________________
.47030-१२]
७. देशवतोदयोसनम् 468 ) व्याख्या पुस्तकवानमुमतधियां पाठाय भव्यात्मनां
भक्त्या यक्रियते श्रुतारपदं दान पाया। सिद्धे ऽस्मिन् जननान्तरेषु कतिषु भैलोफ्यलोकोत्सव
श्रीकारिप्रेकटीकताखिलजगत्कैवल्यभाजी जनाः॥१०॥ 469 ) सर्वेषामभयं प्रवृद्धकरुणैर्यहीयते प्राणिना
दानं स्यादभयादि तेन रहितं दातयं निष्फलम् । आहारौषधशास्त्रदान विधिभिः क्षुद्रोगजाड्याद्य
यसत्पात्रजने विनश्यति सतो वानं तदेक परम् ॥ १९ ॥ 470 ) आहारात सुखितौषधादतितरां नीरोगता जायते
शास्त्रात् पात्र निवेदिता परभवे पाण्डित्यमस्याहतम् । पतत्सर्वगुणप्रभापरिकरः पुंलो ऽभयाइग्नता
पर्यम्से पुमरुन्नतोमतपदप्राप्तिर्विमुक्तिस्ततः॥ १२ ॥ शविरम् । औषधपध्यवारिभिः चारित्रभारक्षम कुर्यात् ॥ ९॥ यत् । उच्चतधियां भव्यात्मनाम् । पाठाय पठनार्थम् । भन्या स्त्वा । व्याख्या कियते । भल्या कृत्या पुस्तकदानं कियते । तत इदं दामम् । बुधाः पण्डिताः । मुताश्रयम् । माहुः कषयन्ति शानदानं कथयन्ति । अस्मिन् शानदाने सिद्धे सति । कतिषु जननान्तरेषु पर्यायान्तरेषु ! जना लोकाः । श्रेयस्यलोस्वश्रीकारि यत्प्रकटीकृतम् अखिलं जगत् येन तत् कैवल्यं भजति इति कैवल्यभाजः जनाः भवन्ति ॥ १०॥ प्रारकसगैः ययायुको भव्यः। सर्वेषां प्राणिना यत् अभय दीयते स ममयादिदानम् । स्यात् भवेत् । सेन अमयदानेन । रहितं दानत्रयं निष्फल भवेत् । पात्रजने क्षुत-झुधारोगात् जाख्यात्भयम् अस्ति । तत् भयम् । आहारौषधशास्त्रदानादिमिः विनश्यति । ततः धरणात् । एक पर श्रेष्ठम् । अभयदान प्रशस्यते लाच्यते ॥११॥ भो लोकाः भूयता वामफलम् । आहारात मुखिता जायते । औषधात् । अतितराम् अतिशयेन । नीरोगता आयते । पात्रनिवेदितात्. वासात् परभवे अत्यतं पाण्डित्यं भवेत् । अमयाहानतः । पुंसः पुरुषस्य । एतत् पूर्वोक्तः सर्वगुणप्रभापरिकरः गुणसमूहः । जायते । पर्यन्ते पुनः उन्नतोमतपदप्रातिः जायते। है ॥ ९॥ उन्नत बुद्धिके धारक भव्य जीवोंको पढ़नेके लिये जो भक्तिसे पुस्तकका दान किया जाता है, अथवा उनके लिये तत्त्वका व्याख्यान किया जाता है, इसे विद्वज्जन श्रुतदान (ज्ञानदान) कहते हैं । इस शानदानके सिद्ध हो जानेपर कुछ थोड़ेसे ही भवोंमें मनुष्य उस केवलज्ञानको प्राप्त कर लेते हैं जिसके द्वारा सम्पूर्ण विश्व साक्षात् देखा जाता है तथा जिसके प्रगट होनेपर तीनों लोकोंके प्राणी उत्सवकी शोभा करते हैं ॥ १० ॥ दयाल पुरुषोंके द्वारा जो सब प्राणियोंके लिये अभय दिया जाता है, अर्थात् उनके भयको दूर किया जाता है, वह अभयदान कहलाता है। उससे रहित शेष तीन प्रकारका दान व्यर्थ होता है। चूंकि आहार, औषध और शास्त्रके दानकी विधिसे पात्र जनका क्रमसे क्षुधाका भय, रोगका भय
और अज्ञानताका भय नष्ट होता है अत एव एक वह अभयदान ही श्रेष्ठ है ॥ विशेषार्थ-अभिप्राय यह है कि उपर्युक्त चार दानोंमें यह अभयदान मुख्य है। कारण कि शेष आहारादि दानोंकी सफलता इस अभयदानके ही ऊपर अवलंबित है । इसके अतिरिक्त यदि विचार किया जाय तो वे आहारादिके दानस्वरूप शेष तीन दान भी इस अभयदानके ही अन्तर्गत हो जाते हैं। इसका कारण यह है कि अभयदानका अर्थ है प्राणीके सब प्रकारके भयको दूर करके उसे निर्भय करना । सो आहारदानके द्वारा प्राणीकी क्षुधाके भयको, औषधदानके द्वारा रोगके भयको, और शास्त्रदानके द्वारा उसकी अज्ञानताके भयको ही दूर किया जाता है ॥ ११ ॥ पात्रके लिये दिये गये आहारके निमित्तसे दूसरे जन्ममें सुख, औषधके निमित्तसे मति
१ लोकलोकस्य यद मीकारी। १ त्रैलोक्यलोकस्य मीकारि. श प्रैलोकलोकस उत्सव श्रीकार ।