________________
manna
PSta
१. भोपाल 179) जायन्ते जिमयकवतिरबारोगाबाप्यारो
धर्माधव दिगणनाङ्गविलसरुवधशचन्दनाः । सद्धीना नरकादियोनिषु नरा : साइम्ते वर्ष
पापेनेति विजामता किमिति नो धर्मः सत्ता सेव्यते ॥ १७९ ॥ 180) स स्वर्गः सुखरामणीयकपदं ते से प्रदेशाः पराः
सारा सा च विमानराजिरतुलप्रेडस्पताकापटो। ते देवाध पदातयः परिलससमन्दनं तालिया
शकत्वं सदनिन्धमेतदखिलं धर्मस्य बिस्फूर्जितम् ॥ १८ ॥ 181) यत्पनण्डमही नवोदनिधयो शिसप्तरत्नानि यत्
तुक्का यद्विरदा रथाश्व चतुराशीति लक्षाणि यत् । यबाटावशकोटयश्च तुरगा योषिस्सहस्राणि यत्
पयुक्ता नवतिर्यदेकषिभुता तद्धाम धर्मप्रभोः॥ १८१॥ 182) धर्मो रक्षति रक्षितो ननु हतो हन्ति ध्रुवं देहिनां
हन्तव्यो नमः का कब शमग सारिणः हर्गमा ! मकर्य शाश्वतम् ॥ १८ ॥ अत्र संसारे। धर्मादेव जिनचक्रवातेपलभाभोगीन्द्र-धरणेन्द्रकृष्णादयः । जायन्ते उत्पान्ते। किंलक्षणाः जिनमकवर्तिमल भदादयः । दिगानाविलसावधशचन्दनाः। पुनः सीना नराः तेन धर्मम हीनाः रहिताः मराः । पापेन मुर्द नरकादिषु योनिषु । दुःख सहन्ते कुस प्राप्नुवन्ति । इति विजानता सता ससुश्वेण । इति हेतोः । भनेः किन सेव्यते ॥ १९ ॥ एतत् । अखिल समस्तम् । धर्मस्य । विस्फूर्जितं माहात्म्यम् । तदेव दर्शयति । स स्वर्गः। विलक्षण: खगेः । सुखरामणीयपदम् । ते से प्रदेशाः। पराः कृशः सन्ति । च पुनः । सा विमानराजिः। सारा समीचीना वर्तते। शिलक्षणा भिमानराजिः। भलोपताकापटा । ते देवाः ते अश्वरूपा देवाः। ते पदातयः । तत् परिक्सजन्दन वनम् । साः सुरानाः श्रियः। तद् अनिन्द शरवम् इन्द्रपवम् । एतत् अखिल धर्मस्य माहात्म्म विधि ॥१८॥ भो भव्याः। सन् धर्मप्रभोः धर्मराशः)। बाम तेजः । तस्किम् । यत् षट्खण्डमहीराज्यम् । यत् नव-उरूवारिनिधयः । याद दिःसप्तरमानि। यतमा हिरदा हसिनः पुनः । रथाः चतुरनीतिलक्षाणि । पुनः । यत् मष्टादशभेटमः दुरगाः । कर बड्युका नयति मोपित्सहस्राणि । यत् भूमण्य । एकविभुता एकछत्रराज्यम् । तदर्ममहात्म्यम् ॥ १८ ॥ ननु पनि बित। धर्मः और राजपदके सुखको मोगते हुए अन्तमें मोक्षपदको भी पालेते हैं ॥ १७८ ॥ जिनका यशरूपी पन्दन सदा दिशाओंरूप खियोंके शरीरमें सुशोभित होता है अर्थात् जिनकी कीर्ति समस्त दिशाओं में फैली हुई है ऐसे तीर्थकर, चक्रवर्ती, बलदेव, नागेन्द्र और कृष्ण ( नारायण ) आदि पद धर्मसे ही प्राप्त होते हैं। धर्मसे रहित मनुष्य निश्चयतः पापके प्रभावसे नरकादिक दुर्गतियोंमें दुखको सहते हैं। इस बातको जानता हुआ सज्जन पुरुष धर्मकी आराधना क्यों नहीं करता। ॥ १७९ ॥ सुखके द्वारा रमणीयताको प्राप्त हुआ यह स्वर्ग पद, वे वे उत्कृष्ट स्थान, फहराते हुए अनुपम ध्वजवस्त्रोंसे सुशोभित यह श्रेष्ठ विमानपंकि, वे देव, वे पादचारी सैनिक, शोभायमान वह नन्दन कानन, वे स्त्रियां, तथा वह अनिन्य इन्द्र पद, यह सब धर्मक प्रकाशमें प्राप्त होता है ।। १८० ॥ छड् खण्ड ( पूरा भरत, ऐरावत या कच्छा आदि क्षेत्र) रूप पृथिवीका उपभोग; महान् नौ निधियां, दो बार सात (७४२) अर्थात् चौहद रस, उन्नत चौरासी लाल हाथी और उतने ही रथ, अठारह करोड़ घोड़े, छह युक्त नब्बै अर्थात् छयाननै हजार स्त्रियां, तथा एक छत्र राज्य, यह जो चक्रवर्तित्वकी सम्पत्ति प्राप्त होती है वह सब धर्मप्रभुके ही प्रतापसे प्राप्त होती है ।। १८१ ।। यदि धर्मकी रक्षा की जाती है तो वह भी धर्मात्मा प्राणीकी नरकादिसे रक्षा करता है । इसके विपरीत यदि
पः। ३ को 'अनि न सेभ्यते' लर्षिक रा! पताका पटाः त सत्यताका पहातयः है। लाशा।