________________
१६६
पानन्द-पर्विशतिः
[588188538 ) कि लोकेन किमाश्रयेण किमुत द्रव्येण कायेन किं
किं वाग्भिः किमुतेन्द्रियः किमसुभिः किं तैर्षिकल्पैरपि । सर्षे पुद्गलपर्यया बत परे त्वतः प्रमत्तो भय
सारमा मिरमिश्रयस्थति तरामालेन किं बन्धनम् ॥ २४॥ 539 ) धर्माधर्मनांसि काल इति मे नैवाहितं कुर्वते
यत्वारोऽ पि सहायतामुपगतास्तिष्ठन्ति गस्यादिषु । एक पुबल पव संनिधिमतो नोकर्मकर्माकृति
बैरी बन्धकदेष संप्रति मया भेदासिना खण्डिसः ॥२५॥ 540) रागद्वेषकसैर्यथा परिणमेपाम्तरैः पुदलो .
नाफाशादिचतुष्यं विरहितं मूा तथा प्राणिनाम् । साभ्यो फर्मननं भवेदविरतं तस्मादियं संसृति
स्तस्यो दुःखपरंपरेति विदुषा त्याज्यौ प्रयत्नेन तौ ॥ २६ ॥ 541 ) किंवायेषु परेषु बस्तुषु मनः कृस्था विकल्पान पहुन्
रागद्वेषमयान मुधैव कुरुषे दुःखाय कर्माशुभम् । आनन्दामृतसागरे यदि वसस्यासाच शुद्धात्मनि
स्फीतं तत्सुखमेकतामुपगतं त्वं यासरे निश्चितम् ॥२७॥ कारणम् । मम निक्षयात्पुनः इह त्वयि एव स्थितिः ॥ २५ ॥ उत अहो । भो आत्मन् । लोकेन किम् । माश्रयेण किम् । प्रष्येण किम् । कायेन किम् । वाम्मिः वचनैः किम् । अत महो । इन्द्रियैः किम्। भमुभिः किं प्राणः किम् । कि तैः विकल्पः अपि । न किमपि । सर्वे पुलपर्यसः । यत इति खेद । स्वतः परे मिनाः । प्रमत्तः भवम् । एमिः पूर्वोतः विकल्पैः। अतितराम् अतिशयेन । मालेग वृधैव । पन्धन किम् अभिश्रयसि आश्रयसि ॥ २४ ॥ धर्म-अधर्म-काल-भाकाश इति चत्वारोऽपि । मे मम । अहितं कष्टम् । अव कुर्वते । गत्यादिषु सहायताम् उपगता प्राप्ताः तिष्ठन्ति । एकः पुद्गल एव वेरी मम सैनिधिगतः नोकर्म-कर्माकृतिः बन्धकूत् । संप्रति इदानीम् । स शवः मया । मेदासिना मेवशानखझेन। खण्डितः पीडितः ।। २५ ।। यथा । पुद्गलः रूपान्तरैः परिणमेत् । किलक्षणः रूपान्तरैः। रागद्वेषकृतः। तथा आकाशादिचतुश्यं न परिणमेत् । विलक्षणमाकाशादिचतुष्टयम् । मूल् विरहितम् । ताभ्यां रागद्वेषाभ्य। प्राणिनाम् अविरते घनं कर्म भवेत् । तस्मात् कर्मषनात् इयं संसतिः । तसा संस्तौ । दुःसपरंपरा । इति हेतोः । विदुषा पण्डितेन । तौ रागद्वेषौ प्रयझेन त्याज्यौ ॥ २६ ॥ रे मनः ! पायेषु परेषु पस्दषु हे आत्मन् ! तुम्हें लोकसे, आश्रयसे, द्रव्यसे, शरीरसे, वचनोंसे, इन्द्रियोंसे, प्राणोंसे और उन विकल्पोंसे भी क्या प्रयोजन है ? अर्थात् इनसे तुम्हारा कुछ भी प्रयोजन नहीं है । कारण यह कि ये सब पुद्गलकी पर्यायें हैं जो तुमसे भिन्न हैं । खेद है कि तुम प्रमादी होकर इनके द्वारा व्यर्थमें ही क्यों बन्धनको प्राप्त होते हो । ॥ २४ ॥ धर्म, अधर्म, आकाश और काल ये चारों द्रव्य मेरा कुछ भी अहित नहीं करते हैं । वे चारों तो गति आदि ( स्थिति, अवकाश और वर्तना ) में सहायक होकर स्थित हैं। किन्तु कर्म एवं नोकर्मके स्वरूपसे परिणत हुआ यह एक पुलरूप शभु ही मेरे सान्निध्यको प्राप्त होकर बन्धका कारण होता है । सो मैंने उसे इस समय मेद ( विवेक ) रूप तलवारसे खण्डित कर दिया है ॥ २५॥ जिस प्रकार राग और द्वेषके द्वारा किये गये परिणामान्तरोंसे पुरल द्रव्य परिणत होता है उस प्रकार वे अमूर्तिक आकाशादि चार द्रव्य उक्त परिणामान्तरोंसे परिणत नहीं होते हैं । उक्त राग और द्वेषसे निरन्तर प्राणियोंके सदा कठोर कर्मका बन्ध होता है, उससे (कर्मबन्धसे ) यह संसार होता है, और उस संसारमें दुःखोकी परम्परा प्राप्त होती है । इस कारण विद्वान् पुरुषको प्रयत्नपूर्वक उक राग और द्वेषका परित्याग करना चाहिये ॥ २६ ॥ रे मन ! तू
१ प्राणः किं विकल्पैरपि कि1. राषः।