________________
पनि पापियतिर मासा सामनाविरारमिस्तस्वास्योपसम्माको
नित्यानन्दकलमसंगसुसिमो ये तर हेभ्यो नमः ॥१३॥ 164) स्थादिर्धर्म एषा शिसिपसुरसुसानमाणिक्यकोशा
पाथो चुम्मानलानां परमपदलसम्घसोपानराजिः। एतन्माहास्यमीशः कथयति जगतां केषली सावधीता
सर्वसिन वाळाये ऽय स्मरति परमहो मारशस्तस्य नाम ॥ १६४ । 165) शश्वजम्मजरातकालविलसालौघसारीभवत्
संसारोप्रमहारजोपतये ऽनम्सप्रमोदाय च । एतद्धर्मरसायनं ननु बुधाः कर्तुं मतिश्चेत्तदा
मिथ्यात्याविरसिप्रमादनिकर क्रोधादि संस्यज्यताम् ॥ १६५ ॥ 166) मई रमिषाम्बुधौ निधिरिव प्रचष्टेयथा
योगो यूपशलाकयोश्च गतयोः पूर्वापरौ तोयधी। वे योगिपषिकाः मुभयः । मोहमहाभट जित्वा । भवपचे संसारपथे। चरन्तः गच्छन्तः । बिजनेषु स्थानेषु विश्रान्ता जाताः। किलक्षणे भवपथे। दत्तोप्रदुःखश्रमे दुःसप्रदे । पुनः किंलक्षणे भवपथे। दोर्षे गरिष्ठे। ये मुनयः। कमात् कमेण । चिरात् - मालमत् । अभिमत श्रेष्ठम् । खात्मोपलम्भालयम् मास्मगृहम् । प्राप्ताः । पुनः किलक्षणा मुनयः । शानधनाः। ये मुनमः । सत्र स्खास्मोपलभरहे। नित्यानन्दकलासंगमुखिमः वर्तन्ते । तेभ्यो नमः नमस्कारोऽस्तु॥१६॥ इत्यादिः एषः धर्मः। किलक्षणः धर्मः। 'क्षितिप-राजा-सुर-देवसुख-अनर्यमाणिक्यकोशः सुखमाण्डाः । पुनः किंलक्षणः चर्मः। दु:खानसाना दु:खामीनाम् । पापः बलम् । पुनः किंलक्षणो धर्मः। परमपदलसरसौषसोपानराजिः मोक्षगृहसोपामपति। एतस्य धर्मस्प माहात्म्य जगताम् शः केवली कथयति । किंलक्षणः फेवली । भव सर्वस्मिन् वाम्बये। साधु भचीता बका दावसामवक्ता । महो इति संबोधने । मादृशः जनः। तस्य धर्मस्य नाम स्मरति ॥ १६ ॥ मनु इति वितर्के । भो सुधाः । एतवमरसायन गर्नु बदि
न्मतिः अस्ति। च पुनः। भवन्तसुखाय मनन्तसुझइतने अनन्तसुखभोक्तु मतिः अस्ति । पुनः । सच बलबरतम् । जन्मसंसारजरा-अन्तकारूविलसतुःखौघसबलसंसार-उप्रमहारुजः रोगस्य अपातये माशाय दूरी मतिः भति। तदा मिथ्यास्व. भविरतिप्रमावकाशयसमूह भोधादि संत्यज्यताम् । भो भव्याः संत्यज्यताम् ॥ १५॥ मत्र संसारे। नरत्त मनुष्यपर्व सपा दुर्लभम् । तथा कयाम् । यथा अम्बुषो समुन्ने नष्ट र दुर्लभं पुनः सिनेन (1) प्राप्यते । पुनः मम्मपद तथा दुर्लभ सका एवं परिश्रमको उत्पन्न करनेवाले लंबे संसारके मार्गमें क्रमशः गमन करनेवाले जो योगीरूप पविक मोहरूपी महान् योद्धाको जीतकर एकान्त स्थानमें विश्रामको प्राप्त होते हैं, तत्पश्चात् जो ज्ञानरूपी धनसे सम्पन्न होते हुए स्वात्मोपलब्धिके सानमूत अपने अभीष्ट स्थान (मोक्ष) को प्राप्त होकर वापर अविनावर सुख (मुत्ति) रूपी बीकी संगतिसे सुखी हो जाते हैं उनके लिये नमस्कार हो || १६३ ॥ इत्यादि (उपर्युक) यह धर्म राजा एवं देवोंके सुखरूप अमूल्य रलोंका खजाना है, दुलरूप अभिको शान्त करनेके लिये जलके समान है, तथा उचम पद अर्थात् मोक्षरूप प्रासादकी सीढ़ियोंकी पंक्तिके सहश है। उसकी महिमाका वर्णन वह केवली ही कर सकता है जो तीनों लोकोंका अधिपति होकर समस्त आगममें निष्णात है । मुझ जैसा अल्पज्ञ मनुष्य तो केवल उसके नामका स्मरण करता है ।। १६४ ॥ हे विद्वानो ! निरन्तर जन्म, जरा एवं मरण सर दुखोंके समूहमें सारभूत पेसे संसाररूप तीन महारोगको दूर करके अनन्त सुखको प्राप्त करनेके लिये यदि आपकी इस धर्मरूपी रसायनको प्राप्त करनेकी इच्छा है तो मिथ्यात्व, अविरति एवं प्रमादके समूहका तथा क्रोधादि कषायोंका परित्याग कीजिये ॥ १६५ ॥ जैसे समुद्रमें विलीन हुए रसका पुनः
निकरः। २ पुस्खके विषः पार:-शिपिरो भूपतिः स राति पर दवावशी मुलायम शिपिलनशकर अम्बः मानन्दः स रायमामिमाविममूस्यपपरागारबानि षा कोशःमानव विवाद। .