________________
રવા
चन्दि-पञ्चविंशति
614) अस्पृष्टमषर्द्धमन्यमयुतमविशेषमभ्रमोपेतः ।
थः पश्यत्यात्मानं स पुमान् खलु शुद्धमयनिष्ठः ॥ १७ ॥ 613 ) शुद्धाशुद्धं ध्यायनामोत्यशुद्धमेव स्वम् ।
अनयति हेस्रो हैमं लोहालो [लौ]ई मरः कटकम् ॥ १८ ॥ 616) सानुष्ठानविशुद्धे बोधे जुम्मिले कुतो जन्म ।
उदिते गभस्तिमालिनि किं न विनश्यति तमो नैशम् ॥ १२ ॥ 617) आत्मभूदि कर्मबीजाविचतर्यत्फलं फलति जन्म । मुक्तत्यर्पितास वाह्यो भेदामोदावेन ॥ २० ॥ 618) अमलात्मजल समर्थ करोति मम कर्मकर्व मस्तदपि । का भीतिः सति निश्चित मेदकरज्ञान कतकफले ॥ २१ ॥
[614121-10
मरः । सर्व उपद्रव सहः सहनशीलः । पुनः वनस्थः वने तिष्ठति इति वनस्थः ॥ १६ ॥ खद्ध इति निश्चितम् । स पुमान् शुब नमनिहः । यः भभ्यः । आत्मानम् अस्पृष्टं पश्यति । किंवत् । श्रमलिनीदलवत्। कस्माद । नीरात् कमलिनीदलं भिनम् । किंलक्षणम् आत्मानम् । अवद्धं बन्धनरहितम् । पुनः किंलक्षणम् आत्मानम् । अनन्यम् अद्वितीयम् । पुनः किलक्षणम् आत्मामम् । अयुतं मित्रम् | पुनः किंलक्षणम् आत्मानम् । अविशेष पूर्णम् । किंलक्षणः भग्यः । अनमोपेतः भ्रमरहितः ॥ १७ ॥ शुखात् शूलादिभ्यानात् । स्वम् आत्मानम् । ध्यायन् । शुद्धं तस्वम् आप्नोति । अशुद्धं ध्यायन् अशुद्धं तत्त्रम् आनोति । मरा हेनः सुवर्णात् । हे सुवर्णमयम् । कटकं जनयति उत्पादयति । लोहात् लोहमय कटकम् उत्पादया ॥ १७ ॥ वृम्भते सति प्रसारिते सति । कुतो जन्म संसारः कुतः । किंलक्षणे हग्यो । सानुष्ठानेन चारित्रेण विशुद्धे पवित्रे । तत्र हान्तम् आइ । गमस्तिमालिनि सूर्ये उदिते सति। नैशं तमः रात्रिसंबन्धितमः । किं न विनश्यति । अपि तु नश्यति ॥ १९ ॥ आत्मभुवि भ्रात्मभूमौ । कर्मबीजात् चित्ततयः वृक्षः । जन्मसंसारफले फलति । मुक्त्यर्थिना स चित्ततः मेदज्ञानोप्रदानेन दाह्यः वहनीयः ॥ २० ॥ मम अमलम् आत्मजलं कर्मकर्दमः । समले मलयुतम् । करोति । तदपि निश्चितमेदकरज्ञानकतकरु
+
सकता है ॥ १६ ॥ जो भव्य जीव भ्रमसे रहित होकर अपनेको कर्मसे अस्पृष्ट, बन्धसे रहित, एक, परके संयोगसे रहित तथा पर्यायके सम्बन्धसे रहित शुद्ध द्रव्यस्वरूप देखता है उसे निश्वयसे शुद्ध नयपर निष्ठा रखनेवाला समझना चाहिये ॥ १७॥ जीव शुद्ध निश्वयनय से शुद्ध आत्माका ध्यान करता हुआ शुद्ध ही आत्मखरूपको प्राप्त करता है तथा व्यवहारनथका अवलम्बन लेकर अशुद्ध आत्माका विचार करता हुआ अशुद्ध ही आत्मस्वरूपको प्राप्त करता है । ठीक है - मनुष्य सुवर्ण से सुवर्णमय कड़ेको तथा लोहसे लोहमय ही कड़ेको उत्पन्न करता है ||१८|| चरित्रसहित विशुद्ध सम्यग्दर्शन और सम्यग्ज्ञानके वृद्धिंगत होनेपर भला जन्म-मरणरूप संसार कहांसे रह सकता है ! अर्थात् नहीं रह सकता। ठीक है- सूर्यके उदित होनेपर क्या रात्रिका अन्धकार नष्ट नहीं होता है ! अवश्य ही वह नष्ट हो जाता है ॥ १९ ॥ आत्मारूप पृथिवीके ऊपर कर्मरूप बीजसे आविर्भूत हुआ यह चित्तरूप वृक्ष जिस संसाररूप फलको उत्पन्न करता है उसे मोक्षाभिलापी जीवको भेदज्ञानरूप तीक्ष्ण तीव्र अभिके द्वारा जला देना चाहिये || २० || यद्यपि कर्मरूपी कीचक मेरे निर्मल आत्मारूप जलको मलिन करता है तो भी निश्चित भेदको प्रगट करनेवाले ज्ञान ( भेदज्ञान ) रूप निर्मली फलके होनेपर मुझे उससे क्या भय है ! अर्थात् कुछ भी भय नहीं है विशेषार्थ - जिस प्रकार कीचड़ से मलिन किया गया पानी निर्मली फलके डाल देनेपर स्वच्छ हो जाता है उसी प्रकार कर्मके उदयसे उत्पन्न दुष्ट धादि विकारोंके द्वारा मलिनताको प्राप्त हुई आत्मा स्व-परभेदज्ञानके द्वारा निश्वयसे
॥
निर्मल हो जाती है । इसीलिये विवेकी (भेदज्ञानी ) जीवको कर्मकृत उस मलिनताका कुछ भी भय नहीं रहता है | २१ ॥
१ मबंध २श कस्मात् नीराद। किं लक्षणं । अर्थ ४ सवाः।