________________
पन्ननन्दि-पञ्चविंशतिः
[905 : २५१805) छोकावेतसि सिम्सयास्यनुदिनं कल्याणमेवात्मनः
कुर्यात्सा भवितव्यतागतषती तत्सत्र यद्रोचते। मोहोल्लासपशादतिप्रसरतो हित्वा विकल्पान् बहून्
रागद्वेषषियोज्झितैरिति सप्ला सद्धिालुस स्थीयताम ॥ ५३॥ 306) लोका गृहप्रियतमासुतजीवितादि पाताहतध्वजपटामचलं समस्तम् ।
व्यामोहमत्र परिहस्य धनादिमित्रे धर्मे मतिं कुरुत किं बहुमिपंचोभिः ॥ ५४॥ 307) पुत्रादिशोकशिखिशान्तिकरी यतीन्द्रश्रीपमनन्दिवदनाम्बुधरप्रसूतिः ।
सबोधसस्यजननी जयतादनित्यपश्चाशदुन्नत धिराममृतकवृष्टिः ॥ ५५ ॥
व्या पीडितम् अस्ति । फिलक्षणे संसारे। मुहुर्मतुः वारंवारम् । बहुविधावस्थान्तरमोकासद्वेषान्यत्वैनटीकृताजिनि बहुविधगत्यन्तर
ः नर्तितजीनगणे। सप्तः सत्पुरुषस्य । क्वचित्काले शोकः न कार्यः चिरकाले हर्षः न कार्यः ॥५२॥ रागद्वेषषिोज्झितैः रागद्वेषर हितैः । सद्भिः चतुरैः । सदा काछे। सुखम् । स्वीयता तिछताम् । इति बिकल्पान् बहून् । हित्वा त्यक्त्वा । किंलक्षणान् विकल्पान् । मोहोबासक्शात् मोहप्रभावात् । अतिप्रसरतः । लोकाः जनाः। चेतसि विषये। अनुदिनं दिन दिन प्रति । भात्मनः कल्याणम् एव चिन्तयन्ति । सा मागतपक्षी भवितव्यता । तत्र लोकरोचने । यहोचते तत्कुर्यात् ॥ ५३ ॥ भो लोकाः गृहप्रियतमा-श्री सुत-पुत्र-जीवितादि बातेन पचनेन भाइत पीडित वजपटामं तद्वत् चलं वपलम् । समस्तम् । विजानीत । यत्र धनादिषु धनादिमित्रे म्यामोहम् । परिहस्य परित्यक्त्वा । धर्मे मतिं कुरुत । बहुभिर्यचोभिः किम् । न किमपि ॥ ५४॥ अनित्यपश्चाशत् जयतात् । किलक्षणा अनिस्यपश्चाशत् । समतधियाम् उन्नतबुद्धीनाम् । अमृतकप्रष्टिः । पुनः किंलक्षणा अनित्यपश्चाशत् । पुत्रादिशोक [शिम्ति अधि-शान्तिकी । पुनः किंलक्षणा अनित्यपश्चाशत् । यतीन्द्रश्रीपयनन्दिवदनाम्बुधर-मेषः तस्मात् प्रसूतिः उत्पना । पुनः विलक्षणा अनित्यपञ्चाशत् । सोधसस्यअननी मोघान्यजन्मभूमिः ॥ ५५ ॥ इति अनित्यपश्चाशत ॥ ३ ॥
।
--
-
कारण कि वह समझता है कि संसारका स्वरूप ही जन्म-मरण है। इसमें पूर्वोपार्जित कर्मके अनुसार प्राणियोंको कभी इष्टका संयोग और कभी उसका वियोग भी अवश्य होता है। सम्पत्ति और विपत्ति कभी किसीके नियत नहीं है- यदि मनुष्य कभी सम्पत्तिशाली होता है तो कभी वह अशुभ कर्मके उदयसे विपत्तिमस्त भी देखा जाता है। अतएव उनमें हर्ष और विपादको प्राप्त होना बुद्धिमत्ता नहीं है ॥ ५२ ॥ मनुष्य मनमें प्रतिदिन अपने कल्याणका ही विचार करते हैं, किन्तु आई हुई भवितव्यता (देव) वही करती है जो कि उसको रुचता है। इसलिये सज्जन पुरुष राग-द्वेषरूपी विषसे रहित होते हुए मोहके प्रभावसे अतिशय विस्तारको प्राप्त होनेयाले बहुतसे विकल्पोंको छोड़कर सदा सुखपूर्वक स्थित रहें ॥५३ ॥ हे भव्य जनो ! अधिक कहनेसे क्या ? जो गृह, स्त्री, पुत्र और जीवित आदि सब वायुसे ताड़ित ध्वजाके वस्त्रके अग्रभागके समान चंचल हैं उनके विषयमें तथा धन एवं मित्र आदिके विषयमें मोहको छोड़कर धर्ममें बुद्धिको करो ।। ५४ | श्री पमनन्दी मुनीन्द्रके मुखरूपी मेघसे उत्पन्न हुई जो अनित्यपश्चाशत् (पचास श्लोकमय अनित्यताका प्रकरण ) रूप अद्वितीय अमृतकी वर्षा विद्वज्जनोंके लिये पुत्रादिके शोकरूपी अमिको शान्त करके सम्यक्षानरूप सस्य ( फसल) को उत्पन्न करती है वह जयवंत होवे ॥ ५५॥
इस प्रकार अनित्यपञ्चाशत् समाप्त हुआ ॥ ३ ॥
भक वेषान्यथ।
अत्र धनादिमित्र।