________________
२५१
-rnmA
-894१२२-११]
२२. पकत्वभाषनावशकम् 889) किंधिसंसारसंपन्धि बन्धुरं नेति निब्धयात् ।
गुरूपदेशतोऽस्माकं निःश्रेयसपदं प्रियम् ॥ ६॥ 890) मोहोवयविषाक्रान्तमपि स्वर्गसुखं चलम् ।
का कथापरसौल्यानामल भषसुलेम मे ॥७॥ 891) लक्ष्यीकस्य सदात्मानं शुद्धयोधमयं मुनिः।
भास्ते यः सुमतिश्चाचे सोऽप्यमुत्र खरपि ॥ ८॥ 892) बीतरागपथे स्वस्थः प्रस्थितो मुनिपुरुषः।
तस्य मुक्तिसुखप्राप्त' का मत्यूहो जगत्यये ॥२॥ 898) इत्येकानमना नित्यं भावयन् भावनापवम् ।
मोक्षलक्ष्मीकटालालिमालासम्म सजायते ॥ १०॥ 894) पतजम्मफलं धर्मः स चेदस्ति ममामलः ।
थापयपि कुतश्चिन्ता मृत्योरपि कुतो भयम् ॥ ११ ॥ बन्धुरै न मनोहरं न । इति निश्चयात् । गुरूपदेशतः अस्माकम् । निःश्रेयसपदं मोक्षपदम् । प्रियम् एम् ॥ ६ खर्गसुखम् अपि। चलं विनश्वरम् । मोहोदयविषाक्रान्तम् अस्ति । अपरसाख्याना का कया । मे मम । भवसुोग भलं पूर्वताम् ॥ ७॥ यः मुनिः सत् [सदा ] आरमानं पश्यीकृत्य । आस्ले तिवति । किलक्षणम् आत्मानम् । शुद्धबोधमयम् । स भुमतिः । अत्र लोके । समुत्र परलोके । घरन् अपि गच्छन् अपि । सुखी भवति ॥ ॥ वीतरागपथे प्रस्थितः मुनिपुशय स्वस्थः । तस्य मुनिपावन । मुतिसुखप्राप्ते जगत्रये का प्रत्यूहः कः विघ्नः ॥५॥ इति एकाग्रमना मुनिः । निर्स सदैव । भावनापदं भावयन् चिन्तयन् ।। भन्या । मोक्षलक्ष्मीकालालिमाला-मामालासमूह-सब-गृहम् जायते ॥ १. ॥ चेत् यदि । स धर्मः मम अस्ति । किंलक्षणः धर्मः । श्रमलः । एतत् जन्मफलं मनुष्यपद सफलम् । मापवि सत्यो कुतचिन्ता । मृत्योः अपि भयं कुतः ॥११॥ इति एकस्वभावनादशकम् ॥ २२॥ गया है । इसी कारण हमको मोक्षपद घ्यारा है ।। ६ ॥ मोहक उदयरूप विषसे मिश्रित स्वर्गका सुख भी जब नश्वर है तब भला और दूसरे तुच्छ सुखोंके सम्बन्धमें क्या कहा जाय ? अर्थात् वे तो अत्यन्त विनश्वर और हेय हैं ही । इसलिये मुझे ऐसे संसारसुखसे वस हो-मैं ऐसे संसारमुखको नहीं चाहता हूं ॥ ७ ॥ जो निर्मल बुद्धिको धारण करनेवाला मुनि इस लोकमें निरन्तर शुद्ध ज्ञानस्वरूप आत्माको लक्ष्य करके रहता है वह परलोकमें संचार करता हुआ भी उसी प्रकारसे रहता है ॥ ८॥ जो श्रेष्ठ मुनि आत्मलीन होकर वीतरागमार्ग अर्थात् मोक्षमार्ग में प्रस्थान कर रहा है उसके लिये मोक्षसुखकी प्राप्तिमें तीनों लोकोंमें कोई भी विन उपस्थित नहीं हो सकता है ॥ ९ ॥ इस प्रकार एकाग्रमन होकर जो मुनि सर्वदा इस भावनापद (एकत्वभावना ) को भाता है वह मुक्तिरूप लक्ष्मीके कटाक्षपंक्तियोंकी मालाका स्थान हो जाता है, अर्थात् उसे मोक्ष प्राप्त हो जाता है ॥ १०॥ इस मनुष्यजन्मका फल धर्मकी प्राप्ति है । सो वह निर्मल धर्म यदि मेरे पास है तो फिर मुझे आपत्तिके विषयमें भी क्या चिन्ता है, तथा मृत्युसे भी क्या उर है ! अर्थात् उस धर्मके होनेपर न तो आपत्तिकी चिन्ता रहती है और न मरणका डर भी रहता है ।। ११ ॥ इस प्रकार एकत्वभावनादशक अधिकार समाप्त हुआ ।। २२ ।।
१च समितिपत्र। २१चरल्लपि । कपासे। ४श कटाक्षालिमालासमूहः। ५गृहः।