Book Title: Padmanandi Panchvinshati
Author(s): Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 295
________________ २५१ -rnmA -894१२२-११] २२. पकत्वभाषनावशकम् 889) किंधिसंसारसंपन्धि बन्धुरं नेति निब्धयात् । गुरूपदेशतोऽस्माकं निःश्रेयसपदं प्रियम् ॥ ६॥ 890) मोहोवयविषाक्रान्तमपि स्वर्गसुखं चलम् । का कथापरसौल्यानामल भषसुलेम मे ॥७॥ 891) लक्ष्यीकस्य सदात्मानं शुद्धयोधमयं मुनिः। भास्ते यः सुमतिश्चाचे सोऽप्यमुत्र खरपि ॥ ८॥ 892) बीतरागपथे स्वस्थः प्रस्थितो मुनिपुरुषः। तस्य मुक्तिसुखप्राप्त' का मत्यूहो जगत्यये ॥२॥ 898) इत्येकानमना नित्यं भावयन् भावनापवम् । मोक्षलक्ष्मीकटालालिमालासम्म सजायते ॥ १०॥ 894) पतजम्मफलं धर्मः स चेदस्ति ममामलः । थापयपि कुतश्चिन्ता मृत्योरपि कुतो भयम् ॥ ११ ॥ बन्धुरै न मनोहरं न । इति निश्चयात् । गुरूपदेशतः अस्माकम् । निःश्रेयसपदं मोक्षपदम् । प्रियम् एम् ॥ ६ खर्गसुखम् अपि। चलं विनश्वरम् । मोहोदयविषाक्रान्तम् अस्ति । अपरसाख्याना का कया । मे मम । भवसुोग भलं पूर्वताम् ॥ ७॥ यः मुनिः सत् [सदा ] आरमानं पश्यीकृत्य । आस्ले तिवति । किलक्षणम् आत्मानम् । शुद्धबोधमयम् । स भुमतिः । अत्र लोके । समुत्र परलोके । घरन् अपि गच्छन् अपि । सुखी भवति ॥ ॥ वीतरागपथे प्रस्थितः मुनिपुशय स्वस्थः । तस्य मुनिपावन । मुतिसुखप्राप्ते जगत्रये का प्रत्यूहः कः विघ्नः ॥५॥ इति एकाग्रमना मुनिः । निर्स सदैव । भावनापदं भावयन् चिन्तयन् ।। भन्या । मोक्षलक्ष्मीकालालिमाला-मामालासमूह-सब-गृहम् जायते ॥ १. ॥ चेत् यदि । स धर्मः मम अस्ति । किंलक्षणः धर्मः । श्रमलः । एतत् जन्मफलं मनुष्यपद सफलम् । मापवि सत्यो कुतचिन्ता । मृत्योः अपि भयं कुतः ॥११॥ इति एकस्वभावनादशकम् ॥ २२॥ गया है । इसी कारण हमको मोक्षपद घ्यारा है ।। ६ ॥ मोहक उदयरूप विषसे मिश्रित स्वर्गका सुख भी जब नश्वर है तब भला और दूसरे तुच्छ सुखोंके सम्बन्धमें क्या कहा जाय ? अर्थात् वे तो अत्यन्त विनश्वर और हेय हैं ही । इसलिये मुझे ऐसे संसारसुखसे वस हो-मैं ऐसे संसारमुखको नहीं चाहता हूं ॥ ७ ॥ जो निर्मल बुद्धिको धारण करनेवाला मुनि इस लोकमें निरन्तर शुद्ध ज्ञानस्वरूप आत्माको लक्ष्य करके रहता है वह परलोकमें संचार करता हुआ भी उसी प्रकारसे रहता है ॥ ८॥ जो श्रेष्ठ मुनि आत्मलीन होकर वीतरागमार्ग अर्थात् मोक्षमार्ग में प्रस्थान कर रहा है उसके लिये मोक्षसुखकी प्राप्तिमें तीनों लोकोंमें कोई भी विन उपस्थित नहीं हो सकता है ॥ ९ ॥ इस प्रकार एकाग्रमन होकर जो मुनि सर्वदा इस भावनापद (एकत्वभावना ) को भाता है वह मुक्तिरूप लक्ष्मीके कटाक्षपंक्तियोंकी मालाका स्थान हो जाता है, अर्थात् उसे मोक्ष प्राप्त हो जाता है ॥ १०॥ इस मनुष्यजन्मका फल धर्मकी प्राप्ति है । सो वह निर्मल धर्म यदि मेरे पास है तो फिर मुझे आपत्तिके विषयमें भी क्या चिन्ता है, तथा मृत्युसे भी क्या उर है ! अर्थात् उस धर्मके होनेपर न तो आपत्तिकी चिन्ता रहती है और न मरणका डर भी रहता है ।। ११ ॥ इस प्रकार एकत्वभावनादशक अधिकार समाप्त हुआ ।। २२ ।। १च समितिपत्र। २१चरल्लपि । कपासे। ४श कटाक्षालिमालासमूहः। ५गृहः।

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328