________________
1
- A
AAAAAAAAAAAnn.-
'..
-996:५९]
५. यतिभावनाष्टकम् 394 ) भेदहानविशेषसंहतमनोवृत्तिः समाधिः परो
जायेतासुतधामघम्यशमिना फेषांचिदनाधला। पने मूर्ति पतत्यपि त्रिभुषने वद्धिप्रदीप्ते ऽपि षा
येषां नो विकृतिर्मनागपि भवेत् प्राणेषु नश्यत्स्वपि ॥७॥ 395) अन्तस्तत्त्वमुपाधिचर्जितमहव्याहारषाच्या पर
ज्योतियः कलितं नितं च यतिमिस्से सन्तु नः शाम्तये। येषां तरसदनं तदेव शयनं तत्संपदस्तस्सुखं
तवृत्तिस्सपि प्रियं तदखिलश्रेष्धार्थसंसाधकम् ॥ ८॥ 396) पापारिक्षयकारि दास नपतिस्वर्गापवर्गश्रिय
श्रीमत्पङ्कजनन्दिभिर्षिरचितं विश्वेतनानन्दिमिः। भक्त्या यो यतिभाषनाटकमिदं भव्यस्त्रिसंध्य पठेत्
किं कि सिध्यसि धाम्छितं न भुवने तस्यात्र पुण्यात्मनः ॥९॥ अत्र संसारे केम्वित् मुनीनाम् । पर: उस्फुरः। समाधिः। जायेत उत्पपेत। किलक्षणानो मुनीनाम् । अतधामधन्यशमिनाम् । किंलक्षणः समाधिः। भेदज्ञान विशेषसंहतमनोवृतिः भेवशानेन संकोचितमनोव्यापारः। पुनः अचलसमाधिः । येषामनीनाम। मनाक् अपि । विकृतिः विकारः । न भवेत् । क सति । मूर्तीि को पतस्यपि सति । वा अथवा । त्रिभुवने वहिना प्रीति ज्वलिते सति अपि । पुनः केषु सत्सु । प्राणेषु नश्यत्सु अपि ।।७॥ यैः पतिभिः । पर ज्योतिः । कलितं ज्ञातम्। च पुनः । आश्रितम् । ते मुनयः । नः अस्माको समापन समापन समयोतिः। भतारवम् अन्तःवरूपम्। पुनःकिलक्षणं ज्योतिः। उपाधिवर्जितम्। पुनः किलक्षणं ज्योतिः1 अई-स्याहारवाच्यम भई-शब्दवाच्यम् । येषां मुनीनाम् । तदेव ज्योतिः। सदनं गृहम् । येषां मुनीमाम् । तदेव ज्योतिः । शयनं शय्या । येषां मुनीनाम् । तदेव ज्योतिः संपदः । येषां मुनीनाम् । तदेव ज्योतिः सुखम्। येषां मुनीनाम् । तदेव ज्योतिः वृतिः वर्तन व्यापारः । येषा मुनीनाम् । तदेव ज्योतिः । प्रिय बालभम् । येषां मुनीनाम्। तदेव ज्योतिः । अखिलश्रेष्ठार्थसंसाधन कारणम् ॥ ८॥ यः भव्यः । इदं यतिभावनायक भक्त्या कृत्वा त्रिसंध्यं पठेत् तस्य पुण्यात्मनः बत्र भुवने किंकि वाञ्छित न सिध्यति। किलक्षम यतिभाषनाष्टकम्। पापारिक्षयारि पापशविनाशनम् । पुनः कि यतिभावनाष्टकम्। नृपति-खगे-अपवर्गश्रियं दातु। पुनःकिशक्षण यतिभावनाष्टकम्। श्रीमपजनन्दिभिः पचनन्दिभिः विरचितम्। किंलक्षणैः पननन्दिमिः" चितनानन्दिभिः शानचेतन्य उत्पन-भानन्द्रयुक्तः ॥ ९ ॥ इति यतिभावनाष्टकम् ॥ ५॥ शिरके ऊपर वज्रके गिरनेपर भी, अथवा तीनों लोकोंके अनिसे प्रज्वलित हो जानेपर भी, अथवा प्राणों के नाशको प्राप्त होते हुए भी जिनके चित्तमें थोड़ा सा भी विकारभाव नहीं उत्पन्न होता है; ऐसे आश्चर्यजनक आत्मतेजको धारण करनेवाले किन्हीं विरले ही श्रेष्ठ मुनियोंके वह उत्कृष्ट निश्चल समाधि होती है जिसमें भेदज्ञानविशेषके द्वारा मनका व्यापार ( दुष्प्रवृत्ति) रुक जाता है || ७ || जिन मुनियोंने बाह्य-आभ्यन्तर परिग्रहसे रहित और 'अहम्' शब्दके द्वारा कहे जानेवाले उत्कृष्ट ज्योतिस्वरूप अन्तस्तत्त्व अर्थात् अन्तरात्माके स्वरूपको जान लिया है तथा उसीका आश्रय भी किया है, एवं जिन मुनियोंका वही आत्मतत्त्व भवन है, वही शय्या है, वही सम्पत्ति है, वही सुख है, वही व्यापार है, वही प्यारा है, और वही समस्त श्रेष्ठ पदार्थोंको सिद्ध करनेवाला है। वे मुनि हमें शान्तिके लिये होवें ।। ८ ।। आत्मचैतन्यमें आनन्दका अनुभव करनेवाले श्रीमान् पद्मनन्दी (भव्य जीवोंको प्रफुल्लित करनेवाले गणधरादिकों या पद्मन्दी मुनि) के द्वारा रचा गया यह आठ लोकमय 'यतिभावना' प्रकरण पापरूप शत्रुको नष्ट करके राजलक्ष्मी, स्वर्गलक्ष्मी और मोक्षलक्ष्मीको भी देनेवाला है। जो भव्य जीव तीनों संध्याकालों (प्रातः, मध्याहू और सायंकाल ) में भक्तिपूर्वक उस यनिभावनाष्टकको पढ़ता है उस पुण्यात्मा जीवको यहां लोकमें कौन कौन-सा अभीष्ट पदार्थ सिद्ध नहीं होता है ? अर्थात् उसे सभी अभीष्ट पदार्थ सिद्ध होते हैं ॥ ९॥ इस प्रकार यतिभावनाष्टक समाप्त हुआ॥ ५ ॥
एक किलक्षणा। २ श समाधिः सा येषां । ३ व्यापारवास्य, अप्रतौ तु अदितं जातं पत्रमा प्रतो "विरचितम् । विलक्षणः पानन्विमिः'नास्ति। ५म प्रयोः ।। इति आवायत्रतं समाप्तम् ।।