________________
००
पचनन्वि पञ्चविंशतिः
176) मा मृत्युकैवर्तहरुःशुधन
जालमध्ये ।
निकटमपि न पश्यस्यापदां चक्रमुद्रं भवसरसि घराको लोकमीनीय एषः ॥ १७६ ॥
[ 176 : १-१७३
177 } स्टडपीह शीतलजलाद्भूतादिका मन्तः सामरहितो गाइद्गणः शान्तिं नुमिनियते ।
मो मृत्युस्तु सुरैरपीति हि सुते मिधे ऽपि पुत्रे ऽपि वा शोको न क्रियते बुधैः परमहो धर्मस्ततस्तज्जयः ॥ १७७ ॥ 178) स्वक्त्या दूरं विधुरपयसो दुर्गतिक्लिष्ट कृच्छ्रान् वानं सुचिरममरश्रीसरस्यां रमन्ते । एत्यैतस्यानुपपत्सरस्यक्ष धर्मपक्षा याम्येतस्मादपि शिषपदं मानसं भव्यहंसाः ॥ १७८ ॥
1
तोकः तस्य यमस्य रोधकः निषेधकारी मोक्षस्थानकः । मृग्यते विचार्यते ॥ १७५ ॥ एषः पराकः । लोकभीनीषः स्ोकमीनसमूहः । भवसरखि संसारसरोवरे । रविजळे । रममाणः क्रीडमाणः । उप्रम् आपदां चक्रं निकटम् अपि न पश्यति । किसने भवरसि । मृत्युकैवर्तहस्तेन यमधीवरहस्तेन प्रसूतं प्रसारितं घननिबिड जरा-उस-प्रोलमध्ये यस्य स तस्मिन् ॥ १७६ ॥ इह संसारे । नृभिः मनुष्यैः कृत्वा । क्षुधा । भुकेभोजनात्। शान्ति नीयते । मृभिस्तृट् तृषा अपि शीतलजलात् शान्ति नीयते । भिर्भूतादिका मन्तः शान्ति नीयन्ते । नृभिरहितः शत्रुः सामादेः कोमलवचनात् शान्ति नीयते । तृभिः गदगणः रोगसमूहः । नवगणात औषधसमूहात् । शान्ति नीयते । तु पुनः । मृत्युः । सुरैः अपि देवैः अपि । शान्ति नो नीयते । हि मतः । इवि हेतोः । मित्रे मा पुत्रे मृते सति बुधैः शोको न क्रियते । अहो इति संबोधने । परं धर्मः क्रियते । ततः तज्जयः धर्मः मृत्युविनाशकारी || १७७ ॥ भम्यहंसाः दुर्गतिशिष्टकृच्छ्रान् दुर्गतिक्लेशदुःखग्रालि क्षेत्रविशेषान् । दूरं त्यक्त्वा । अमरश्रीः देवश्रीः । सरत्या स्वर्गधीसरोवरे । ध्यानन्दम् । सुचिरं चिरकालम् । रमन्ते कीवन्ति । किंलक्षणान् क्षेत्रान् । विधुरपयसः विभु तदेव पयः पानीयं यत्र तान् । धर्मपक्षाः भव्यहंसाः । एतस्याः देवश्रीसरस्याः सकाशात् । एत्य आगत्य । नृपपदसरसि राजपदसरोवरे रमन्ते । पुनः भव्यहंसाः । एतस्मात् नृपपदसरोवरात् । शिवपदं मानससरोवरम् । यान्ति । कक्ष शिवपदम् । प्रकारसे विचार करके विद्वान् पुरुष उक्त यमराजका निग्रह करनेवाले तप आदि की खोज करता है ॥ १७५ ॥ जिसके मध्य में मृत्युरूपी मल्लाहने अपने हाथोंसे सघन जरारूपी विस्तृत जालको फैला दिया है ऐसे संसाररूपी सरोवरके भीतर रागरूपी जलमें रमण करनेवाला यह वेचारा जनरूपी मीनों का समुदाय समीपमें आई हुई महान् आपत्तियोंके समूहको नहीं देखता है ॥ १७६ ॥ संसारमें मनुष्य भोजनसे क्षुधाको, शीतल जलसे प्यासको, मंत्रसे भूत-पिशाचादिको, साम दान दण्ड व मेदसे शत्रुको, तथा औषषसे रोगसमूहको शान्त किया करते हैं । परन्तु मृत्युको देव भी शान्त नहीं कर पाते। इस प्रकार विचार करके विद्वज्जन मित्र अथवा पुत्रके भी मरनेपर शोक नहीं करते, किन्तु एक मात्र धर्मका ही आचरण करते हैं और उसीसे वे मृत्युके ऊपर विजय प्राप्त करते हैं ।। १७७ ॥ धर्मरूपी पंखोंको धारण करनेवाले भव्य जीवरूप हंस नरकादिक दुर्गतियोंके क्रेशयुक्त दुःखरूप जल्दीन जलाशयोंको दूरसे ही छोड़कर आनन्दपूर्वक देवोंकी लक्ष्मीरूप सरोवर में चिर काल तक रमण करते हैं। वहांसे आ करके वे राज्यपदरूप सरोवर में रमण करते हैं । अन्तमें वे वहांसे भी निकल करके अविनश्वर मोक्षपदरूपी मानस सरोवरको प्राप्त करते हैं ॥ विशेषार्थ - जिस प्रकार उत्तम पुष्ट पंखोंसे संयुक्त हंस पक्षी जलसे रिक्त हुए जलाशयोंको छोड़कर किसी अन्य सरोवरमै चले जाते हैं और फिर अन्तमें उसको भी छोड़कर मानस सरोवरमें आ पहुंचते हैं उसी प्रकार धर्मात्मा भव्य जीव उस धर्मके प्रभावसे नरकादिक दुर्गतियोंके कष्टसे बचकर क्रमशः देवपद