________________
InmAAAAAnmnmAAAmins
[६. उपासकसंस्कारः] 397 ) आयो जिनो नृपः श्रेयान् प्रतदानादिपूरुषो । पसदम्योन्यसंपन्धे धर्मस्थितिरभूदिह ॥१॥ 998) सम्पहरबोधचारित्रत्रितयं धर्म उच्यते । मुक्तः पन्थाः स एव स्यात् प्रमाणपरिनिष्ठितः॥२॥ 399 ) रतत्रयात्मके मार्गे संचरन्ति न ये जनातेषां मोक्षपदं दूरं भहीतरो भवः ॥ ३॥ 400) संपूर्णदेशमेदाभ्यां स च धर्मों द्विघा भवेत् । आधे मेदे च निन्थाः द्वितीधे गृहिणः स्थिताः॥ 401) संप्रत्यपि प्रपतेत धर्मस्तेनैव धर्मना । तेन ते ऽपि च गण्यन्ते गृहस्था धर्मदेतवः ॥ ५ ॥ 402) संप्रत्यत्र कली काले जिनगेहे मुनिस्थितिः । धर्मश्च वानमित्येषां श्रावका मूलकारणम् ॥ ६ ॥ 403) देवपूजा गुरूपास्ति स्वाध्यायः संयमस्तपः। दानं चेति गृहस्थानां षट्कर्माणि दिने दिने ॥७॥ 404) समता सर्वभूतेषु संयमे शुभभावना । आर्तरौद्रपरित्यागस्तद्धि सामायिकं यतम् ॥ ८॥
आद्यः जिनः ऋषभः द्वितीयः श्रेयान् राजा अत्रै भरतक्षेत्रे वो ऋषभधेयासौ प्रतदानादिकारणी जाती । इह भरतक्षेत्रे। एतबन्योन्मसंबन्धे सी परस्पर संबन्धे सति । धर्मस्थितिः अभूत् ।। 1 । सम्यग्दर्शनशानवारित्रत्रितयं धमः । उच्यते कथ्यते । स पर धर्मः निमयेन । मुक्का पन्याः मार्गः स्यात् भवेत् । प्रमाणपरिनिछितः प्रमाणेन कथितमार्गः ॥ २॥ ये जनाः लोकाः । रत्नत्रयात्मक मार्गे म संचरन्ति । तेषां जीवानाम् । मोक्षपर्व दुई भवेत् । भवः संसारः। दीर्घतरः बहुल: भवेत् ॥ ३ ॥ च पुनः । स धर्मः' संपूर्णदेशमेदाभ्यां विषा भवेत् । आधे मेदे महाबते । निर्ग्रन्थाः स्थिताः मुनयः स्थिताः । च पुनः । द्वितीये भेदे अणुयते । रविणः स्थिताः ॥ ४॥ धर्मः । संप्रति पञ्चमकाले मपि । तेनैव वर्मना गहिधर्ममार्गेण प्रवर्तेत । तेन हेतुना । तेऽपि गृहस्था धमेहेतवः । गण्यन्ते कथ्यते ।। ५। अत्र कमी वाले प्रश्नमहादे। मप्रति इदानीम्। जिनगेहे वैस्यालये । मुनिस्थिति वर्तते । इति देतोः। धर्मः दामं च । एषा मुनिस्पितिदानधर्माणाम् । मूलकारणं श्रावकाः सन्ति ॥ ६ ॥ गृहस्थानां दिने दिने इति षट्कर्माणि सन्ति । तत् किम् । देवपूजा । च पुनः । गुरूपास्तिः गुरुशेवा । खाध्यायः पञ्चभेदः । संयमस्त द्वादशमेदकः । तपतु द्वाक्यया । दानं चतुर्विधम् । इति षटस्माणि दिने दिने सन्ति ॥ ७॥ हि यतः । तत् सामायिकम। मतं कथितम् । यत्र सामाविकाते। सर्वभूतेषु सबैशीषु । समता क्षमा । संयमेषु शुभभावना । यत्र सामायिके वानरौद्रपरित्यागः । तत्
आद्य जिन अर्थात् ऋषभ जिनेन्द्र तथा श्रेयान् राजा ये दोनों क्रमसे व्रतविधि और दानविधिके आदिप्रवर्तक पुरुष हैं, अर्थात् ब्रतोंका प्रचार सर्वप्रथम ऋषभ जिनेन्द्रके द्वारा प्रारम्भ हुआ तथा वानविधिका प्रचार राजा श्रेयान्से प्रारम्भ हुआ। इनका परस्पर सम्बन्ध होनेपर यहां भरत क्षेत्रमें धर्मकी स्थिति हुई ॥१॥ सम्यग्दर्शन, सम्पज्ञान और सम्यक्चारित्र इन तीनोंको धर्म कहा जाता है तथा वही मुक्तिका मार्ग है जो प्रमाणसे सिद्ध है ॥२॥ जो जीव खत्रयस्यरूप इस मोक्षमार्गमें संचार नहीं करते हैं उनके लिये मोश खान तो दूर तथा संसार अतिशय लंबा हो जाता है ।। ३ ॥ यह धर्म सम्पूर्ण धर्म और देश धर्भके मेदसे दो प्रकारका है। इनमेंसे प्रथम मेदमें दिगम्बर मुनि और द्वितीय मेदमें गृहस स्थित होते है॥४॥ वर्तमानमें मी उस रसत्रयस्वरूप धर्मकी प्रवृत्ति उसी मार्गसे अर्थात् पूर्णधर्म और देशधर्म स्वरूपसे हो रही है । इसीलिये वे गृहख मी धर्मके कारण माने जाते हैं ॥ ५ ॥ इस समय यहां इस कलिकाल अर्थात् पंचम कालमें मुनियोंका निवास जिनालयमें हो रहा है और उन्हीक निमित्तसे धर्म एवं दानकी प्रवृत्ति है। इस प्रकार मुनियोंकी सिति, धर्म और दान इन तीनोंके मूल कारण गृहस श्रावफ हैं ॥ ६ ॥ जिनपूजा, गुरुकी सेवा, स्वाध्याय, संयम और तप ये छह कर्म गृहस्सोंके लिये प्रतिदिन करनेके योग्य है अर्थात् वे उनके आवश्यक कार्य है ॥ ७ ॥ सब प्राणियोंके विषयमें समताभाव धारण करना, संयमके विषयमें शुभ विचार रखना तथा आर्त एवं रौद्र ध्यानोंका त्याग करना, इसे सामायिक व्रत माना जाता है ।। ८ ॥
१चगेहो। १श प्रती 'अ पदनास्ति। स धर्मः एष। ४नश कक्तिः। ५श धर्मः सः। ६श 'इति नास्ति । पशखाध्यायस पंच मेदानित भकविते व्रतं यत्र ।