________________
११८ पानम्बि-पञ्चशितिः
[349:1-11343) नामापि हि पर तस्मानियातदनामकम् । जन्ममृत्यादि वाशेष वपुर्धर्म यिदुर्युषाः ॥ ६ ॥ 344) मोघेनापि युतिस्तस्य चैतन्यस्य तु कल्पना । स च तब तयोरेक्यं निधन विभाव्यते ॥३७॥ 345) क्रियाकारकसंबन्धप्रवन्धोजिमतमूर्ति यत् । पर्ष ज्योतिस्तदेव शरय मोक्षकाइक्षिणाम् ॥ 346)सदेपरमझानं तदेवाधिदर्शनम । चारित्रं च तदेकं स्यात तदेक दिमलतपः॥ ३९॥ 847 ) नमस्यं च तदेव तदेवैकं च मङ्गलम् । उसमं च तदेवैक तदेव शरणं सताम् ॥ ४०॥
348 ) आचारसले नदेशाकरित्या एस तरीकमप्रमसत्य योगिनः॥ ४५ ॥ हि यतः । नियात् । तस्मात् भारममः नाम अपि । पर मिलम् । समयोतिः । मनामकम् अस्ति । ब पुनः । जन्ममत्यादि । मशेष समस्वं कष्टम । बुधाः पण्डिताः । वपुर्धर्म शरीरम्भावम् । षिवः आनन्ति ॥1॥ तस्य चैतन्यस्य बोधेमापि युतिः संयोगः तु कल्पनामात्रम् । से बोधः । तत् चैतन्यम् । निश्येन । तयोः बोधचैतम्ययोः ऐक्यम् । विभाम्यते कथ्यते ॥ ३७॥ यत् एवं ज्योतिखदेव एकम् । मोक्षकाद्विणो मुरिमाणकानो मुनीना शरण्यम् । एवं किलक्षण ज्योतिः । क्रियाकारसमयप्रबन्धन उजिमतमूर्ति। स्थानाद अन्य स्थानगमन किया। क्रियते इति कारकम् । संवन्धे पछी । मानचित्सह सेवन्धः । तेषा प्रयाण कियाकारकसंबन्धानां प्रबन्धः समूहः तेन उजिसता रहिसा मूर्तिः अस्य तत् ॥३८॥ सत् एकं ज्योतिः परम ज्ञानम् । तत् एक ज्योतिः शुचि दर्शनम् । च पुनः। तदेकं मोतिः चारित्रं स्यात् भवेत् । तत् एक ज्योतिः निर्मलं तपः । निश्चयेन । सर्वगुणमय ज्योतिः ।। ३९ ॥ भो मम्याः। तत् ज्योतिः । नमस्र्य नमस्करणीयम् । तदेव एक ज्योतिः । सतां साधूनाम् । मङ्गलम् अस्ति । च पुनः । तदेव ज्योतिः । सता साधूनाम् । सामं श्रेष्ठम् अस्ति । च पुनः । तग एक ज्योतिः सता साधूनाम् । शरण्यम् अस्ति ॥ ४० ॥ अप्रमत्तगुणस्थामवर्तिनः सप्तमगुणस्थामदर्तिमः । योगिनः मुनेः । तदेव एक ज्योतिः आत्माका याचक शब्द भी निश्चयतः उससे भिन्न है, क्योंकि, निश्चयनयकी अपेक्षा यह आत्मा संज्ञासे रहित ( अनिर्वचनीय ) है 1 अर्थात् वाच्य वाचकमाव व्यवहार नयके आश्रित है, न कि निश्चय नयके । विद्वजन जन्म और मरण आदि सबको शरीरका धर्म समझते हैं ।। ३६ || उस चैतन्यका ज्ञानके साथ मी जो संयोग है वह केवल कल्पना है, क्योंकि, ज्ञान और चैतन्य इन दोनोंमें निश्चयसे अभेद जाना जाता है ।। ३७ ॥ जो आत्मज्योति गमनादिरूप क्रिया, फर्ता आदि कारक और उनके सम्बन्धके विस्तारसे रहित है वही एक मात्र ज्योति मोक्षाभिलाषी साधु जनोंके लिये शरणभूत है ॥ ३८ ॥ वही एक आत्मज्योति उत्कृष्ट ज्ञान है, वहीं एक आत्मज्योति निर्मल सम्यग्दर्शन है, वही एक आत्मज्योति चारित्र है, तथा यही एक आत्मज्योति निर्मल तप है ॥ विशेषार्थ-अभिप्राय यह है कि जब स्वरूपाचरण चारित्र प्रगट हो जाता है तब शुद्ध चैतन्य स्वरूप एक मात्र आत्माका ही अनुभव होता है । उस समय सम्यग्दर्शन, सम्यग्ज्ञान, सम्यचारित्र और तप आदिमें कुछ मी मेद नहीं रहता । इसी प्रकार ज्ञान, ज्ञाता और ज्ञेयका भी कुछ भेद नहीं रहता; क्योंकि, उस समय वही एक मात्र आत्मा ज्ञान, ज्ञेय और ज्ञाता बन जाता है। इसीलिये इस अवस्थामें कर्ता, कर्म और करण आदि कारकोंका भी सब भेद समाप्त हो जाता है ।। ३९ ।। यही एक आत्मज्योति नमस्कार करनेके योग्य है, वही एक आत्मज्योति मंगल स्वरूप है, वही एफ आत्मज्योति उत्तम है, तथा वही एक आत्मज्योति साधुजनोंके लिये शरणभूत है ॥ विशेषार्थ-"चत्तारि मंगलं, अरहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केबलिंपण्णत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा ..." इत्यादि प्रकारसे जो अरहंत, सिद्ध, साधु और केवलीकथित धर्म इन चारको मंगल, लोकोतम तथा शरणभूत बतलाया गया है वह व्यवहारनयकी प्रधानतासे है। शुद्ध निश्चयनयकी अपेक्षा तो केवल एक वह आत्मज्योति ही मंगल, लोकोत्तम और शरणभूत है ।। ४० ॥ प्रमादसे रहित हुए मुनिका वही एक आत्मज्योति आचार है, वहीं एक आत्म
कनियात् ततः तस्माद। २ मा गोपेन सह युतिः'। कल्पना सः। गमनं क्रियते ।