________________
[194: १-१९४
पसनद पवार्षिणतिः बम्सम्यन्ते च तेषां दिशि दिशि पिशवा कीर्तयः कान पा स्यात्
लक्ष्मीस्तेषु प्रशस्ता विषषति मनुजा ये सवा धर्ममेकम् ॥ १९४ 195) धर्मः श्रीवशमका एष परमो धर्मब कस्पदमो
धर्मः कामगवीप्सितप्रदमणिर्षमः परं देवतम् । धर्मः सौल्यपरंपरामृतनासंभूसिखलपणे
धर्मों मातरुपास्यतो किमपरैः क्षुदरसत्कल्पनैः ॥ १९५॥ 196) भारतामस्य विधानतः पपि गतिमस्य वार्तापिये।
श्रुत्था चेतसि धार्यते विमुषने तेषां न कार संपदा । दूरे सजलपानमजनसुख शीतः सरोमायतैः प्रात पसरजः सुगन्धिभिरपि प्रान्त जन मोदयेत् ॥ १९ ॥
विभीभिः भक्तिरामात् ललितपदलसाहीतिभिः पीयन्ते । पुनः तेषां सपर्मिणाम् । विशदाः कीर्तयः । दिशि विशि बंधम्यन्ते। वेषु सामिषु । वा अपवा । का लक्ष्मीः न स्यात् न भवेत् । मत एव धर्मः कर्तव्यः ॥ ९९४ ॥ भो प्रातः । धर्मः उपास्यता सेप्यताम् । अपरैः दैः । असत्कल्पनेः मिथ्यावादिमिः किम् । एष मर्मः श्रीवधीकरणमाः । पुनः । एषः परमपमः कल्पामः । एषः धर्मः कामगधीप्सितप्रदमणिः कामधेनुः चिन्तामणिः । एषः धर्मः पर देवतम् । एषः धर्मः सौरवपरम्परामृतमीसभूति-उत्पत्तिसपर्यतः । अतः हेतोः धर्मः सेम्पताम् ॥ १९५॥ मस्स भनेरस । परि मागे । विधानतः सम्यतः युस्तितः । गतिः नास्ता पूरे तिष्ठतु । यः नरैः तस्य धर्मस्य । वार्ता अपि भुत्वा चेतसि धार्यवे । वेषा नराणां त्रिभुवने' काः सम्पदः न भवन्ति । दृष्टान्तमाह 1 सजापानमजनमुखं पूरे विचन । पतिः सरोमावतैः प्राप्त वृतम् । वन मोवसेत् । किसक्षणः पवनः । पदरजसा सुगन्धिभिः । फिलमर्ग जनम् । श्रान्त खिनम् ॥ ११६ ॥ स मुनिः वीरनमी गुरु श्रीमहावीरः । मे मय मुनिपचनन्दिन । मोई विगत ददात । यत्पादपरमरजोमिः यस महावीरस्य वरपरजोभिः करवा । भम्पात्ममा जीवापास् ।
गीतोंके द्वारा उनका भक्तिपूर्वक गुणगान करती है, तथा उनका यश प्रत्येक दिशामें वार बार भ्रमण करता है अर्थात् उनकी कीर्ति सर ही दिशाओंमें फैल जाती है । अपवा उनके लिये कौन-सी प्रशस्त लक्ष्मी नहीं प्राप्त होती है ! अर्थात् उन्हें सब प्रकारकी ही श्रेष्ठ लक्ष्मी प्राप्त हो जाती है॥ १९४ ॥ यह उत्कष्ट धर्म लक्ष्मीको वश करनेके लिये वशीकरण मंत्रके समान है, यह धर्म कल्पवृक्षके समान इच्छित पदार्थको देनेवाला है, वह कामधेनु अथवा चिन्तामणिके समान अभीष्ट वस्तुओंको प्रदान करनेवाला है, वह धर्म उख्म देवताके समान है, तथा वह धर्म सुखपरम्परारूप अमृतकी नदीको उत्पन्न करनेवाले उत्तम पर्वतके समान है। इसलिये हे प्रातः । तुम अन्य क्षुद्र मिय्या कल्पनाओंको छोड़कर उस धर्मकी आराधना करो ॥ १९५॥ इस धर्मक अनुष्ठानसे जो मोक्षमार्गमें प्रवृधि होती है वह तो दूर रहे, किन्तु जो मनुष्य उस धर्मको पातको मी सुनकर वित्तमें धारण करते हैं उन्हें तीन लोकमें कौनसी सम्पदायें नहीं प्राप्त होती ! ठीक है- उच्न बळके पीने और उसमें गान करनेसे प्राप्त होनेवाल सुख सो दूर रहे, किन्तु वानवकी शीतल एवं सुगन्धित वायुके द्वारा माप्त हुई कमलकी भूलि मी थके हुए मनुष्यको मानन्दित कर देती है ॥ १९६ ॥ नमस्कार करते समय शिरमें लगी हुई जिनके चरण-कमलों की धूलिसे मव्य जीवों को तत्काल ही निर्मक सम्बवानरूप कमी
१० सममें। मुमने। . परवन्।ि रचनने।