________________
१४६ पप्रमन्दि-पञ्चविंशतिः
[48s : ५२५483 ) पुंसो ऽयेषु चतुई निश्चलतरो मोक्षः परं सत्सुखः
शेषास्तद्विपरीतधर्मकलिता हेया मुमुक्षोरतः। तस्मात्तस्पदसाधनत्यधरणो धर्मों ऽपि नो संमतः
यो मोगादिनिमित्तमेव स पुनः पापं धैर्मन्यते ॥ २५ ॥ 484) भष्पानामणुभिर्वतैरनणुभिः साध्योऽत्र मोक्षः पर
नान्यरिकचिदिईय निश्चयनयाजीवः सुरखी जायते । सर्वे तु बतजातमीरशधिया साफल्यमेत्यन्यथा
संसाराश्रयकारणं भवति पचमखमेष स्फुटम् ॥ २६॥ 485 ) यस्कल्याणपरंपरार्पणपरं भव्यात्मनां संस्तो
पर्यन्ते यवनन्तलौक्यसदनं मोक्ष दाति भुवम् । तज्जीयावाप्तिधुर्लभं सुनरतामुल्यैर्गुणैः प्रापित
श्रीमत्पङ्कजनन्दिभिर्विरचितं देशनतोहयोतनम् ॥ २७ ॥ बिरागां प्राप्य । र पुनः। सकलपरिप्रहल्या प्राप्य ततः मुक्काः कर्मबन्धनात् मुसा रहिता भवन्ति ॥ १४ ॥ पुसा पुरुषस्य । बर्ष अषु पदार्थेषु । परम उत्कृधः। निषलतरः मोक्षः पदार्यः सत्सुसः । शेषाः पदार्थाः यः । तद्विपरीतधर्मकलिताः मोक्षपरायुखाः। अतः कारणात् मुमुक्षोः। इयाः लायाः। तस्मात् धर्मपदार्थः अपि । तत्पद-मोक्षपद-साधनत्वधरणः मोक्षपदसाधन- : समयः धर्मपदार्थः धर्मः नो संमतः नेटः (१) यो भोगादिनिमित्तमेव स बुधः पाप मन्यते ॥ २५ ॥ अत्र संघारे। भव्यानाम् । अशुभिः [वतः] अणुपतेः 1 अमणुभिः महाप्रतैः । पर मोक्षः साध्यः । अन्यत्किंचित् न । जीवः निक्षयमयात् । इहैव मोक्षे । सुखी शायते।तु पुनः 1 सर्व प्रतजातं व्रतसमूहम् हि ईशधिश मोक्षधिया । साफल्मम् एति साफल्यं गच्छति । अन्यया संसाराभयकारणं भवति । यत् प्रतजातं व्रतसमूहह.] । तहुःखम् एव । स्फुट व्यक्तम् ॥ २६ ॥ तद्देशनतोड्योतर्न देशवतप्रकाशनम् । जीयात् । यत् देशवतोइयोतनम् । संसूतौ संसारे । भव्यात्मनाम् । कल्याणपरंपरा कल्याणश्रेणी तस्याः अर्पणे पर श्रेष्ठम् । पुनः किंलक्षणं देशवतोड्योतनम् । यत् पर्यन्ते अवसाने । ध्रुवं निश्चितम् । अनन्तसौख्यसपनं मोक्षं ददाति । किंलक्षणं मोक्षम् । अतिदुर्लभम् । पुनः किलक्षण देशव्रतोयोतनम् । सुनरतामुख्यैः गुणैः प्रापितम् । विलक्षणं देशनतोड्योतनम् । श्रीमत्पवनन्दिभिः विरचितं कृतम् ॥ २५ ॥ इति देशरतोड़पोतन समाप्तम् ॥ ७ ॥ क्रमसे वे अन्तमें मुक्तिको भी प्राप्त कर लेते हैं ॥ २४ ॥ धर्म, अर्थ, काम और मोक्ष इन चार पुरुषार्थोमें केवल मोक्ष पुरुषार्थ ही समीचीन (बाधा रहित) सुस्वसे युक्त होकर सदा स्थिर रहनेवाला है । शेष तीन पुरुषार्थ उससे विपरीत (अस्थिर ) स्वभाववाले हैं। अत एव वे मुमुक्षु जनके लिये छोड़नेके योग्य हैं। इसीलिए जो धर्म पुरुषार्थ उपर्युक्त मोक्ष पुरुषार्थका साधक होता है वह भी हमें अभीष्ट है, किन्तु जो . धर्म केवल भोगादिका ही कारण होता है उसे विद्वज्जन पाप ही समझते हैं ॥ २५ ॥ भव्य जीवोंको । अणुव्रतों अथवा महानतोके द्वारा यहाँपर केवल मोक्ष ही सिद्ध करनेके योग्य है, अन्य कुछ भी सिद्ध करनेके योग्य नहीं है । कारण यह है कि निश्चय नयसे जीव उस मोक्षमें ही स्थित होकर सुखी होता है । इसीलिये इस प्रकारकी बुद्धिसे जो सब व्रतोंका परिपालन किया जाता है वह सफलताको प्राप्त होता है . तथा इसके विपरीत वह केवल उस संसारका कारण होता है जो प्रत्यक्षमें ही दुःस्वस्वरूप है ॥ २६ ॥ : श्रीमान् पद्मनन्दी मुनिके द्वारा त्या गया जो देशवतोद्योतन प्रकरण संसारमें भव्य जीवोंके लिये कल्याणपरम्पराके देनेमें तत्पर है, अन्तमें जो निश्चयसे अनन्त सुखके स्थानभूत मोक्षको देता है, तथा जो उत्तम मनुष्यपर्याय आदि गुणों से प्राप्त कराया जानेवाला है। ऐसा वह दुर्लम देशवतीद्योतन जयवन्त होवे ॥ २७ ॥ इस प्रकार देशप्रतोद्योतन समास हुआ ॥ ७ ॥
१बकमैपदार्थ: नो सम्मतः नो कवितः पुनः यः धर्मः भोगादिनिमिर एक गुधैः पतिः स धर्मः पाप। १क'या' नास्ति।