________________
-888:21-<]
२१. क्रियाकाण्डचूलिका
880) पल्लवो ऽयं क्रियाकाण्डक स्पशाखाप्रसंगतः । जीयादशेषमन्यानां प्राकल ॥ १५३ 881) क्रियाकाण्डसंबन्धिनी चूलिकेयं नरैः पश्यते त्रिसंध्यं च तेषाम् । धर्भारतचितवैकल्यतो या न पूर्ण क्रिया सापि पूर्णत्वमेति ॥ १६ ॥ 882) जिनेश्वर नमोऽस्तु ते त्रिभुवनैकचूडामणे गतो ऽस्मि शरणं विभो भवभिया भवन्तं प्रति । तदाह तिकृते बुधैरकचि तत्वमेतन्मया
भितं सुतसा भवहर स्त्वमेवात्र यत् ॥ १७ ॥ 883) भईन् सभाश्रित समस्तनरामरादिमध्याज्जनन्दिवम्वमांशुरधेस्तथा । मौखर्यमेतद्बुधेन मया कृतं यत्तद्भूरिभक्तिरभसस्थितमानलेन ॥ १८ ॥
२४९
किंलक्षणः पल्लवः । किम काण्ड करूपक्षालायसंगतः क्रियाकाण्ड एवं कल्पवृक्षशास्त्रामं तत्र संगतः प्राप्तः । पुनः किंलक्षणः । अशेषभम्यान प्रार्थित अर्थप्रदः फलप्रदेः ॥ १५ ॥ इयं क्रियाकाण्डसंबन्धिनी धूलिका यैः नरैः त्रिसंध्यं पव्यते । च पुनः । तेषां पाठकानाम् । वपुःभारतीचितवैकल्यतो मनोवचनका यवैकल्यतः । या किया पूर्णा न सापि क्रिया पूर्णस्वम् एति गच्छति ॥ १६ ॥ भो जिनेश्वर । भो त्रिभुवनैकचूडामणे । ते तुभ्यम्। नमोऽस्तु । भो विभो। भवनिया संसारमीत्या । भवन्तं प्रति शरणं गतोऽस्मि । भः पण्डितैः । तादविकृते तस्म संसारस्य आइतिकृते नाशाय । एतत्तस्त्रम् अकथि कथितः [तम्]। मया सुरतचेतसा आश्रितम् : यत् यस्मात्कारणात् । अत्र संसारे । भवद्दरः संसारनाशकः त्वमेव ॥ १७ ॥ भो अर्द्वन् । तवामे । मया पधनन्दिना । यत् एतत् । मौखर्थे वाचालत्वं कृतम् । तत् इदम् । भूरिभक्तिरस स्थितमानसेन भूरिभक्तिप्रेरितेन मया कृतम् । किंलक्षणस्य तव । समाश्रितसमवनरअमर आदि भव्य कमलेषु वचनांशुरः सूर्यस्य । किंलक्षणेन मया । अबुधेन ज्ञानरहितेन ॥ १८ ॥ इति क्रियाकाण्ड धूलिका ॥ २१ ॥
I
ལ
शाखाके अग्रभागमें लगा हुआ नवीन पत्र जयवन्त होवे || १५ || जो मनुष्य क्रियाकाण्ड सम्बन्धी इस चूलिकाको तीनों सन्ध्याकालोंमें पढ़ते हैं उनकी शरीर, वाणी और मनकी विकलताके कारण जो क्रिया पूर्ण नहीं हुई है वह भी पूर्ण हो जाती है ॥ १६ ॥ हे जिनेश्वर ! हे तीन लोकके चूडामणि विभो ! तुम्हारे लिये नमस्कार हो । मैं संसारके भयसे आपकी शरण में आया हूं । विद्वानोंने उस संसारको नष्ट करने के लिये यही त बतलाया है, इसीलिये मैंने दृढ़चित्त होकर इसीका आलम्बन लिया है। कारण यह कि यहां संसारको नष्ट करनेवाले तुम ही हो ॥ १७ ॥ हे अरहंत ! जिस प्रकार सूर्य अपनी किरणोंके द्वारा समस्त कमलोंको प्रफुल्लित करता है उसी प्रकार आप भी सभा ( समवसरण ) में आये हुए समस्त मनुष्य एवं देव आदि भव्य जीवों रूप कमलोंको अपने वचनरूप किरणोंके द्वारा प्रफुल्लित ( आनन्दित ) करते हैं। आपके आगे जो विद्वत्तासे विहीन मैंने यह वाचालता (स्तुति) की है वह केवल आपकी महती भक्तिके वेगमें मनके स्थित होनेसे अर्थात् मनमें अतिशय भक्तिके होनेसे ही की है ।। १८ ।। इस प्रकार क्रियाकाण्डचूलिका समाप्त हुई ॥ २१ ॥
----
कवितसवमेतन्मया च रकवितं त्वमेव तन्मया २ च प्रतिपाठोऽयम् । समातिएतच अकथितः मना । पद्मने ३९