________________
-644:९-३०] ९. मालोचना
१६७ 542 ) इत्यास्थार्य हदि स्थिरं जिन भवत्पावप्रसादास्सती
मध्यात्मिकतलामयं जनाबपर्थमारोहति। पनं कर्तुममी च दोषिणमितः कर्मारयो दुर्भरा
सिष्ठन्ति प्रसभं तदन भगवन् मध्यस्थसाक्षी भवान् ॥२८॥ 548 ) द्वैत संसृतिरेव मिश्चयवशाददैतमेवामृत
संक्षेपाबुभयत्र जल्पितमिदं पर्यन्तकाष्ठागतम् । निर्गस्यादिपवाच्छनैः शवलितादन्यत्समालम्बते
यः सो ऽसंशति स्फुटं व्यवहतेब्रह्मादिमामेति च ॥ २९ ॥ 544 ) चारित्रं यदभाणि केवलहशा देष स्वया मुक्तये
पुसा तस्खलु मारशेन विषमे काले कलौ दुर्धरम् । भक्तिर्या समभूदिह थपि इडा पुण्यैः पुरोपार्जितैः
संसारार्णवतारणे जिन ततः सैवास्तु पोतो मम ॥ ३० ॥ विकरूपान् कृत्वा दुःखाय अशुभ कर्म मुधैव किं कुरुषे । किलक्षणान् विकल्पान् । पाहून रागद्वेषमयान । यदि वा भेदज्ञानम् आसाथ प्राप्य । आनन्दामृतसागरे शुखात्मनि वससि तदा निश्चितं त्वम् एकताम् उपगतं सुखं स्फीतं यासि ॥ २५ ॥ भो जिन । हदि इति आस्थाय आरोग्य । स्थिरम् अर्य जनः लोकः । भवत्पादप्रसादात् शुखर्थम् । इतः एकस्मिन् पक्षे। अध्यात्मैकतुला खतीम् आरोइति चटति । इतः द्वितीयपझे। अमी कर्मशत्रवः । एन जन लोकम् । दोषिर्ण कर्तुम् तिष्ठन्ति । प्रस बलात्कारेण । दुर्धराः । ततस्मात्कारणात् । अत्र न्याये। भो भगवन् । लम् । मध्यस्थसाक्षी ॥ २८॥ निश्चयवशात् देत संमतिः एव । अद्वैतम् अमृतम् एव । संक्षेपात् उभयत्र संसारमोक्षयोः । इदं जल्पितम् । पर्यन्तकावागतम् । यः भव्यः । शनैः' मन्दं मन्दम् । मादिपदात् द्वैतपदात् । निर्गय शवलितात् एकीभूतात् निर्गत्य । अन्यत् निश्चयपदम् । समालम्पते । इति हेतोः । स निधयेन । असंशः नामरहितः। स्फुट व्यकम्। य पुनः । व्यवाहतेः व्यवहारात । ब्रह्मावि नाम वर्तते ॥ २९॥ भो देव । त्वया मुक्तये यत् चरित्रम् अभाजि कथितम् । केन । केवलदशा केवलशाननेत्रण । तत् चारित्रम् । खलु निश्चितम् । कली झाले पसमकाले । मादृशेन पुंसा धर्तुं दुर्धरम् ।। किल पश्वमकाले । त्वयि विषये ।। पुरा पूर्वम् । उपार्जितैः पुण्यैः कृत्वा । या भक्तिः समभूत् । इढा बहुला। हे जिन । ततः कारणात् । संसारसमुद्रतारणे । सा एव भक्तिः मम पोतः प्रोहणसमानम् । अस्तु ॥३०॥ बाध पर पदार्थो में बहुत-से राग द्वेषरूप विकल्पोंको करके व्यर्थ ही दुःखके कारणीभूत अशुभ कर्मको क्यों करता है । यदि तू एकत्व ( अद्वैतभाव) को प्राप्त होकर आनन्दरूप अमृतके समुद्रभूत शुद्ध आत्मा निवास करे तो निश्चयसे ही महान् सुखको प्राप्त हो सकेगा ॥ २७ ॥ हे जिन ! हृदयमें इस प्रकारका स्थिर विचार करके यह नन शुद्धिके लिये आपके चरणोंके प्रसादसे निर्दोष अध्यात्मरूपी अद्वितीय तराजू (काटा ) पर एक ओर चढ़ता है। और दूसरी ओर उसे सदोष करनेके लिये ये दुर्जेय कर्मरूपी शत्रु बलात् स्थित होते हैं । इसलिये हे भगवन् ! इस विषयमें आप मध्यस्थ (निष्पक्ष ) साक्षी हैं ।। २८ ॥ निश्चयसे द्वैत ( आत्म-परका. मेद ) ही संसार तथा अद्वैत ही मोक्ष है । यह इन दोनों के विषयमें संक्षेपसे कथन है जो चरम सीमाको प्राप्त है । जो भव्य जीव धीरे धीरे इस विचित्र प्रथम (द्वैत) पदसे निकल कर दूसरे (अद्वैत) पदका आश्रय करता है वह यद्यपि निश्चयतः वाच्य-वाचकभारका अभाव हो जानेके कारण संज्ञा (नाम) से रहित हो जाता है। फिर भी व्यवहारसे वह ब्रह्मा आदि ( परब्रह्म, परमात्मा ) नामको प्राप्त करता है ॥ २९ ॥ हे जिन देव ! केवलज्ञानी आपने जो मुक्तिके लिये चारित्र बतलाया है उसे निश्चयसे मुझ जैसा पुरुष इस विषम पंचम कालमें धारण नहीं कर सकता है । इसलिये पूर्योपार्जित महान्
१२ इत्याध्याय । २श आरोहति इतः। ३ अर्व तिष्ठति प्रसभं कर्तुं प्रसभे । ४क भगवन् भवान् त्वम् । ५श शनैः शनैः। ६. अभाणि केन। ५ केवलनेकेण ।