________________
१४०
ALAMMA
Anand
पसमन्दि-पश्चर्षिशतिः
[465:00465) देवाराधमपूजनादिवशुषु व्यापारकार्येषु सत्
पुण्योपानहेतुषु प्रतिदिन संजायमानेष्वपि । संसाराणषतारणे प्रवर्ण सत्पात्रमुहिश्य यत्
देशवतघारिणो धनवतो वान प्रकृष्टो गुणा ॥७॥ 466) सणे यामछति सौक्यमेष रानुभूसन्मोक्ष एव स्फुट
स्ट्यादित्रय पष सिध्यति स तशिर्षन्थ एव स्थितम् । तहसिर्षपुषो ऽस्य वृत्तिरशनासदीयते श्रावकैः
काले क्लिष्टतरे ऽपि मोझपदवी प्रायत्ततो वर्तते ॥८॥ 467 साहारविहातपाततया नीरुग्यपुर्जायते
साधूनां तुम सा ततस्तवपद्ध मायेण संभाव्यते । कुर्यादीषधपथ्यचारिभिरिव चारित्रमारक्षम
यवस्मादिह पर्वते प्रशमिनां धर्मो गृहस्थोचमात् ॥ ९॥ करोति । रही दामं करोति । गृही भोगयुगं भोग-उपभोगप्रमाण संख्या करोति । पूर्व प्रतम् उररी-अशीयात् । इति हेतोः । ती कथ्यते ॥५॥ देशनतधारिगः पनवतः श्रावकस्यै । सत्पात्रम् उदिश्य यत् दाभ भवेत् तत् प्रकृष्टः श्रेष्ठगुणः भवति । किंलक्षम दानम्। संसाराणवतारणे प्रवहणं प्रोहणम् । केषु सत्सु । देव-भाराधनपूजनादिबहुषु व्यापारकार्येषु सत्पुण्योपार्जनहेतुः प्रतिदिन अंजायमानेषु भपि ॥७॥ सर्वः तनुमृत् सौख्यम् एव पाश्छति । तत् सौख्यम् । स्फुट व्यकम् । मोक्षे एव । मोक्षः। हम्पादित्रये सति सिष्यति । तद् दृष्टयादित्रय निन्यपदे स्थितम् । तसिम्रन्थतिः वपुषः शरीरात् भवति । अस्य शरीरस्य । वृत्तिः स्थिरता । असनात् भोजनात् भवति । तत् मशनं भोजनम् । श्रावकै दीयते । काले शिष्टतरे अपि । प्रायः माहुल्येम । ततः श्रावकात् । मोक्षपदवी वर्तते ॥ ॥ इह जगति संसारे । ससात् कारणात् । प्रशमिनां योगिनाम् । नमः । गृहस्थोत्तमात श्रावकात् नर्तते। यत् वपुः शरीरम् । स्वेच्छाहारविहारजल्पनसया । नीरुग् रोगरहित जायते । पुमाः । साधूनाम् । सा खेच्छा न । ततः कारणापू । प्रायेण बाहुल्येन । तत् मुनीनां वपुः शरीरम् । अपन रुका रोगेग. रहित न संभाष्यते । का परित्याग करता है तथा सामायिक, प्रोषधोपवास, दान ( अतिथिसविमाग) और भोगोपभोगपरिमाणको स्वीकार करता है ॥ ६ ॥ देशत्रती धनवान् श्रावफके प्रतिदिन उत्तम पुण्योपार्जनके कारणमूत देवाराधना एवं जिनपूजनादिरूप बहुत कार्योंके होनेपर भी संसाररूपी समुद्रके पार होनेमें नौकाका काम करनेवाला जो सत्पात्रदान है वह उसका महान् गुण है । अभिप्राय यह है कि श्रावकके समस्त कार्योंमें मुख्य कार्य सत्पात्रदान है ॥ ७ ॥ सब प्राणी सुखकी ही इच्छा करते है, वह सुख स्पष्टतया मोक्षमें ही है, वह मोक्ष सम्यग्दर्शनादिखरूप रसत्रयके होनेपर ही सिद्ध होता है, वह रसत्रय दिगम्बर साधुके ही होता है, उक्त साधुकी स्थिति शरीरके निमित्से होती है, उस शरीरकी स्थिति भोजनके निमित्तसे होती है, और वह भोजन श्रावकोंके द्वारा दिया जाता है। इस प्रकार इस अतिशय क्लेशयुक्त कालमें भी मोक्षमार्गकी प्रवृत्ति प्रायः उन श्रावकोंके निमित्तसे ही हो रही है ॥ ८॥ शरीर इच्छानुसार भोजन, गमन और संभाषणसे नीरोग रहता है । परन्तु इस प्रकारकी इच्छानुसार प्रवृत्ति साधुओंके सम्भव नहीं है । इसलिये उनका शरीर प्रायः अखस हो जाता है। ऐसी अवस्थामें चूंकि श्रावक उस सरीरको औषध, पथ्य भोजन और जलके बारा व्रतपरिपालनके योग्य करता है अत एव यहाँ उन मुनियोंका धर्म उम श्रावकके निमित्तसे ही चलता
१ करोति। र सपनपतः पुरुषस्व गावकस्म । १श परोति । ४ का सत्य पुम्पोराजन हेतुप, म-मतौ करित आत पत्रमय । ५ शवः ।