Book Title: Padmanandi Panchvinshati
Author(s): Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 314
________________ २७ पचनन्दि-पञ्चविंशतिः [999:२६५989 ) युवतिसंगतिवर्जनमक प्रति मुमुक्षुजन भणितं मया। सुरतरागसमुनगता जनाः कुरुत मा कुधमत्र मुनी माथि ॥ ९ ॥ विषयसौख्य विषसैनिमं मकेत् । तव विषयान् भुखतः कुशल न अस्ति ॥ ८॥ मया पप्रमन्दिमुनिना । मुमुधुजनं प्रति । युबति-छीसंगतिवर्जनम् अष्टकम् । भगित अपितम् । सुरतरागसमुहगताः प्रातः । जमाः लोकाः । अत्र मयि मुनी मुनीश्वरे। क्रुषं कोपम् । मा कुलत मा कुर्वन्तु । मवि पननन्दिसुनौ ॥॥मचर्याष्टकं समातम ॥ १६ ॥ ___॥ इति पद्ममन्याचार्यविरचिता पममन्दिपञ्चविंशतिः ॥ अहित अनिवार्य है ।। ८ ॥ मैंने स्त्रीसंसर्गके परित्यागविषयक जो यह आठ श्लोकोंका प्रकरण रचा है वह मोक्षाभिलाषी जनको लक्ष्य करके रचा है। इसलिये जो प्राणी मैथुनके अनुरागरूप समुद्रमें मम हो रहे है थे मुझ ( पसन्दी) मुनिक मार को करें. ९ ॥ इस प्रकार ब्रह्मचर्याष्टक समाप्त हुआ ॥ २६ ॥ इस प्रकार पद्मनन्दी मुनिके द्वारा विरचित 'पद्मनन्दि-पञ्चविंशति' प्रन्थ समाप्त हुआ । १क संगषिवर्नन । २-प्रताविधास्पस्य सोकस्व टीका-मया एमनन्दिना मुनिना । बुबतिसंगविवर्जन अबकम् । प्रति मुमुक्षुनने मुनिजनं प्रति । भणितम् अस्ति । पुनः सुरतरामसमुद्र गताः प्राप्ताः । जनाः लोकाः। अत्र मवि मुनौ । कुध कोपम् । मा कुल ३९॥ - -

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328