________________
१०५
---293 : ३-४१
३. अमिलपशाच संप्राप्ते ऽपि व वार्धक सहमति प्रायो न धर्माय यत्
तभास्यधिकाधिक सामसकरपुवादिमियने ।। 291) दुधेयाकतकर्मशिल्पिरचितं पुम्सन्धि दुर्वधर्म
सापायस्थिति दोषधातुमलषस्सर्वन यावरम् । आधिव्याधिजरामृतिप्रभृतयो यबान चिन तत्
तधि स्थिरता पुषैरपि वपुष्यत्रापि यम्मृम्यते ॥ ३९ ॥ 294 ) लम्पा भीरिह पाविता वसुमती भुक्ता समुद्रावधिः
प्राप्तास्ते विषया मनोहरतराः खर्गे ऽपि ये दुर्लमा।। पश्चाचेम्मृतिरागमिष्यति ततस्तात्सर्वमेतविषा
श्लिष्ट भोज्यमिवातिरम्यमपि पिग्मुक्तिः परं सम्यताम् ॥ ४० ॥ 293 ) युखे ताबदल त्येभतुरगा वीराव रसा मुश
मंत्रः शौर्यमसिभ तावदतुला कार्यस्य संसाधकार। पुत्रादिभिर्वन्धनैः । मसात् वारवारम् । अधिकाधिक प्रभाति ॥ ३८ ॥ यत् शरीरम् । बुबहाक्तम्मकिल्पिरचितं पापकर्म शिल्पी विज्ञानी तेन रचितम् । यत् शरीरम् । दुःसन्धि दुर्वन्धनम् । यत् सरीरम् । सापायस्थिति । पोषधातुमनवत् मलभूतम् । यत शरीरम् । पारं विनश्वरम् अस्ति । अत्र संसारे । यत् आधिः मानसी-म्यया । व्याधिः शारीरव्यथा । जरा-मृति-मरमप्रमतयः महयः रोगाः सन्ति । तत् चित्रं न अस्ति । बुधैः भव्यैः । अपि । अत्र । वपुवि शरीरे । यत् सिरता । सम्पते अवलोक्यते। तत् चित्रम् भाश्चर्यम् ॥ ३९ ॥ इह संसारे । श्रीः लामीः सम्भा । वामिकता वसुमती समुदायषिः मुका। ते विषयाः मनोहर. तराः प्रामाः ये विषयाः मार्गेऽपि दुर्मभाः । , पथात् मृतिः भागमिष्यति । सतः कारणात् । एतत्सर्वम् । रम्म मुखम् अपि धिक् । मिलक्षणं सुखम् । विषाकिट भोज्यम् इव । पर केवलम् । मुकि मम्यतां विचार्यताम् । ॥ ४ ॥ राशः रपेभरगाः तावत् । युद्धे सङ्क्रामे । अल समर्थाः । वीराश्च । भृशम् प्रत्ययम् । तावत् दसाः सगर्वाः सन्ति । मः तावस्फुरति । शौम च। असिव भगः । तावस्कार्मस्य संसाधकास्वायत्सन्ति यापत् यमः कुखः को प्राप्तः। सम्मुख नैव भावति । किमक्षणो
है; तो भी वह केवल मोहके कारण अपनेको अतिशय स्थिर मानता है। इसीलिये वृद्धत्वके प्राप्त हो जानेपर भी चूंकि वह प्रायः धर्मकी अभिलाषा नहीं करता, अत एव अपनेको निरन्तर पुत्रादिरूप बन्धनोंसे अत्यधिक बांध लेता है ॥ ३८ ॥ जो शरीर दुष्ट आचरणसे उपार्जित कर्मरूपी कारीगरके द्वारा रचा गया है, जिसकी सन्धियां व बन्धन निन्ध है, जिसकी स्थिति विनाशसे सहित है अर्थात् जो विना है। जो रोगादि दोषों, सात घातुओं एवं मलसे परिपूर्ण है; तथा जो नष्ट होनेवाला है, उसके साथ यदि आधि ( मानसिक चिन्ता ), रोग, बुढ़ापा और मरण आदि रहते हैं तो इसमें कोई आश्चर्य नहीं है। परन्तु आश्चर्य तो केवल इसमें है कि विद्वान् मनुष्य भी उस शरीरमें स्थिरताको खोजते हैं ।। ३९ ।। हे आत्मन् ! तूने इच्छित लक्ष्मीको पा लिया है, समुद्र पर्यन्त पृथिवीको भी भोग लिया है, तथा जो विषय स्वर्गमें मी दुर्लभ हैं उन अतिशय मनोहर विषयोंको मी प्राप्त कर लिया है। फिर भी यदि पीछे मृत्यु आनेवाली है तो यह सब विषसे संयुक्त आहारके समान अत्यन्त रमणीय होकर भी पिकारके योग्य है। इसलिये तू एक मात्र मुक्तिकी खोज कर ॥४०॥ युद्ध में राजाके रथ, हापी, पोडे, अमिमानी सुभट, मंत्र, शौर्य
और तलवार; यह सब अनुपम सामग्री तभी तक कार्यको सिद्ध कर सकती है जब तक कि दुष्ट भूखा यमराज (मृत्यु) क्रोधित होकर मारनेकी इच्छासे सामने नहीं दौड़ता है। इसलिये विद्वान् पुरुषोंको उस यमसे
१.मात्राः। कयामत यमः सन्मुस।
पचन. १४