________________
पचनासशितिः
[2:१-६१62) उन्मुख्यालयबन्धनादपि रहाकाये ऽपि बीतसृहा
विते मोहविकस्पतालमपि यदु धमम्सस्तमा । मेदायास्य हि साधयन्ति तदहो ज्योतिर्जिताप्रभ
ये सोधमयं भवन्तु भवतां ते साधषः श्रेयसे ॥ १२ ॥ 68) को पतत्पपि मयनुतविश्वलोकमुक्तावनि प्रशमिमो म चलम्ति योगात् ।
बोधप्रदीपहतमोहमहान्धकाराः सम्यगाया किमुत शेषपरीपहेषु ॥ ६३ ॥ 64) प्रोत्तिमकरोप्रतेजाले सारडानिलोधदिशे
स्फारीभूतसुतप्तभूमिबसि प्रमाणनधम्मसि।। प्रीष्मे ये गुरुमेदिनीनशिरसि ज्योतिर्निचायोरसि।
ध्वान्तवसकर बसन्ति मुनयस्ते सन्तु नः श्रेयसे ।। ६४ । कारण विना । भिषाः वैद्याः ते मः अस्मान् पातु ॥११॥ अहो इति आचर्य । ते साधवः । भवताम् । श्रेयसे कम्मापाय। भान्द्र। ये साधना । खात् । वायवन्धनात गृहबन्धनात् । उन्मुच्य भिशीभूय । कायेऽपि शरीरेऽपि । मीतस्पृहा जाता नि:स्पृहा जाताः । शुभेयं दुःखेन भेद्यम् इति दुर्मेध मोहविकल्पजालम् अन्तस्तमः । हिदि । वर्तते। ये मुनयः । अस्म अन्तरसमस । भेदाय स्फेटमाय । ज्योतिः सापयन्ति । किंलक्षणं ज्योतिः । जिताप्रभम् । पुनः किंलक्षण ज्योतिः । सवोधमय शानमयम् । वे साश्वः । सुखाय मोक्षाय भवन्तु ।। ५२ ॥ प्रशमिनः मुनयः । योगात् न चलम्ति ! क सति । पले पतसपि । पुनः भयहतविश्वकोपमुक्तापनि भयेन हताः पीडिताः ये विश्वलोकाः तेः भगतविश्वलोकै मुक्तः अध्या मार्गः यत्र तस्मिन् मयतविश्वलोकमुचावनि सति । प्रशमिनः योगाच बहन्ति । उत महो। शेषपरीपहेषु किं का कथा। किलक्षणा मुनयः। बोभप्रदीपहतमोहमहान्धकाराः शानप्रदीपेन स्फेटितमिध्यान्धकाराः । पुनः किंलक्षणा मुनमः । सम्यमशः।। ६३॥ ते मुनयः । मः अस्माकम् । श्रेयसे । सन्तु भवन्तु । ये मुनयः 1 श्रीष्मे । गुरुमेविनीध्रतिरसि गरिऽपर्षतमस्तके । बसन्ति तिष्ठन्ति । चान्वबस लिथ्यात्वविनासकारे ज्योतिः चरसि निधाय संस्थाप्य : किलक्षणे प्रीष्मे । प्रोयतिम्मफरोप्रतेजसि तीक्णसूर्यकरैः उपतेजति । पुनः किलो । लसणानिस्प्रेषरिधि प्रचण्डपनेन पूरितहिनि । पुनः विलक्षणे प्रौम्मे । स्फारीभूत ततभूमिरवसि । कर देते हैं ये उपाध्याय परमेष्ठी हमारी रक्षा करें ॥ ६१ ।। जो मजबूत गृहरूप बन्धनसे छुटकारा पाकर अपने शरीरके विषयमें भी निस्पृह (ममत्वरहित ) हो चुके हैं तथा जो मनमें स्थित दुर्मेध (कठिनतासे नष्ट किया जानेवाला) मोहजनित विकल्पसमूहरूपी अभ्यन्तर अन्धकारको नष्ट करनेके लिये सूर्यकी प्रभाको भी जीतनेवाली ऐसी उत्तम ज्ञानरूपी ज्योतिके सिद्ध करनेमें तत्पर हैं वे साधुजन आपके कल्याणके लिये होवें ।। ६२॥ मयसे शीघ्रतापूर्वक भागनेवाले समस्त जनसमुदायके द्वारा जिसका मार्ग छोड़ दिया जाता है ऐसे वजके गिरनेपर भी जो मुनिजन समाधिसे विचलित नहीं होते हैं के झानरूपी दीपकके द्वारा अज्ञानरूपी घोर अन्धकारको नष्ट करनेवाले सम्यग्दृष्टि मुनिजन क्या शेष परीषहोंके आनेपर विचलित हो सकते हैं ! कभी नहीं ॥ ६३ ॥ जो ग्रीष्म काल उदित होनेवाले सूर्यको किरणोंके तीक्ष्ण तेजसे संयुक्त होता है, जिसमें तीक्ष्ण पवन (ल.) से दिशायें परिपूर्ण हो जाती हैं, जिसमें अत्यन्त सन्तप्त हुई पृथिवीकी धूलि अधिक मात्रामें उत्पन्न होती है, तथा जिसमें नदियोंका जल सूख जाता है। उस प्रीष्म कालमें जो मुनि जन हृदयमें अज्ञानान्धकारको नष्ट करनेवाली ज्ञानज्योतिको धारण करके महापर्वतके शिखरपर
मक महो इति से।