________________
187:1-120]
१. धर्मोपदेशात
185) ङ्गाः पुष्पितकेतकीमिव सुगा बन्धामिव स्वस्थ नद्यः सिन्धुमिवाम्बुजाकरमिष श्वेतच्छदाः पक्षिणः । शौर्यस्यागविवेक विक्रमयशः संपत्सहायादयः
सधै धार्मिकमाश्रयन्ति न हितं धर्मे विना किंचन ॥ १८५ ॥ 186) सौभागीयसि कामिनीयसि सुतश्रेणीयसि श्रीपति प्रासादीयसि यत्सुखीयसि सदा रूपीयसि प्रीयसि । यज्ञानन्तसुलामृताम्बुधिपरस्थानीयसीद्द भुषं निर्धूताखिलदुःखदापदि हमें मतिर्धार्यताम् ॥ १८६ 187) संछ कमलैर्मरावपि सः सौधे वने ऽप्युक्तं
कामित्यो गिरिमस्तके ऽपि सरसाः साराणि रक्षानि च । जायन्ते ऽपि च लेप[ प्य]कानुघटिताः सिद्धिप्रदा देवताः धर्मवेदिह वातिं तनुभृतां किं किं न संपद्यते ॥ १८७ ॥
७५
I
यो भव्याः भूयताम् । प्राणिर्मा धर्म बिना किंचन हितं सुखकरं न शोर्यभटसाल्यागमिवैश्वविक मयशः संपत्सहामात्यः स गुणाः । धार्मिकं नरम् आनयन्ति । तत्रोत्प्रेक्षते । को के इव । पुष्पितकेतकी सृजा इव । वन्यां वनोना बन्मातरम् । चरी कुणावर पथक सरोवर श्वेतच्छदाः पक्षिणः ईसा इव । तथा धार्मिकं नरे गुणाः श्राश्रयन्ति ॥ १८५ ॥ भो सुहृत् । इह संसारे ध्रुवं धर्मे मतिः । धार्यता क्रियताम् छिक्षणे धर्मे निर्धूताि दुःखदापवि स्फेटिर्त - आपदुःखे नेत् । सौभागीयसि सौभाग्यं वानसि । चेत् यदि । कामिनीयसि कामिनीं श्रीं वाि यदि । सुतणीयसि पुत्रसमूहं वाछति । यदि चेत् श्रीयसि लक्ष्मी वाञ्छसि । यदि चेत् । प्रासादयसि मन्दिरं मासि यदि चेत् । सुखीयसि सुखं वाञ्छसि । यदि सदा रूपीयति रूपे वान्छसि। यदि प्रीयसि सर्वजनप्रियो भवितुमिच्छसि । यदी अनन्तसुख- अमृत- अम्बुधि-समुद्रे । परं केवलं स्थानीयसि स्वानुं धासि तदा धर्म कुरु ॥ १८५ ॥ इह संसारे । वनुसृता जीवानाम् । चेत् यदि धर्मः अस्ति । तदा किं किं वा न संपद्यते । यपि तु सर्वं प्राप्यते । पुम्येन मरौ मस्थळे अपि । कमलैः संख्णम् आच्छादितम् । सरः संपयते । पुण्येन बने अपि च सोधे मन्दिरम् । पद्यते । पुण्येन गिरिमस्तके अपि कामिन्यः स्त्रियः संपयन्ते । किंलक्षणाः स्त्रियः । रसाः रसयुक्ताः । च पुमः । पुण्येन साराणि
।
करना चाहिये ॥ १८४ ॥ जिस प्रकार अमर फूले हुए केतकी वृक्षका आश्रय लेते हैं, मृग जिस प्रकार अपने जंगली स्थानका आश्रय लेते हैं, नदियां जिस प्रकार समुद्रका सहारा लेती हैं, तथा जिस प्रकार हंस पक्षी सरोवरका आलम्बन लेते हैं; उसी प्रकार वीरता, त्याग, विवेक, पराक्रम, कीर्ति, सम्पत्ति एवं सहायक आदि सब धार्मिक पुरुषका आश्रय लेते हैं। ठीक है- धर्मको छोड़कर और दूसरा कोई प्राणीके लिये हितकारक नहीं है ॥ १८५ ॥ हे मित्र ! यदि तुम यहां सौभाग्यकी इच्छा करते हो, सुन्दर स्त्रीकी इच्छा करते हो, सुतसमूहकी इच्छा करते हो, लक्ष्मीकी इच्छा करते हो, महलकी इच्छा करते हो, सुखकी इच्छा करते हो, सुन्दर रूपकी इच्छा करते हो, प्रीतिकी इच्छा करते हो, अथवा यदि अनन्त सुखरूप अमृतके समुद्र जैसे उत्तम स्थान (मोक्ष) की इच्छा करते हो तो निश्वयसे समस्त दुखदायक आपत्तियोंको नष्ट करनेवाले धर्ममें अपनी बुद्धिको लगाओ ॥ १८६ | धर्मके प्रभावसे मरुभूमिमें भी कमलोंसे व्याप्त सरोवर प्राप्त हो जाता है, जंगलमें भी उन्नत प्रासाद बन जाता है, पर्वतके शिखरपर भी आनन्दोत्पादक वल्लभायें तथा श्रेष्ठ रत्न मी प्राप्त हो जाते हैं। इसके अतिरिक्त उक्त धर्मके ही प्रभावसे भित्तिके ऊपर अथवा काउसे निर्मित देवता मी सिद्धिदायक होते हैं। ठीक है- धर्म यहां प्राणियोंके लिये क्या क्या अभीष्ट पदार्थ नहीं प्राप्त कराता है? सब कुछ
१. स्फोटित २ क प्रियो भवधि र यहा । पचनं०] [१०]