________________
२३२ पानन्दि-पञ्चविंशतिः
[0122भरिष्टनेमिर्जगवीति विश्रुतः
सऊर्जवम्ते जयतादिसः शिषम् ॥ २२॥ 829) यदूदेशे नमसि भणावहि:
प्रमोः फणारत्नकरै प्रभावितम् । पदातिभिर्षा कमठाईते को
करोतु पार्श्वःस जिनो ममामृतम् ॥ २३॥ 830) विनोकळोकेशरतां गतोऽपि यः
खकीयकायेऽपि तथापि नि:स्पृहः। स वर्षमानो अन्त्यजिनो मताय मे ।
पातु मोक्ष मुनिपचनम्बिने ॥२४॥ पामारावं प्रातः । इति देतोः । जगति विक्थे । भरिटनेमिः । विश्रुतः विख्यातः । अभवत् । पुनः ऊर्जयन्ते रैवतके । लिवम् इतः मोक्षं गतः ॥ १२॥ स पार्थः जिनः मम अमृतं करोतु मोहा करोतु । बर्षदेझे यस्य पार्यनापस्य उदेशे । नमसि भात्रो। क्षणात् शीघ्रात् । महिप्रमोः धरणेन्द्रस्म । फणार मकरः । प्रभावितं प्रसारितम् । कमठाहतेः' कमळपीरनस । ते कारणाव । पदासिमिः स ॥४॥ स वर्धमानः मन्यजिमः । मे मनम् । मोक्षं ददातु । मे पप्रनन्दिने । नताम नमाय मोक्ष करोतु । यः श्रीवर्षमानः त्रिलोकलोवरतां गतोऽपि तपापि सकीयकादे शारीरे निःसहः ॥ २४ ॥ इति सर्मभूस्वतिः समाप्ता ॥६॥
काटनेके लिये चक्रकी धारके समान होनेसे जगत्में भव्य अनोंके बीच 'अरिष्टनेमि' इस सार्थक नामसे प्रसिद्ध होकर गिरनार पर्वतसे मुक्तिको प्राप्त हुआ है वह नेमिनाथ जिनेन्द्र जयवंत होवे ॥ २२ ॥ जिसके ऊपर
आकाशमै घरणेन्द्र के फों सम्बन्धी रत्नोंके किरण कमठके आपातके लिये अर्थात् उसके उपद्रमको व्यर्थ करनेके लिये क्षणभरमें पादचारी सेनाके समान दौरे ये वह पार्श्वनाथ जिनेन्द्र मेरे लिये अमृत अर्थात् मोक्षको करे ॥ २३ ॥ तीन लोकके प्राणियोंमें प्रभुताको प्राप्त होकर मी जो अपने शरीरके विषय में भी ममत्व भावसे रहित है वह वर्धमान अन्तिम तीर्थकर नम्रीभूत हुए मुझ पमनन्दी मुनिके लिये मोक्ष प्रदान करे ।। २४ ॥ इस प्रकार स्वयंभूस्तोत्र समास हुआ ॥१६॥
१ क कमठाहते।
२ भ विक्षातः, र विज्ञातः। दक क्षणात् महिप्रभोः। ४श कमठस्य आहत ।