________________
[ ७. देशत्रतोद्योतनम् ]
459) बाह्याभ्यन्तरसंगवर्जनतया ध्यानेन शुक्रेन यः
कृत्या कर्मचतुष्ठेय क्षयमगात् सर्वकर्ता निश्चितम् । तेनोकानि वचसि धर्मकथने सत्यानि नान्यानि तत् भ्राम्यत्यत्र मतिस्तु यस्य स महापापी न भन्यो ऽथवा ॥ १ ॥ 460 ) एको ऽप्यन करोति यः स्थितिमतिप्रीतः शुचौ दर्शने साध्यः खलु दुःखितो ऽप्युदयतो दुष्कर्मणः प्राणभृत् । अन्यैः किं प्रचुरैरपि प्रमुदितैरत्यन्तदूरीकृतस्फीतानन्दभरप्रदामृतपथैर्मिथ्यापथे प्रस्थितैः ॥ २ ॥ 461) बीजं मोरोशं भवतरोर्मिथ्यात्वमार्जिनाः प्राप्तायां तन्मुमुक्षुभिरलं यतो विधेयो बुलैः । संसार बहुयोनिजालजटिल अभ्थन कुकर्मावृतः क प्राणी लभते महत्यपि गते काले दियो तामिद ॥ ३ ॥
यः देवः । वाश्याभ्यन्तरसंगवर्जनतया माह्याभ्यन्तरसंगत्यागेन । शुकेन ध्यानेन कर्मचतुष्टयक्ष कृपा। सर्वज्ञताम् भगात् सर्व प्राप्तः । तेन सर्वज्ञेन । उक्तानि कथितानि वचांसि धर्मकपने निश्चितं सत्यानि । तु पुनः । अन्यानि अन्यदेष-कुवेवकथितानि पंचासि सत्यानि न । तत्तस्मात्कारणात् । अस्य जनस्य मतिः । अत्र सर्वज्ञवचने भ्राम्यति स महापापी । अथवा स नरः भव्यः न । किंतु अभम्यः ॥ १ ॥ अत्र सारे । यः एकः अपि भव्यजीवः अतिप्रीतः सन् शत्रौ दर्शने स्थितिं करोति ।
लु निश्चितम् । स प्राणभृत् श्रायः । किंलक्षणः प्राणी दुष्कर्मण सदयतः दुःखितोऽपि । श्रन्यैः प्रचुरैः अपि जीवैः कि किलक्षणे ः जीवैः । प्रमुदितैः । भयन्तदूरीकृतस्फीतानन्वमरप्रदानृतपथैः । पुनः किंलक्षणैः जीवैः । मिथ्यापथे मिध्यामार्गे । प्रस्थितैः चत्रितैः ॥ २ ॥ जिनाः गणधरदेवाः । मोक्षतरोः मोक्षवृक्षस्य । बीजम् । दृर्श दर्शनम् । आहुः कथयन्ति । जिनाः neuरदेवाः भवतः संसारवृक्षस्य बीजं मिध्यात्वम् आहुः कथयन्ति । तत्तसात्कारणात्। दृशि प्राप्तायो सत्याम् । मुमुक्षुभिः
1
जो बाथ और आभ्यन्तर परिग्रहको छोड़ करके तथा शुक्क ध्यानके द्वारा चार घातिया कर्मोंको नष्ट करके निश्चयसे सर्वज्ञताको प्राप्त हो चुका है उसके द्वारा धर्मके व्याख्यानमें कहे गये वचन सत्य हैं, इससे भिन्न राग-द्वेषसे दूषित हृदयवाले किसी अल्पज्ञके वचन सत्य नहीं हैं । इसीलिये जिस जीवकी बुद्धि उक्त सर्वज्ञके वचनोंमें भ्रमको प्राप्त होती है वह अतिशय पापी है, अथवा वह भव्य ही नहीं है ॥ १ ॥ एक भी जो भव्य प्राणी अत्यन्त प्रसन्नतासे यहां निर्मल सम्यग्दर्शनके विषयमें स्थितिको करता है वह पाप कर्मके उदयसे दुःखित होकर भी निश्चयसे प्रशंसनीय है। इसके विपरीत जो मिघ्या मार्ग में प्रवृत्त होकर महान् सुखको प्रदान करनेवाले मोक्ष मार्गसे बहुत दूर हैं वे यदि संख्यामें अधिक तथा सुखी भी हों तो भी उनसे कुछ प्रयोजन नहीं है | विशेषार्थ - अभिप्राय यह है कि यदि निर्मल सम्यग्दृष्टि जीव एक भी हो तो वह प्रशंसा योग्य है । किन्तु मिभ्यामार्ग में प्रवृत्त हुए प्राणी संख्या में यदि अधिक भी हों तो भी वे प्रशंसनीय नहीं है- निन्दनीय ही हैं । निर्मल सम्यग्दृष्टि जीवका पाप कर्मके उदयसे वर्तमानमें दुःखी रहना भी उतना हानिकारक नहीं है, जितना कि मिष्यादृष्टि जीवका पुण्य कर्मके उदयसे वर्तमान में सुखसे स्थित रहना भी हानिकारक है || २ || जिन भगवान् सम्यग्दर्शनको मोक्षरूपी वृक्षका बीज तथा मिथ्यादर्शनको संसाररूपी क्षा भी बतलाते हैं। इसलिये उस सम्यग्दर्शन के प्राप्त हो जानेपर मोक्षाभिलाषी विद्वज्जनोंको उसके संरक्षण
१ क २ पदं पदं नोपलभ्यते तत्र । ३ यश 'किम्' नास्ति । ४ रखन्तदूरीकृतस्फीतं मानन्दभरमदं भतपर्य : '