________________
१. अमापदेशामृतम् संसारे ऽष तथा नरस्वमसकःखप्रदे दुर्लभ
लम्बे तत्र च अम्म निर्मलकुले तत्रापि धर्मे मतिः ॥ १६ ॥ 167) न्यायादन्धकवर्तकीयकजनाख्यानस्य संसारिणां
प्राप्त था बहुकल्पकोटिमिरिद कछछ्रामरत्वं यदि । मिथ्यादेवगुरूपदेशविषयव्यामोहनीयान्वय
प्रायैः प्राणभृतां तदेव सहला वैफल्यमागच्छति ॥ १६७ ॥ 168) लब्धे कर्थ कथमपीह मनुष्यजन्मन्या प्रसंगवशतो हि कुरु स्वकार्यम् ।
माप्त तु कामपि गति कुमते तिरन्नो कस्वां भविष्यति वियोधयितुं समर्थः ॥ १८ ॥ 135)
ज य मधु निर्मापुरले मान्मतः पाटवं
__ भकि जैनमते कथं कथमपि प्रागर्जितश्रेयसः। प्रश्रपद अवस्य निधिरिव अन्धस्य समीः दुर्लभा । यथा पूर्वापरौ तोयी पूर्वपश्चिमसमुझौ । र पुनः । गतयोः यूपशकाकयोः यूपशामिलयोः । योगः एकत्र मिलनं कठिनं तथा मनुष्यपदं कठिनम् । किलक्षणे संसारे । असकदुःखप्रदे। तत्र ससिन् । मरत्वे लम्धे सति । च पुनः । निर्मलाले जन्म दुर्लभम् । तत्र तस्मिन् निर्मलफूले प्राप्त सति अपि धर्मे मतिः दुर्लभा ॥ १६६ ॥ मदि चेत् । संसारिक जीवानाम् । संसारिजीवैः । इदं नरत्वं पच्छ्रात् । ला प्राप्तम् । वा बहुकल्पकोटिभिः प्राप्तम् । अन्धकभर्तकीयजनाण्यानस्य न्यायात् इन-अन्धकस्य हस्तयोः मध्ये यथा बटेरिपक्षिणः आगमन दुर्लभ तथा नरत्वं प्राणभूता बाबानाम् । तदेव भास्वम् । सहसा। वैफल्ये निष्फलमू। आगमछति । के। मिध्यादेवगुरूपदेशविषयष्यामोहप्रेमनीचअन्नयप्रायः नीचक्रायः कृत्वा मरत्वं विफले याति ॥ १६॥ अङ्ग इति संबोधने । हे कमते । इह मनुष्यजन्मनि । प्रसाशतः पुण्यवशतः । कथ मपि सम्धे सति। हि यतः । तदा स्वकार्य कुरु । यदा तिरखां कामपि गति प्राप्तम् । तदा त्वां विनोधयितु का समर्थः भवियति। अपितुन कोऽपि ॥१६८॥ये पुमासः निर्मलकुले नरेषु जन्म प्राप्य देशात मतेः पाटवं दक्षत्व प्राप्मक रुपमपि कष्टेन अप्य । प्रार अर्जितश्रेयसः पुण्यात् । जैनमते भाकं प्राप्य । संसारसमुद्रतारक सुखकर धर्म न कुर्वते । ते मूगा हुईद्वयः
प्राप्त करना दुर्लभ है, अन्धेको निधिका मिलना दुर्लभ है, तथा पृथक् पृथक् पूर्व और पश्चिम समुद्रको प्राप्त हुई यूप (जुआं अथवा यज्ञमें पशुके बांधनेका काठ ) और शलाका (जुएंमें लगाई जानेवाली खूटी) का फिरसे संयोग होना दुर्लभ है, वैसे ही निरन्तर दुःखको देनेवाले इस संसारमें मनुष्य पर्यायको प्राप्त करना भी अतिशय दुर्लभ है। यदि कदाचित् यह मनुष्य पर्याय प्राप्त भी हो जावे तो मी निर्मल कुलमें जन्म लेना और वहांपर भी धर्ममे बुद्धिका लगना, यह बहुत ही दुर्लभ है ।। १६६ ॥ संसारी प्राणियोंको मह मनुष्य पर्याय 'अन्धकवर्तकीयक' रूप जनाख्यानके न्यायसे करोड़ों कल्पकालोंमें बड़े कष्टसे प्राप्त हुई है, अर्थात् जिस प्रकार अन्धे मनुष्यके हाथोंमें वटेर पक्षीका आना दुर्लभ है उसी प्रकार इस मनुष्य पर्यायकर प्राप्त होना भी अत्यन्त दुर्लभ है । फिर यदि वह करोड़ों कल्प कालोंमें किसी प्रकारसे प्राप्त भी हो गई तो वह मिथ्या देव एवं मिथ्या गुरुके उपदेश, विषयानुराग और नीच कुलमें उत्पत्ति आदिके द्वारा सहसा विफलताको प्राप्त हो जाती है ॥ १६७ ॥ हे दुर्बुद्धि प्राणी ! यदि यहां जिस किसी भी प्रकारसे तुझे मनुष्यजन्म प्राप्त हो गया है तो फिर प्रसंग पाकर अपना कार्य (आत्महित) कर ले । अन्यथा यदि तू मरकर किसी तिर्यच पर्यायको प्राप्त हुआ तो फिर तुझे समझानेके लिये कौन समर्थ होगा ! अर्थात् कोई नहीं समर्थ हो सकेगा ॥ १६८ ॥ जो लोग मनुष्य पर्यायके भीतर उसम कुलमें जन्म लेकर कष्टपूर्वक बुद्धिकी भरताको प्राप्त हुए है तथा जिन्होंने पूर्वोपार्जित पुण्य कर्मके उदयसे जिस किसी भी प्रकारसे जैन मतमें
एक प्रसंगाना कममाए।