________________
१३४
पचनन्दि-पञ्चविंशतिः
[488: 4-10
488) येषां जिनोपदेशेन कारुण्यामृतपूरिते । चित्ते जीवदया नास्ति तेषां धर्मः कुतो भवेत् ॥ ३७ ॥ 484 ) मूलं धर्मतरोराद्या व्रतानां धाम संपदाम् । गुणानां निधिरित्यश्विया कार्या विषेकिमिः ||३८|| 495) सर्वे जीवव्याधारा गुणास्तिद्धन्ति मानुषे । सूत्राधाराः प्रसूनानां धाराणां व सरा इव ॥ ३९ ॥ 436 ) यतीनां श्रावकाणां च प्रतानि सकलान्यपि । एकाहिंसाप्रसिद्ध्यर्थे कथितानि जिनेश्वरेः ॥४०॥ 437 ) जीवहिंसादिसंकल्पैरात्मन्यपि हि दूषिते । पापं भवति जीवस्य न परं परपीडनात् ॥ ४१ ॥ 438 ) द्वादशापि सदा चिन्त्या अनुप्रेक्षा महात्मभिः । तद्भावना भवत्येय कर्मणः क्षयकारणम् ॥४२॥
सन्ति । बहुपापेन आवृतम् [ अनुतः] आच्छादितं [ 'तः ] भात्मा येषां ते बहुपामावृतात्मानः धर्मस्य । परामुखा वर्तन्ते ॥ ३६ ॥ येषां गृहस्थानाम् । चित्ते मनसि । जीवदया धर्मः अस्ति तेषां श्रावकाणां धर्मः भवेत् । किंलक्षणे वित्ते । जिनोपदेशेन कारुण्यामृतपूरिते । येषां श्रावकाणां वित्ते जीवदया न अस्ति । तेषां श्रावकानाम् । धर्मः कुतो भवेत् ॥ ३७ ॥ इति हेतोः । विवेकिभिः अनिदमा कार्या कर्तव्या । अदिमा धर्मतः धर्मवृक्षस्य भूलम् । पुनः किंलक्षणा दया । व्रतानाम् आया बादी जाता आया। पुनः किलक्षणा वया। संपदा धाम गृहम् । पुनः किंकक्षणा दया। गुणानां निभिः । इति हेतोः । दमा कार्या ॥ ३८ ॥ माये । पुष्पाणाम्। च पुनः । हाराणां सूत्राधाराः सरा इष लोके हारलब ॥ ३९ ॥ जिनेश्वरैः गणधरदेवैः । यतीनाम् । च पुनः । धावकाणाम् । सकलानि व्रतानि एका हिंसा धर्मप्रसिद्धपर्व कथितानि ॥ ४० ॥ हि यतः । जीवहिंसादिसंकल्पैः कृत्वा आरममि दूषिते अपि जीवस्य पार्प भवति । परं केवलम् । परपीडनात् न भवति । अपि तु परपीडनात् अपि पापं भवति । संकल्पेरपि पापं भवति ॥ ४१ ॥ महात्मभिः भव्यजीवैः । द्वादश मपि अनुप्रेक्षाः सदा चिया विचारणीयाः । तद्भावना तास अनुप्रेक्षाणां भावना कर्मणः क्षनकारणं
अपनी शक्तिके अनुसार साधर्मी जनसे प्रेम नहीं करते हैं वे धर्मसे विमुख होकर अपने को बहुत पापसे आच्छादित करते हैं || ३६ || जिन भगवान् के उपदेशसे दयालुतारूप अमृतसे परिपूर्ण जिन श्रावकों के हृदय प्राणिया आविर्भूत नहीं होती है उनके धर्म कहांसे हो सकता है ? अर्थात् नहीं हो सकता ! विशेषार्थ - इसका अभिप्राय यह है कि जिन गृहस्थोंका हृदय बिनागमका अभ्यास करनेके कारण दयासे ओतप्रोत हो चुका है वे ही गृहस्थ वास्तव धर्मात्मा हैं । किन्तु इसके विपरीत जिनका चित्त दया से आई नहीं हुआ है वे कभी भी धर्मात्मा नहीं हो सकते। कारण कि धर्मका मूल तो वह दया ही है ॥ ३७ ॥ प्राणिदया धर्मरूप वृक्ष की जड़ है, व्रतोंमें मुख्य है, सम्पतियोंका स्थान है, और गुणोंका भण्डार है। इसलिये उसे विवेकी जनको अवश्य करना चाहिये ||३८|| मनुष्य में सब ही गुण जीवदयाके आश्रयसे इस प्रकार रहते हैं जिस प्रकार कि पुष्पोंकी लड़ियाँ सूतके आश्रयसे रहती हैं ।। विशेषार्थ- जिस प्रकार फूलों के हारोंकी लड़ियां धागे आश्रयसे स्थिर रहती हैं उसी प्रकार समस्त गुणका समुदाय प्राणिदयाके आश्रयसे स्थिर रहता है। यदि माला मध्यका धागा टूट जाता है तो जिस प्रकार उसके सब फूल बिखर जाते हैं उसी प्रकार निर्दयी मनुष्यके वे सब गुण भी दयाके अभाव में बिखर जाते हैं- नष्ट हो जाते हैं । अत एव सम्यग्दर्शनादि गुणth अभिलाषी श्रावकको प्राणियोंके विषयमें दयालु अवश्य होना चाहिये ॥ ३९ ॥ जिनेन्द्र देवने मुनियों और श्रावके सब ही व्रत एक मात्र अहिंसा धर्मकी ही सिद्धिके लिये बतलाये हैं ॥ ४० ॥ जीवके केवल दूसरे प्रणियोंको कष्ट देनेसे ही पाप नहीं होता, बल्कि प्राणीकी हिंसा आदिके विचार मात्रसे मी आत्माके दूषित होनेपर वह पाप होता है ॥ ४१ ॥ महात्मा पुरुषोंको निरन्तर बारहों अनुप्रेक्षाओंका चिन्तन करना चाहिये । कारण यह कि उनकी भावना ( चिन्तन ) कर्मके क्षयका कारण होती है ॥ ४२ ॥
१श दया आया आदौ जाता व्रतानां प्रथमा मुख्या ।