________________
१४
पानन्दि-यश्चविंशतिः
[5706१०-१३570) साजरादिविरुति मे बसा सा तमोरहमितः सदा पृथ।
मीखिते ऽपि सति से त्रिकारिता जायते न जलदैर्विकारिभिः ॥ २३ ॥ 571.) म्याधिनागमभिभूयते परं तद्गतोऽपि न पुनधिदात्मकः ।
उत्यितेने गृहमेष दखाते बहिना न गगनं सदाभितम् ॥२४॥ 572) बोधरूपमलिलैरुपाधिभिर्जित किमपि यत्तदेव मः।
माम्यदस्पमपि तस्वमीशे मोक्षहेतुरिति योगनिधया २५ ॥ 573 ) योगतो हि लभते विवम्धन योगतो ऽपि किल मुख्यते नरः।
योगपद्म विषमं गुरोगिरा बोध्यमेतदखिले मुमुक्षुणा ॥२६॥ 574) शुदबोधमयमस्ति वस्तु यद् रामणीयकपर तदेव नः ।
स प्रमाव इह मोहजः कषिरकरूप्यते पद परो[२]ऽपि रम्यता ॥ २७ ॥ पपि मागें संचरति गतिरवि तथा पक्षाचन । समसाम् अज्ञानानाम् । संनिधिनैकटपं न भवेत् । किलक्षणः समता सनिधिः । हग्-दर्शन-अवरोधकारकः । तत्र दृष्टान्तमाह । यथा भावतः सूर्यस्य। मागे संवरतः जनस्य अन्धकाराणां नैकटच न भवेत् ॥२२॥ सत्रराविविकृतिः । अनसा सामस्थेन । मे मममसरा विकृतिः । तनोः शरीरस्य अस्ति। इतः शरीरात् । भह सदा पृपक् मिशः । खे भाकाशे। विकारभिः जलदैः विकारकरणक्षाल: मेधैः । भोलित एउप सहि सातारा.स भिकारिता न जायते ॥ २३ ॥ व्याधिना भाम् । पर केवलम् । अभिभूयते पीज्यते । पुनः चिदात्मकः म अमिभूयते । विलक्षणः चिदात्मकः । ततः तस्मिन् शरीरे गतः प्रातः । उत्थितेन [वहिना ] अमिना । गृहमेब दनथे। तवाधित रहाधितम् । गगनम् बाकाशम् । म दह्यते ॥ २४ ॥ यत्किमपि योधरूपम् अखिलैः उपाधिभिः बर्जितं तदे। नः भस्माकम् । तत्वम्। भन्यत् अल्पम् अपि न। ईश तत्व मोक्षहेतुः इति योगनिषयः ॥ २५॥हियतः । योगतः नरः विवन्धन लभते। योगतोऽपि । किल इति सत्ये। नरः मुच्यते । योगवत्म विषमम् । मुमुक्षुणा मुनिना । एतत् योगमार्गम् । गुरोः गिरा बाम्या मृत्वा । बोचं ज्ञातम्पम् ॥ २६ ॥ यत् वस्तु शुद्धोधमयमस्ति तदेव । नः भस्मा रामणीयकपद रम्पपदम् । इह जगति । पहुंचानेवाली अन्धकार (अज्ञान ) की समीपता कभी भी नहीं हो सकती है ॥ विशेषार्थ-जिस प्रकार निराधार आकाशमार्गमें गमन करनेवाले सूर्यके रहनेपर अन्धकार किसी प्रकारसे बाधा नहीं पहुंचा सकता है उसी प्रकार समस्त मानसिक विकल्पोंसे रहित आत्मतत्त्वमें संचार करनेवाले योगीके तत्त्वदर्शनमें अज्ञान अन्धकार मी पापा नहीं पहुंचा सकता है ॥ २२ ॥ रोग एवं जरा आदि रूप विकार वास्तवमें मेरा नहीं है, वह तो शरीरका विकार है और मैं उस शरीरसे सम्बद्ध होकर भी वस्तुतः उससे सर्वदा भिन्न हूँ । ठीक है-विकारको उत्पन्न करनेवाले मेघोंके साथ आकाशका मिलाप होनेपर भी उसमें किसी प्रकारका विकारभाव नहीं उदित होता ॥ २३ ॥ रोग केवल शरीरका अभिभव करता है, किन्तु वह उसमें सित होनेपर भी चेतन आत्माका अभिभव नहीं करता । ठीक है- उत्पन्न हुई अमि केवल घरको ही जलाती है, किन्तु उसके आश्रयभूत आकाशको नहीं जलाती है ॥ २४ ॥ समस्त उपाधियोंसे रहित जो कुछ भी शानरूप है वही हमारा स्वरूप है, उससे मिन्न थोड़ा सा भी तत्त्व हमारा नहीं है। इस प्रकारका योगका निश्चय मोक्षका कारण होता है ॥ २५ ॥ मनुष्य योगके निमित्तसे विशेष बन्धनको प्राप्त करता है, तथा योगके निमित्तसे ही वह उससे मुक्त भी होता है। इस प्रकार योगका मार्ग विषम है । मोक्षाभिलाषी भव्य लीवको इस समस्त योगमार्गका ज्ञान गुरुके उपदेशसे प्राप्त करना चाहिये ॥ २६ ॥ जो शुद्ध ज्ञानस्वरूप वस्तु है वही हमारा रमणीय पद है। इसके विपरीत जो अन्य
१श रिष्तेन । . २ श विकारिमिधः विकारकरणी : जलदैः । समीलिते । ३ मा 'सति' नास्ति । ४सतवामित' नास्ति। ५श निधनं । ६श अतोऽसे रम्यता काल्प्य पर्यन्तः पाठः स्खलितः जातः 1