Book Title: Padmanandi Panchvinshati
Author(s): Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 169
________________ [५. यतिभावनाष्टकम् ] 388 ) आदाय बतमारमतत्वममल मात्वाय गत्वा वर्ग निम्शेषामपि मोहकर्मजलिसा हित्वा विकल्पावलिम्। ये तिष्ठन्ति ममोमरुधियचलकत्यप्रमोद पता मिष्कम्पा गिरिषजयन्ति मुनयस्ते सर्वसंगोशिताः॥१॥ 389) खेतोवृत्तिनिरोधनेन करणग्रामं विधायोस । तत्संहस्य गतागतं च मरतो' धैर्य समाभित्य च । पर्यन मया शिवाय विधिवम्यकभूभहरी मध्यस्थेन कदा चिर्पितरशा स्थातव्यमन्तर्मुखम् ॥ २ ॥ 390) धूलीधूसरितं विमुकषल पर्यमुदागत शान्तं निर्वचनं निमीलिताशं तत्त्वोपलम्मे सति । उत्कीर्ण षदीय मां वनभुवि भ्रान्तो मूगाणी गणा पश्यत्युत्तविलयो यदि तवा मारजनः पुण्यवान् ॥ ३॥ ते मुनयः जयन्ति । ये गिरवत् पर्वतवत् । निकम्पाः कम्परहिताः विहन्ति । किलक्षणा मुनवः । ममोमहविदनलैकत्वप्रमोवं गता. सासनिःश्वानसह चेयरपर-तर प्रमोई गताः। पुनः किसक्षणाः मुनयः । सर्वसंगेन परिप्रहेष उजिताः रहिताः । कि करवा । व्रतम् आदाय गृहीखा । पुनः अमलम् आरमतत्वं शास्वा । मप अपवा । वनं गत्वा । पुनः निःशेषाम् मपि मोहकमैजनिता विकल्पावलिम् । हित्वा परित्यज्य । निष्कम्पाः विष्ठन्ति ॥ १॥ मया मुनिना । शिवाय मोक्षाय । विधिवत् विधियुकेन । पर्यर-आसनेन । अन्तर्मुस झानाबलोकनं यथा स्पाया। कदाचित स्थातव्यम् । विलक्षणेन मया । शून्या-एका भूभारी-गुफा-मध्यस्थेन। पुनः किलक्षणेन मया मुनिना । अर्पित नासाप्रस्थापितनेत्रेण । किं वा । तोकृत्तिनिरोधनेन । करणग्रामम् इन्द्रियसमूहम् । उस विधाये उद्यानं एखा। च पुमः । तस्य मरुतः पवमस्य । गतागतं गमनम् भागमनम् । सहत्य संकोच्य । च पुनः । धैर्य समात्रिय । कदा कस्मिन् काले । मया अन्तरविवार प्रति स्थातव्यम् ॥ ३ ॥ मुनिः उदाधीन चिन्तयति। तदा काले । माहरजनः मत्सरशः जनः । पुष्पवान् । यदि वेत् । भुवि पृथिव्याम् । मृगार्या गणः मृगसमूहः । माम् उत्कीर्ण द्वषदि पश्यति माम् उत्केरितं पाषाणे' इस पश्यति । किलक्षणः मृगसमूहः । भ्रा उत्पन-माययः । किलक्षणं माम् । धूलोधूसरितम् । पुनः किंलक्षणं माम् । विमुकवसने वारहितम् । पुनः विलक्षणं माम् । पर्यमुद्रागतं पर्यशासनस्थितम् । शान्तं क्षमायुक्तम् । पुनः किलक्षणं माम् । निर्वचन पचनरहितम् । पुनः किलक्षणं माम् । जो मुनि व्रतको प्रहण करके, निर्मल आत्मतत्त्वको जान करके, वनमें जा करके, तथा मोहनीय कर्मके उदयसे उत्पन्न होनेवाले सब ही विकल्पोंके समूहको छोड़ करके भनरूपी वायुसे विचलित न होनेवाले स्थिर चैतन्यमें एकत्वके आनन्दको प्राप्त होते हुए पर्वतके समान निश्चल रहते हैं वे सम्पूर्ण परिग्रहसे रहित मुनि जयवन्त होवें ॥ १ ॥ मुनि विचार करते हैं कि मैं मनके व्यापारको रोकता हुआ इन्द्रियसमूहको वीरान करके (जीत करके), वायुके गमनागमनको संकुचित करके, धैर्यका अवलम्बन लेकर, तथा मोक्षप्राप्तिके निमित्त विधिपूर्वक पर्वतकी एक निर्जन गुफाके बीचमै पद्मासनसे स्थित होकर अपने स्वरूपपर दृष्टि रखता हुआ कब चेतन आत्मामें लीन होकर स्थित होऊंगा:॥ २ ॥ तत्त्वज्ञानके प्राप्त हो जानेपर लिसे मलिन (अखात), वससे रहित, पद्मासनसे स्थित, शान्त, वचनरहित तथा आखोंको मींचे हुए; ऐसी अवस्थाको प्राप्त हुए मुझको यदि वनभूमिमें भ्रमको प्राप्त हुआ मृगोंका समूह आश्चर्यचकित होकर पत्थरमें उकेरी हुई मूर्ति जनितं । २ विकल्पावतीं। ३ कमतौ। ४ नासापितदशा । ५ विहाय । २ क कदाचिन् । महादिव । ww 44पाषाण ।

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328