________________
-268:1-11]
३. अनिस्पपश्चाशत्
९७
265 ) जातो तो नियत पत्र दिने च मृत्योः प्राप्ते पुनस्त्रिभुवनेऽपि न रक्षको इस्ति 1 सद्यो मृते सति निजे ऽपि शुखं करोति पूत्कृस्य रोदिति बने विजने स मूढः ॥ १३ ॥ यो वि से यदमियोगः पापेन तद्भषति जीव पुराकृतेन । शोकं करोषि किमु तस्य कुरु प्रजाशं पापस्य तौ न भवतः पुरतो ऽपि येन ॥ १४ ॥ 267 ) मधे वस्तुमि शोभने ऽपि हि तदा शोकः समारभ्यते
266 )
लामो ऽय यशोऽथ सौम्यमथ वा धर्मो ऽथ वा स्याद्यदि । यथेको ऽपि न जायते कथमपि स्फारैः प्रयचैरपि
प्रायस्तत्र सुधीर्मुधा भगति कः शोकोप्ररक्षोषशः ॥ १५ ॥
268) एकमे निशि वसन्ति यथा शकुन्ताः प्रातः प्रयान्ति सहसा सकलालु दिक्षु | स्थित्वा कुले बत तचान्यकुलामि सृत्या लोकाः भयन्ति विदुषा खलु शोच्यते कः ॥ १६ ॥
लोकं किं कुरु । तत्किंचित्स्वकार्य शुरु । येन कार्येण । निश्यपरमानन्द - मास्पदं स्थानं गच्छसि ॥ १२ ॥ जातः उत्पचः । अभः नरः । च पुनः । मृत्योः दिने प्राप्ते सति। भिमते । एवं निश्चयेन । पुनः त्रिभुवने कोऽपि रक्षकः न अस्ति । तत्तस्मात्कारणात् यः जनः । निजेऽपि इष्टे मृते सति । शुभं करोति शोकं करोति । स मूढः । विजने अमरहिते । बने प्रकल्प रोदिति ॥ १३ ॥ भो जीव । इह संसारे । यत् अनिष्ठयोगः अनिष्टसँगः । यत् इष्टयः इष्टविनाशः । तत्पापेन भवति पुराकृतेन पापेन भवति । भो जीव । शोकं किमु करोषि । तस्य पापस्य प्रणाशं कुरु येन पापप्रणाशेन पुरतः व्याक्तः । तौ द्वौ मनिसंयोग- इष्टषियोगौ । न भवतः ॥ १४ ॥ हि यतः । शोभने अपि वस्तुनि नने सति तदा शोकः समारभ्यते । यदि चेत् । तमः तस्म वस्तुनः लाभः भवेत् । अथ यशः भवेत् । अथवा सौख्यं भवेत् । अथवा धर्मः भवेत् । यदि तत्र चतुर्मा मध्ये एकः अपि कथमपि । स्फारैः दिल्लीः न जायते आणि न उत्पते। तदा सुधीः ज्ञानवान् । सुधा क्षोकराक्षसमशः भवति । अपि तु न भवति ॥ १५ ॥ यथा शकुन्ताः पक्षिणः । निधि रात्रौ एकडमे बसन्ति । प्रातः सुप्रभाते सहसा सकला दिक्षु । प्रयान्ति गच्छन्ति । बत इति वेदे । तथा लोकाः । अन्यकुळे स्थित्वा । देवा मन्यकुलानि
जो जन उत्पन्न हुआ है वह मृत्युके दिनके प्राप्त होनेपर मरता ही है, उस समय उसकी रक्षा करनेवाला तीनों लोकोंमें कोई भी नहीं है। इस कारण जो अपने किसी इष्ट जनके मरणको प्राप्त होनेपर शोक करता है वह मूर्ख निर्जन वनमें चिल्ला करके रोता है । अभिप्राय यह है कि जिस प्रकार जनशून्य नमें रूदन करनेवाले के रोनेसे कुछ भी प्रयोजन सिद्ध नहीं होता है उसी प्रकार किसी इष्टजनके मरणको प्राप्त होनेपर उसके लिये शोक करनेवाले के मी कुछ प्रयोजन सिद्ध नहीं होता, बल्कि उससे दुःखदायक नवीन कर्मोंका की जन्ध होता है || १३|| हे जीव ! यहां जो तेरे लिये इष्टका वियोग और अनिष्टका संयोग होता है वह तेरे पूर्वकृत पापके उदयसे होता है । इसलिये तू शोक क्यों करता है ? उस पापके ही नाश करनेका प्रयत्न कर जिससे कि आगे भी वे दोनों (इष्टवियोग और अनिष्टसंयोग ) न हो सकें ॥ १४ ॥ मनोहर वस्तुके नष्ट हो जानेपर यदि शोक करनेसे उसका लाभ होता हो, कीर्ति होती हो, सुख होता हो, अथवा धर्म होता हो; तब तो शोकका प्रारम्भ करना ठीक है । परन्तु जब अनेक प्रयत्नोंके द्वारा भी उन चारोंमेंसे प्रायः कोई एक भी नहीं उत्पन्न होता है तब भला कौन-सा बुद्धिमान् मनुष्य व्यर्थमें उस शोकरूपी महाराक्षसके अधीन होगा ? अर्थात् कोई नहीं ॥ १५ ॥ जिस प्रकार पक्षी रात्रिमें किसी एक वृक्षके ऊपर निवास करते हैं और फिर सबेरा हो जानेपर वे सहसा सब दिशाओंमें चले जाते हैं खेद है कि उसी प्रकार मनुष्य भी किसी एक कुलमें स्थित रहकर पश्चात् मृत्युको प्राप्त होते हुए अन्य झुर्लोका आश्रय करते हैं । इसीलिये
१ स्थित्या अम्यकुलानि । पद्मनं० १३