________________
१२२
पद्मनन्दि-पञ्चविंशतिः
[869 ४६२
369 ) भारत तत्र स्थितो यस्तु चिन्तामात्रपरिग्रहः । तस्यात्र जीवितं यं देवैरपि स पूज्यते ॥ ६२ ॥ 370 ) सर्वविद्भिरसंसारैः सम्यग्ज्ञानविलोचनैः । एतस्योपासनोपायः साम्यमेकमुदाहृतम् ॥ ६३ ॥ 371 ) सायं स्वास्थ्ये समाधिश्व योग श्वेतो निरोधनम् । शुद्धोपयोग इत्येते भवन्त्ये कार्यवाचकाः ||६४ 372 ) नाकतिर्नाक्षरं वर्णो नो विकल्प कश्चन। शुद्धं चैतन्यमेबैंकं यत्र तत्साम्यमुच्यते ॥ ६५ ॥ 373 ) साम्यमेकं परं कार्य साम्यं तवं परं स्मृतम् । साम्यं सर्वोपदेशानामुपदेशो विमुक्तये ॥ ६६ ॥ 374) साम्यं सद्बोधनिर्माणं शश्वदानन्वमतिमानः ॥६७॥ 375) साम्यं निःशेषशास्त्राणां सारमादुर्विपश्चितः । साम्यं कर्ममहाकभवाहे दावानलायसे ॥ ६८ ॥ 376 ) साम्यं शरण्यमित्याहुयोगिनां योगगोचरम् । उपाधिरचिताशेषदोषपणकारणम् ॥ ६९ ॥
I
॥ ६१ ॥ तत्र आत्मनि । स्थितः प्रवर्तनम् । भातां दूरे तिष्ठतु । तु पुनः । यः चिन्तामात्रपरिग्रहः पुरुषः अस्ति । अत्र संसारे । तस्य जीवितं श्राभ्यम् । स पुमान् देवैरपि पूज्यते ॥ ६२ ॥ सर्वविद्भिः सर्वशः । एतस्य भ्रात्मनः । उपासनोपायः सेवनोपायः । साम्यम् एकम् । उदाहृतं कचितम् । किंलक्षणेः सर्वशैः । व्यसारैः संसाररहितैः पुनः लक्षणेः । सम्यग्ज्ञानविलोचनैः ॥६३॥ इति एते एकार्यवाचकाः भवन्ति । ते के साम्यं स्वास्थ्यम् । च पुनः समाधिः योगः श्रेोनिरोधनं शुद्धोपयोगः ॥ ६४ ॥ तत्साम्यम् उच्यते यत्र एकमेव शुद्ध चैतन्यम् अस्ति । यस्य शुद्धस्य आकृतिः न समचतुरस्त्रादि आकृति:' न यस्य चैतन्यस्य आकारावि अक्षरे न यस्य शुद्धस्य शुकादिः वर्णः न । यस्य शुद्धचैतन्यस्य कथन विकल्पः न तत्साम्यम् उच्यते ॥ ६५ ॥ परम् एकं साम्यं कार्य कर्तव्यम् । साम्यं परं तवं स्मृर्त कथितम्। साम्यं सर्वोपदेशानां सर्वशाख- उपदेशानाम् । विमुक्तये मोक्षाय उपदेशः ॥ ६६ ॥ एतत्साम्यं सद्बोष निर्माणं सद्बोधस्य निर्मापकम् । पुनः शश्वत् आनन्दमन्दिर कल्याणस्थानम् । पुनः साम्यं शुद्धात्मनः रूपम् मस्ति । पुनः साम्ये मोक्षेकसामः मोक्षगृहस्य द्वारम् ॥ ६७ ॥ विपश्चितः पण्डिताः । निःशेषशास्त्राणां सारं साम्यम् आहुः कथयन्ति । कर्ममहाकक्ष-मन वाहे साम्यम् । दावानलायते दावानल इवाचरति ॥ ६८ ॥ साम्यं योगिनां योगगोचरम् अस्ति । इति हेतोः । शरण्यम् आहुः किंलक्षणं साम्यम् । उपाधिरचित-भशेषदोषक्षपणकारण समान है । विशेषार्थ - अभिप्राय यह कि जिस प्रकार अमूर्त आकाशके ऊपर चित्रका निर्माण करना असम्भव है उसी प्रकार अतीन्द्रिय आत्माके बिषयमें कुछ वर्णन करना भी असम्भव ही है। वह तो केवल स्वानुभवके गोचर है ॥ ६१ ॥ जो उस आत्मामें लीन है वह तो दूर ही रहे। किन्तु जो उसका चिन्तन मात्र करता है उसका जीवन प्रशंसाके योग्य है, वह देवोंके द्वारा भी पूजा जाता है || ६२ ॥ जो सर्वज्ञ देव संसारसे रहित अर्थात् जीवनमुक्त होते हुए सम्यग्ज्ञानरूप नेत्रको धारण करते हैं उन्होंने इस आत्माके आराधनका उपाय एक मात्र समताभाव बतलाया है ।। ६३ ।। साम्य, स्वास्थ्य, समाधि, योग, चित्तनिरोध और शुद्धोपयोगः ये सब शब्द एक ही अर्थके वाचक हैं ॥ ६४ ॥ जहां न कोई आकार है, न अकारादि अक्षर है, न कृष्ण-नीलादि वर्ण है, और न कोई विकल्प ही है; किन्तु जहां केवल एक चैतन्यस्वरूप ही प्रतिभासित होता है उसीको साम्य कहा जाता है ।। ६५॥ वह समताभाव एक उत्कृष्ट कार्य है। वह समताभाव उत्कृष्ट तत्त्व माना गया है। वही समताभाव सच उपदेशोंका उपदेश है जो मुक्तिका कारण है, अर्थात् समताभावका उपदेश समस्त उपदेशोंका सार है, क्योंकि उससे मोक्षकी प्राप्ति होती है ॥ ६६ ॥ समताभाव सम्यग्ज्ञानको उत्पन्न करनेवाला है, वह शाश्वतिक ( नित्य ) सुखका स्थान है, वह समताभाव शुद्ध आत्माका स्वरूप तथा मोक्षरूपी अनुपम प्रासादका द्वार है || ६७ ॥ पण्डिस जन समताभावको समस्त शास्त्रोंका सार बतलाते हैं। वह समताभाव कर्मरूपी महावनको भस्म करनेके लिये दावानलके समान है ॥ ६८ ॥ जो समताभाव योगी जनोंके योगका विषय होता हुआ पास और आभ्यन्तर परिमहके निमित्तसे उत्पन्न हुए समस्त दोषोंको नह करनेवाला है वह शरणभूत कहा जाता है ॥ ६९ ॥ जो आत्मारूपी हंस अणिमादि
समुखका आकृतिः ।