________________
-381:२४]
५. एकत्यसततिः 325 ) अजमेक परं शाम्त सर्वोपाधिविधर्जितम्। आत्मालमात्मना ज्ञात्वा तिहेदात्मनियास्थिरः॥१८॥ 326) स एषामृतमार्गस्या स एवामृतमभुते । स एवाईन जगाथा: स एष प्रभुरीश्वर ॥ १९॥ 327 ) केवलज्ञानरक्सौस्यस्वभावं तत्परं महः । तष शान किंवात भुते सुतम् ॥२०॥ 329 ) इति शेयं तदेवक अषणीयं तदेव हि । इष्टव्यं च तदेवैकं नान्यचियतो पुरै २१॥ 829) गुरूपदेशतो ऽभ्यासावराग्यादुपलभ्य यत् । कृतात्यो मवेयोगी तदेवकन चापरम् ॥२२॥ 330 ) सत्प्रतिप्रीतिचिन येन वार्तापि हि श्रुता। निखितं स भवेम्यो भाविनिर्वाणमाजनम् ॥२३॥ 331) जानीते यः परं ब्रह्म कर्मणः पृथगेकताम् । गतं सइतबोधात्मा तत्सकस गाति ।। २४॥
शामयाम्। किलक्षणम् भास्मानम्। अर्ज जन्मरहितम् । एकम् भक्त्तिीयम् । परम् उत्तमम्। शाम्तम् । सपॉपाणिनितिम् ॥१०॥ यः आत्मनि विषये स्थिरः म स एव अभूतमार्गस्थः। स एव अमृतम् गते मात्मानम् भनुभवति । स पर ईन् यः । स एव जगनाथः। स एव प्रभुः । स एवं ईश्वरः ।। १५॥ तत्पर महः केवलझानस्सोमपसमा बर्वदे। तस्मिन् महसि । झाते सति किन हातम् । तत्र तस्मिन् स्वभाव दृष्टे सति किं न दृष्टम् । तत्र तस्मिन् भास्मनि भुते सति किन मुतम् । सर्व सात सर्व भुतं सर्व दहम् ॥ ३०॥ इति पू! ग ग: पुरः पनाही । देतापमान : नातम्यम् । हि मतः । तदेव भात्मतत्व अयणीयम् । पुनः । तदेव आत्मतत्वं वृष्टयं निश्चयतः 1 अन्यत्न ॥ २१ ॥ बोगी मुनीबारः । पर आत्मतत्वम् । गुरुपदेशातः । उपलभ्य प्राप्य । वा अभ्यासात भात्मतरी प्राप्य । अवमा राम्या बास्मतावम् उपसा प्राप्य । कृतकृत्सः कर्मरहितः भवेत् । तदेव एकम् आत्मतत्त्वम् अपरं न ॥ २२॥ यतः । ये मात्मनः मार्मा अपि भुसा भवति । लक्षणेन पुरुषेण । तस्मतिप्रतिषितेन तस्य भास्मनः प्रति प्रतिषिोल । निविनम् । स भव्या मोत् भामि भागामिनिर्वाणभाजने मोक्षपात्रं भवेत् ॥ १३ ॥ यः परम् सम् । अम बानीले । बदतरोधात्मा तस्मिन् आत्मनि गतः प्राप्तः बोधात्मा। तत्स्वरूप तस्य भारमनः स्वरूपम् । गछति । न मनः सकाशात् । पृषक भिनम् । भात्मनि एकता पतं प्राप्तम् ॥ १४ ॥ हि यतः । केनापि परेण परवस्तुमा सह संबन्ध बम्बकारणम् ।
animaaranawranninnarnamnanirrorninrmanner
उक्त सम्पन्दर्शनादिको पृथक् पृथक् स्वरूपसे देखता हूं ॥ १७ ॥ जो महात्मा अन्म-मरणसे रहित, एक, उत्कृष्ट, शान्त और सब प्रकारके विशेषणोंसे रहित आत्माको आत्माके द्वारा जानकर उसी मालामें सिर रहता है वही अमृत अर्थात् मोक्षके मार्गमें स्थित होता है, वही मोक्षपदको प्राप्त करता है। तथा वही अरहन्त तीनों लोकोंका स्वामी, प्रभु एवं ईश्वर कहा जाता है ।। १८-१९॥ केवलज्ञान, केवलदर्शन
और अनन्स सुखस्वरूप जो वह उत्कृष्ट तेज है उसके जान लेनेपर अन्य क्या नहीं जाना गया, उसके देख लेनेपर अन्य क्या नहीं देखा गया, तथा उसके सुन लेनेपर अन्य क्या नहीं सुना गया ! अर्थात् एक मात्र उसके जान लेनेपर सब कुछ ही जान लिया गया है, उसके देख लेनेफ्र सब कुछ ही देखा जा चुका है, तथा उसके सुन लेनेपर सभी कुछ सुन लिया गया है॥ २० ॥ इस कारण विद्वान् मनुष्योंके द्वारा निश्चय से वही एक उत्कृष्ट आसतेज जाननेके योग्य है, वही एक सुनने के योग्य है, तका वही एक देखनेके योग्य है; उससे भिन्न अन्य कुछ भी न जाननेके योम्प है, न सुननेके योग्य है, और न देखने के योग्य है ॥२१ । योगीजन गुरुके उपदेशसे, अभ्याससे और वैराग्यसे उसी एक आस्मतेत्रको प्राप्त करके रुतकृत्य (मुक्त) होते हैं, न कि उससे भिन्न किसी अन्यको प्राप्त करके ।। २२ ।। उस आत्मतेजके प्रति मनमें प्रेमको धारण करके जिसने उसकी बात भी सुनी है वह निश्चयसे भव्य है व भविष्यमें प्राप्त होनेवाली मुक्तिका पात्र है ।। २३ ॥ जो ज्ञानस्वरूप नीव कर्मसे पृथक् होफर अमेद अवस्थाको प्राप्त हुई उस उत्कृष्ट आत्माको जानता है और उसमें लीन होता है वह स्वयं ही उसके स्वरूपको प्रास हो जाता है
१ माभयमीयम् । २ सात्यो भवेत्। २फ बोभारमा स्वरूप