________________
१५४
पचनन्दि-पश्चविंशतिः
[508184503 ) साझोपामपि भुतं बहुतरे सिखत्वनिष्पत्तये
ये ऽम्याथै परिकल्पयति खलु ते निर्वाणमार्गध्युताः। मार्ग चिन्तयतो ऽस्मयेन समतिकम्यापरेण स्फुर्ट
निशेष श्रुतमेति तत्र विपुले साक्षाविचारे सति ॥ १८॥ 504) निःशेषभुतसंपदा शमनिराराधनायाः फले
प्राप्तानां विषये सदेच मुणिनामस्पैव मुक्कात्मनाम् । उका मतिषशाम्मयाप्यविदुषा या सापि गीः सांप्रत
मिणिभवतादमन्तसुखतामाररुक्षोर्मम ॥ १९॥ 505) विश्वं पश्यति वेति शर्म लमते स्वोत्पभमास्यन्तिकं
माशोत्पचियुत तथाप्यविसलं मुस्यार्थिनां मामले। एकीभूतमिदं क्सत्यविरत संसारभारोजिमतं
शाम्त जीवषमं द्वितीयरहित मुकारमरूपं महः ॥ २० ॥ 506) स्पस्त्वा म्यासनयममाणक्तिी सर्व पुनः कारक,
संघर्ष व सथा स्वमित्याहमिति मायान विकल्पामपि । सोंपाधिविवर्जितात्ममि पर शुबैकबोधात्मनि
स्थित्वा सिद्धिमुपाभितो विजयते सिवः समृखो गुणैः ॥ २१॥ मोक्ष दुपापम् । शुचि पवित्रम् । येन घमंना मार्गेण । तत् परम धाम मोक्षगृहम् । संप्राप्यते सभ्यते ॥ १७ || ये मूहाः । साहोपाई भूतं महतरे सिद्धस्वनिष्पत्तये। अन्यायम् अन्यमार्गेण । परिकल्पयन्ति विचारयन्ति । खल इति सले। ते मराः। निवांमागताः सन्ति । अन्वयन भरपरायातव्यश्रुतम् । मतफम्य उप अपरेण उन्मतमार्गेण । मार्ग विस्तयत: मुनेः । निःशेष श्रुतम् । एति भागच्छति । क सति । तत्र भावभुते । साक्षात विपुळे विचारे सति ॥ १८॥ मया अपि भविदुषा जडेन । मुजात्मना सिद्धानाम् । विषये। मा मीः पाणी । भफिवशात् । उका कविता । सा गीः दाणी अपि सांप्रतम् । मम मुनेः । निःश्रेणिः भवतात् । किंलक्षणस्य मम । अनन्तसुखतद्धाम आरुरुक्षोः मोक्षगृहमारोदुमिच्छः । पुनः किंलक्षणस्य मम । निःशेषगुप्तसंपदः । पुनः शमनिधेः । फिलक्षणामा सिद्धानाम् । भाराधनायाः फल प्राप्तानाम् । सदेव मुखिनाम् । किलक्षणा वाणी । अल्पा स्तोका ॥१९॥ मुकास्मरूप महः कि पश्यति, विश्वं समस्त वेत्ति । महः खोल्प भास्मोपचमू भात्यन्तिकम् । शर्म मुखम् । लभते। पुनः किलक्षण महः । नाशोत्पत्तियुतं धौव्य-व्यय-उत्पादयुतम् । तथापि । अविचलं शाश्वतम् । मुक्त्यषिनाम् । मानसे पिते। इदं महः । एकीभूतम् अविरतं वसति । पुनः किलक्षणं महः । संसारमारोज्झितं शान्तं जीवधन द्वितीयरहित मुकात्मस्पं महः ॥ २० ॥ सिद्धः विजयसे सिद्धिम् उपात्रितः । गुणैः समृद्धः मृतः । किं कृत्वा । शुद्धोधात्मनि सर्व-उपाधिउत्कृष्ट मोक्षपद प्राप्त किया जाता है।॥ १७ ॥ अंगों और उपांगोंसे सहित बहुत-सा भी भुत (आगम) मुक्तिकी प्राप्तिका साधन है। जो जीव उसकी अन्य सांसारिक कार्येकि लिये कल्पना करते हैं ये मोक्षमार्गसे भ्रष्ट होते हैं । परम्परागत द्रव्य श्रुतका अतिक्रमण करके जो अन्य मार्गसे चिन्तन करता है उसको तद्विषयक महान् विचारके होनेपर साक्षात् समस्त श्रुत प्राप्त होता है ॥ १८॥ जो समस्त श्रुतरूप सम्पत्तिसे सहित और शान्तिके स्थानभूत ऐसे आत्मतत्त्वकी आराधनाके फलको प्राप्त होकर शाश्चतिक सुखको पा चुके है ऐसे उन मुक्तात्माओंके विषयमें मुझ जैसे अल्पज्ञने जो भक्तिवश कुछ थोड़ा-सा कथन किया है वह अनन्त सुखसे परिपूर्ण उस मोक्षरूपी महलके ऊपर आरोहणकी इच्छा करनेवाले ऐसे मेरे लिये निःश्रेणि (नसैनी) के समान होवे ॥ १९ ॥ यह सिद्धात्मारूप तेज विश्वको देखता और जानता है, आत्ममात्रसे उत्पन्न आत्यन्तिक सुखको प्राप्त करता है, नाश व उत्पादसे युक्त होकर भी निश्चल (ध्रुव) है, मुमुक्षु जनोंके हृदयमें एकत्रित होकर निरन्तर रहता है, संसारके भारसे रहित है, शान्त है, सधन आत्मप्रदेशोस्वरूप है, तथा असाधारण है ॥ २० ॥ जो निक्षेप, नय एवं प्रमाणकी अपेक्षासे किये जानेवाले विवरणों; कर्ता
१श चाप्यम् । २४ गृहं चटितुमिच्छोः। १क नौल्यउत्पादयुतम्।