________________
[२२. एकत्वभावनादशकम् ] 884 ) स्वानुभूत्यैव यम्य रम्य यशात्मवेविनाम् ।
जरूपे तत्परमं ज्योतिरवाशामसगोचरंम् ॥१॥ 885) एकत्वैकपदप्राप्तमात्मतरणमवैति यः।
आराध्यते स एवाम्यस्तस्याराभ्यो न विद्यते॥२॥ 886) एकत्वको बहुभ्यो ऽपि कर्मभ्यो न विमेति सः।
योगी सुनौगतो ऽम्भोधिजलेभ्य इव पीरपीः ॥ ३॥ 887 ) चैतन्यैकत्वसंवित्तिदुर्लभा सैव मोक्षदा ।
लब्धा कथं कथंचिोचिन्तनीया मुहूर्मुहुः ॥ ४ ॥ 888) मोक्ष पव सुखं साक्षात्सब साध्य मुमुक्षुभिः।।
संसारे ऽत्र तु सन्मास्ति यदस्ति स्खलु तन्न तत् ॥५॥
___ तत्परम ज्योतिः अहं जल्प। किंलक्षणं परमज्योतिः । अवाम्यानसगोचरं मनोवचनकायैः अगम्यम् । यत् परमं ज्योतिः खानुभूया एव गम्यम्। च पुनः । यज्योतिः अात्मदिना रम्यं मनोशम् ॥ १॥ यः एकत्वैकपदप्रामम् एकस्वरूपपदं प्राप्तम् आत्मतस्वम् । अबैति जानाति । स ज्ञानवान् एव अन्यैः आराध्यते । तस्य ज्ञानवतः भाराध्यः न विद्यते ॥ २ ॥ स एकस्वशः योगी बहुभ्योऽपि कर्मभ्यः न बिभेति भयं न करोति । मुनौगतः सुध-शोभनौकायां गतः पुमान् । धीरधीः 1 सम्भोधिजळेभ्यः सकाशात् भयं न करोति ॥ ३ ॥ चैतन्ये एकत्रसंचित्तिः दुर्लभा । सा एव एकत्वभावना मोक्षदा । चेत्कयंकयंचिलब्धा मुहुः मुहुः वारे वारं चिन्तनीया ॥४॥ साक्षात्सुखं मोझे वर्तते । च पुनः । तत्सुखं मुनीश्वरैः सायम् । पुनः । मात्र संसारे । तत् मोक्षसुरस न अस्ति । यत् सुखं संसारे अस्ति । खलु निश्चितम् । तस्मुखं तत् मोक्षसुख न ॥ ५॥ संसारसंबन्धि वस्तु किचित् ।
जो परम ज्योति केवल स्वानुभवसे ही गम्य (प्राप्त करने योग्य ) तथा आत्मज्ञानियों के लिये रमणीय है उस वचन एवं मनके अविषयभूत परम ( उत्कृष्ट ) ज्योतिके विषयों में कुछ कहता हूं ।। १ ।। जो भव्य जीव एकत्व (अद्वैत ) रूप अद्वितीय पदको प्राप्त हुए आत्मतत्त्वको जानता है वह स्वयं ही दूसरों के द्वारा आराधा जाता है अर्थात् दूसरे प्राणी उसकी ही आराधना करते हैं, उसका आराध्य (पूजनीय) दूसरा कोई नहीं रहता है ॥ २॥ जिस प्रकार उत्कृष्ट नावको प्राप्त हुआ धीरबुद्धि ( साहसी) मनुष्य समुद्रके अपरिमित जलसे नहीं डरता है उसी प्रकार एकत्वका जानकार वह योगी बहुत-से भी कामेसे नहीं डरता है ॥३॥ चैतन्यरूप एकत्वका ज्ञान दुर्लभ है, परन्तु मोक्षको देनेवाला वही है । यदि वह जिस किसी प्रकारसे प्राप्त हो जाता है तो उसका बार बार चिन्तन करना चाहिये ।।४॥ वास्तविक सुख मोक्षमें है और वह मुमुक्षु जनोंके द्वारा सिद्ध करनेके योग्य है । यहाँ संसारमें वह सुख नहीं है । यहाँ जो सुख है वह निश्चयसे यथार्थ सुख नहीं है |॥ ५॥ संसार सम्बन्धी कोई भी वस्तु रमणीय नहीं है, इस प्रकार हमें गुरुके उपदेशसे निश्चय हो
अशा परमज्योति परमां न्योति । २ सचच मनसगोचरम्। ११ सुटा शोभन सय शोमना। करोच । 4'त'नास्ति।