________________
७. देशवतोद्योतनम् 474) पुत्र राज्यमशेषमर्थिधु धनं दत्वामी प्रालि
प्राप्ता लिस्यमुखापदं सुतपसा मोझ पुरा पार्थिवाः। मोक्षस्यापि भवेता प्रथमतो दानं निदान बुधैः
शवस्या देयमिदं समातिषपले प्रध्ये तथा जीविते ॥१६॥ 475) ये मोक्ष प्रति नोचताः सुनमवे लब्धे ऽपि दुर्बुग्या
ते तिष्ठन्ति रहेन दानमिह सम्मोहपाशो रदः। मरखेदं पक्षिणा यदि विषिधं पान सवा दीयर्ता
तत्संसारसरित्पतिमतरणे पोतायते निश्चितम् ॥१७॥ 476) यौनिस्यं न विलोक्यो जिमपतिर्न सार्यते नाचते
न स्सूयेत न दीयते मुनिजने शान व भक्ता पण! सामध्ये सति तनहाश्रमपदं पाषाणनाषा सर्म सरस्था भवसागरे ऽतिविषमे मजाम्ति मश्यन्ति च ॥ १८ ॥
इ[एष धुवम् । इति हेतोः । गृहवता संपदा वाने प्रधान फलम् ॥१५॥ पुरा पूर्वम् । पार्थिवा राजानः । तपसा कृत्वा । नित्यमुखास्पदं मोक्ष प्राप्ताः । किं वा । पुत्रे अशेष राज्य दरवा । अर्षिषु याचकेषु धन दत्त्वा । प्राणिषु अभयं दाला । ततः भारणात् । मोक्षस्थापि प्रथमतः निदानं कारणं दान मरेत् । सदा काले। भैः चतुरैः । शत्तया इदं दान देयम् । क सति । द्रव्ये मतिरपले सति । तथा जीविते अतिचपले सति ॥ १६ ॥ सुनुभवे लम्धे अपि प्रा भपि ये दुर्बुद्धयः निन्दामुदयः । मोक्ष प्रति म असताः । ते जनाः । सद्दे तिष्ठन्ति । चेत् यति । इह लोके । दानं न । तत् गृहपवम् । ददः मोहपाशः । इदं मत्वा ज्ञात्वा । एहिणा श्रावकेण । यदि निविध दाने सदा दीयताम् । तत् दानम् । संसारसरित्पतिप्रतरणे संसारसमुइतरणे निषित पोतायते प्रोहण इव पाचरति इवि' पोतायते॥१०॥ यः भव्यैः श्रावकै नित्यं सदैव जिनपतिः न विलोक्यते । यैः धावकैः । जिनपतिः न पर्यते । यः श्रावकैः जिनपतिः न अय॑ते । यैर्भष्यैः जिनपतिः न स्तूयते । र पुनः । सामध्ये सति। भक्त्या कृत्वा मुनिजने पर दान न दीयते । तदहाश्रमपद वस श्रावकस्म गृहपदम् । पाषामनावा समं पाषाणनावसहशम् । तत्रस्मा पाषाणनाव
नहीं प्राप्त होता । अत एव गृहस्सोंको समस्त सम्पचियोंके लाभका उत्कृष्ट फल दानमें ही प्राप्त होता है ॥ १५॥ पूर्व कालमें अनेक राजा पुत्रको समस्त राज्य देकर, याचक जनोंको धन देकर, तथा प्राणियों को अभय देकर उत्कृष्ट तपश्चरणके द्वारा अविनश्वर सुखके स्थानभूत मोक्षको प्राप्त हुए हैं । इस प्रकारसे वह दान मोक्षका भी प्रधान कारण है। इसीलिये सम्पत्ति और जीवितके अतिशय चपल अर्थात् नश्वर होनेपर विद्वान् पुरुषोको शक्तिके अनुसार सर्वदा उस दानको अवश्य देना चाहिये ॥ १६ ॥ उत्तम मनुष्यभवको पा करके भी जो दुर्बुद्धि पुरुष मोक्षके विषयमें उद्यम नहीं करते हैं वे यदि घरमें रहते हुए भी दान नहीं देते हैं तो उनके लिये वह घर मोहके द्वारा निर्मित बढ़ जाल जैसा ही है, ऐसा समझकर गृहस्थ श्रावकको अपनी सम्पत्तिके अनुसार सर्वदा अनेक प्रकारका दान देना चाहिये । कारण यह कि वह दान निश्चयसे संसाररूपी समुद्रके पार होनेमें नावका काम करनेवाला है ॥ १७ ॥ जो जन प्रतिदिन जिनेन्द्र देवका न तो दर्शन करते हैं, म सरण करते हैं, न पूजन करते हैं, न स्तुति करते हैं, और न समर्थ होकर भी भक्तिसे मुनिजनके लिये उत्तम दान मी देते हैं, उनका गृहस्थाश्रम पद पत्थरकी नावके समान है । उसके ऊपर खित होकर वे मनुष्य अत्यन्त भयानक संसाररूपी समुद्रमें गोता खाते हुए नष्ट ही
'वेद' नास्ति । २ 'सदा' नास्ति । २ सइति' नास्ति। ४ शस्तूपत ! ५ सानं दीयते न गृहाममयम् ।