Book Title: Padmanandi Panchvinshati
Author(s): Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 306
________________ २६२ पचनन्दिविंशतिः मान्तगौरवितं तदा मधनदीतारे' क्षमं जायते तसच नियोजित परमधासारं सदा सर्वथा ॥ ४ ॥ 919 ) भवतु भवतु पातालपु हदि गुरुवचनं भेदस्ति तचस्वदर्शि । स्वरितमलमलारामन्दकन्दायमाना भवति यवनुभावादसया मोक्षलक्ष्मीः ॥ ५ ॥ 920) पर्यन्ते कृमयो ऽथ वह्निषशतो भीर्थे मत्स्यादनात् विठा स्वादथवा वपुःपरिणतिस्तस्येडशी आयते । नित्यं मैव रसायनादिभिरपि क्षय्येव यचत्कृते कः पापं कुदते बुधो ऽत्र भविता कष्टा यतो दुर्गतिः ॥ ६ ॥ 921 ) संसारस्तयोगे पर्षद दुग् लौह समाश्रितस्य घनतो घाताद्यतो निठुरात् । ' तपोथर्मितः शुष्कं शरीरम् । अथ तत्र शरीरम्बीफले तत्तदेव चमनियोजित वरम् । अन्यथा तपोधर्मतः शुष्कं न तदा । सदा सारं सर्वथा ॥४॥ वेद्यदि मे हृदि गुरुवचनम् अस्ति एतद्वपुः याइकू तारक् भवतु भवतश्वचर्म स्वरितं तत्वदर्शि यदनुभावात् यस्य गुरोः प्रभावात् अक्षया मोक्षलक्ष्मीः भवति : किलक्षणा मोक्षलक्ष्मीः । असमसारानन्दकन्दायमाना असदृश-आनन्दयुक्ता ॥ ५ ॥ इदं वपुः पर्यन्ते विनाशकाळे कृमयः भवेत् । अथ वशितः भस्मे भवेत् । च पुत्रः । मत्स्वादमात् मत्स्यभक्ष गात् । विष्ठा स्यात् भवेत् । तस्य शरीरस्य ईदृशी परिणतिः संजायते। भयमा नित्यं नैव शाश्वतं नैव । रसायनादिभिः महारोगादिभिः क्षयि विनश्वरम् । यत् यस्मात्कारणात् । तस्य शरीरस्य कृते करणाय । कः शुभः अत्र पाएं कुर्वते । यतः दुर्गतिः कष्टा भविता ॥ ६ ॥ एषः तनुयोगः शरीरयोगः । विषयः संसारः । भतः शरीरयोगतः । देहिनः जीवस्य दुःखानि । यथा रहे लोहसमाश्रितस्य निठुराव चनतः मातात् दुःखं जायते । किंलक्षणस्य अमेः । मोहसमाधितस्य । सेन कारणेन सुमुखुभिः। इ [918: २४४ और गौरव (अभिमान) से रहित हो तो वह संसाररूप नदीके पार होने में सहायक होता है। इसीलिये जो भव्य प्राणी संसाररूप नदीके पार होकर शाश्वतिक सुखको प्राप्त करना चाहते हैं उन्हें इस दुर्लभ मनुष्यशरीरको तप आदिमें लगाना चाहिये । अन्यथा उसको फिरसे प्राप्त करना बहुत कठिन होगा ॥ ४ ॥ यदि हृदयमें जीवादि पदार्थोंके यथार्थ स्वरूपको प्रगट करनेवाला गुरुका उपदेश स्थित है तो मेरा जैसा कुछ यह शरीर है वह वैसा बना रहे, अर्थात् उससे मुझे किसी प्रकारका खेद नहीं है। इसका कारण यह है कि उक्त गुरुके उपदेशके प्रभावसे असाधारण एवं उत्कृष्ट आनन्दकी कारणीभूत अविनश्वर मोक्षलक्ष्मी शीघ्र ही प्राप्त होती है ॥ ५ ॥ यह शरीर अन्तमें अर्थात् प्राणरहित होनेपर कीड़ोंस्वरूप, अथवा अनिके वश होकर भस्मस्वरूप, अथवा मछलियोंके खानेसे विष्ठा (मल) स्वरूप हो जाता है। उस शरीरका परिणमन ऐसा ही होता है। औषधि आदिके द्वारा भी नित्य नहीं हैं, किन्तु विनश्वर ही है, तब भला कौन-सा विद्वान् मनुष्य इसके विषयमें पापकार्य करता है? अर्थात् कोई भी विद्वान् उसके निम्ति पापकर्मको नहीं करता है । कारण यह कि उस पापसे नरकादि दुर्गति ही प्राप्त होगी ॥ ६ ॥ यह शरीरका सम्बन्ध ही संसार है, इससे विषय में प्रवृत्ति होती है जिससे प्राणीको दुख होते हैं। ठीक है -- लोहका आश्रय लेनेवाली अमिको कठोर बनके बात आदि सहने पड़ते हैं । इसलिये मोक्षार्थी भव्य जीवोंको इस शरीरको भस्मम्ध, च भस्मव । ५ तनुरोग ६ एव । १ नान्तं गौरवित । २ब तीरे ३ व भवति । ४ ७ क भस्मः । 4 तनुरोगः शरीरगः ।

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328