य भास्वानुपरि परिगतो राजति लोप्रमूर्तिः । चक्र कोधनानामतिपहु बहतो दूरमौदास्यवात
स्फूर्जरसत्यानयोरिव चिरतरः मोदतो विस्फुलिङ्गः ॥१॥ 2) मो किंचित्करकार्यमस्ति गमनप्राप्यं न किंचित् हशो
संश्य यस्य न कर्णयोः किमपि हि श्रोतव्यमप्यस्ति में। सेनालम्बितपाणिज्झितगति सामाष्टी रहा संमाशो ऽतिनिराकुलो विजयते ध्यान कतानो जिनः ॥२॥
1 [संस्कृत टीका] सजिनपतिः' अयति । कर्यभूतो जिनपतिः । नामिसनुः नाभिएनः । पुनः कथंभूतः । महात्मा महाबासौ आत्मा महात्मा । पुनः किलझणः । कायोत्सर्गायताः कायोत्सर्गेण भायत प्रसारितम् मा यस्य सः। मध्याहे मध्याहकाले । यस्म जिनपतेः उपरि । परिगतः प्राप्तः । माखान सूर्यः । राजति स्म शुशुमे । कपभूतो भाखान् । चप्रमूर्तिः । तत्रोप्रेक्षते-सूर्यः क इव ।
औदास्यवातस्फ़र्जत्सल्यानवः विस्फुलि इवें । उदासस्य भावः बौदास्पम् उदासीनता व वातः तेन भौदास्पवावेन पूर्जाना विस्फुरितः सध्यानमेव वहिः तस्य सद्ध्यामबारे विस्फुलियः । प्रोद्रतः उत्समः । कर्वभूतो विस्फुलितः । पिरतरः दीतिमान् । कर्वभूतस्य बढे । कर्माण्यवेधनानि कमेन्धनानि सेषा कमेंन्धनानाम् । प* समूहम् । प्रतिवहु बहुतरम् । दूरम् अतिशयेन । दहतः मसपीकुर्वतः इत्यर्थः॥जिनः विजयते कर्मारातीन कर्मशवन् अयति इति जिनः विजयते। यस्य जिनस्य । किंचित्करकार्य नोऽस्ति करोभ्यां कार्य करकाय नोऽस्ति । तेन हेतुना । स मिनः आलम्बितपाणिः आलम्बितौ पाणी यस न मालम्मितपामिः । यस्य जिनस्स किंचिद्गमनप्राप्य न गमनेन किंचिलभ्य न। तेन हेतुना । उजितगतिः उत्रिमता गतिर्येन स उशितगतिः ।
[हिन्दी अनुवाद] . कायोत्सर्गके निमित्तसे जिनका शरीर लम्पायमान हो रहा है ऐसे वे नाभिरायके पुत्र महात्मा आदिनाथ जिनेन्द्र जयवन्त होर्वे, जिनके ऊपर प्राप्त हुआ मध्याह (दोपहर ) का तेजस्वी सूर्य ऐसा सुशोभित होता है मानो कर्मरूप इन्धनोंके समूहको अतिशय जलानेवाली एवं उदासीनतारूप वायुके निमित्तसे प्रगट हुई समीचीन ध्यानरूपी अमिकी दैदीप्यमान चिनगारी ही उत्पन्न हुई हो । विशेषार्थ – भगवान् आदिनाथ जिनेन्द्रकी ध्यानावस्थामे उनके ऊपर जो मध्याह कालका तेजस्वी सूर्य आता था उसके विषयमें ग्रन्थकार उठोक्षा करते हैं कि वह सूर्य क्या था मानो समताभावसे आठ कर्मसपी इन्धनको जलानेके इच्छुक होकर भगवान् आदिनाथ जिनेन्द्र के द्वारा किये जानेवाले ध्यानरूपी अमिका विस्फुलिंग ही उत्पन्न हुआ है ॥१॥ हाथोंसे करने योग्य कोई भी कार्य शेष न रहनेसे जिन्होंने अपने दोनों हाथोंको नीचे लटका रक्खा था, गमनसे प्राप्त करनेके योग्य कुछ भी कार्य न रहनेसे जो गमनसे रहित हो चुके थे, नेत्रोंके देखने योग्य कोई मी वस्तु न रहनेसे जो अपनी दृष्टिको नासाके अग्रभाग पर रखा करते थे, तथा कानोंके सुनने योग्य कुछ भी शेष न रहनेसे जो आकुलतासे रहित होकर एकान्त स्थानको प्राप्त हुए थे; ऐसे वे ध्यानमें एकाम
मश राजते । २मश स्फूर्यत् । सक। ४ श स जिनः1 ५श पिनः! ६ कथम्भूतः। ५ श मध्यो वासरमध्यका। ८8 राजते। रास्फूर्यत् । १०पा व नास्ति। ११ स्फूर्यत् । १२ भदीप्तिवान् श दीप्तवान् । १३ मरावी कार्य करकाय नोऽस्ति' इलय पाठो मास्ति।
*-we-
in
..
-..-
--
--
-
--
-