________________
[.. आलोचना] 525) मानिमियन्समा हवं मनो गाहते
स्वनामस्मृतिलक्षणो यदि महामन्त्रो ऽस्त्यनन्तप्रभः । पाम च त्रितयात्मके यदि भवेन्मार्ग भवदर्शिते
को लोके ऽत्र सतामभीरविषये विनो जिनेश प्रभो ॥१॥ 516 ) निःसंगत्वमागिताय समता कर्मक्षयो बोधनं ।
विश्वव्यापि सम शा तवतुलानन्देन वीर्येण च । ईग्देव तवैव संसृतिपरित्यागाय जातः क्रमः
शुबस्तेन सवा सवयरणयोः सेवा सतां संमता ॥ २॥ 517) पचेतस्य हढा मम स्थितिरभूस्वरसेवया निश्चित
त्रैलोक्पेश पलीयसो ऽपि हि कुतः संसारशनोभयम् । प्राप्तस्यामृतवर्षहर्षजानकं सत्रधारागृई
पुंसा कि कुरुते शुचौ खरतरो मध्याह्नकालासपः ॥ ३॥ मो जिनेश । भो प्रभो। यदि चेत् । सता साधूनाम् । मनः । भवन्तम् । अमले निर्मलम् । तत्वम् आनन्दनिधिम् । गारे विचारयति। यदि चेत् । त्वमामस्मृतिलक्षणः तव नामस्मरणलक्षणः । अनन्तप्रमः महामन्त्रः अस्ति। च पुनः । यदि चेत् । भवदर्शिसे। पितयात्मके मार्गे रजत्रयमार्गे। याने गमनम्। अखि तदा । अत्र लोके। सता साधनाम् । अभीष्टविको कल्याणविषये। विनः अपि तु न कोऽपि विनः ॥1॥ भो देव । संहतिपरित्यागाय संसारनाशाय 1 ईरक शुद्धः । क्रमः मार्गः तवैव । जातः उत्पन्नः । तदेव दर्शयति । निःसंगरवं अपरिग्रहत्यम् । भय अरागिता निनी]रागत्वम् । समता । कर्मक्षयः । विश्वव्यापि पोधनं शानम् । व पुनः । तत् शानम् । अतुल-बानन्देन पौर्येण । दशा केवलदर्शनेन । समं साधम् । तेन कारणेन । सती साधूनाम् । सवा काले। भवचरणयोः तव चरणयोः । सेवा संमता कभिता ।। २ ॥ भो त्रैलोक्येश।
प्रत्यक्षवर्तमानस्य मम वत्सेवया दबा स्थितिः अभूत् निखितम् । तदा संसारशत्रोः । बलीयसः गरिमुख । अपि।हि यतः। भये कुतः कमायति । अमृतवर्षगेन हर्षजनकम् उत्पादकम् । सरसमीचीनम् । यधारारह प्राप्त पुंसः पुरुषस्य । शुचौ ज्येष्ठापा । सरसरः अतिशयेन सीक्ष्णः । मध्याकालातपः किं कुरुते । भमि तु किमपि न कुरुते ॥३॥
हे जिनेन्द्र देव । यदि साघु जनोंका मन आनन्द के स्थानभूत निर्मल आपके स्वरूपका अवगाइन करता है, यदि अनन्त दीप्तिसे सम्पन्न आपके नामका सरणरूप महामंत्र पासमें है, और यदि आपके द्वारा दिखलाये गये रखत्रयस्वरूप मोक्षमार्गमें गमन है। तो फिर यहां लोकमें उन साधु जनोंको अपने अभीष्ट विषयमें विघ्न कौन-सा हो सकता है ! अर्थात् उनके लिये अभीष्ट विषयमें कोई भी बाधा उपस्थित नहीं होती॥१॥ हे देव ! परिग्रहत्याग, वीतरागता, समता, कर्मका क्षय, केवलदर्शनके साथ समस्त पदार्थोको एक साथ विषय करनेवाला ज्ञान (केवलज्ञान ), अनन्तसुख और अनन्तवीर्यः इस प्रकारकी यह विशुद्ध प्रवृति संसारसे मुक्त होनेके लिये आपकी ही हुई है। इसीलिये साधु जनोंको सदा आपके चरणोंकी आराधना अभीष्ट है ।। २ ॥ हे त्रिलोकीनाथ ! यदि आपकी आराधनासे निश्चयतः मेरी ऐसी हद स्थिति हो गई है तो फिर मुझे अतिशय बलवान् मी संसाररूप शत्रुसे मय क्यों होगा ! अर्थात् नहीं होगा। ठीक है---अमृतवर्षासे हर्षको उत्पन्न करनेवाले ऐसे उत्तम यत्रधारागृह (फुब्बारोंसे युक्त गृह) को प्राप्त हुए पुरुषको क्या प्रीष्म ऋतु मध्याहकालीन सूर्यका अत्यन्त तीक्ष्ण भी सन्ताप दुःखी कर सकता है ! अर्थात् नहीं
का शमता । २ मा मम तसं। २ नपारण के रखनामागें। 'निरागत्व नास्ति । ५.सव परणयोः नास्ति ।