________________
३८
पद्मनन्द-पश्चविंशतिः
यत्प्रामोति यशः शशाङ्कविशदं शिष्टेषु यम्माम्यतां तत्साधुत्वमिव जन्मनि परं तत्वेन संवयते ॥ ९३ ॥ 94 ) यत्परदारार्थादिषु जन्तुषु निःस्पृहमहिंसकं खेत दुश्चान्तर्मलसदेश
f
95) गङ्गासागरपुष्करादिषु सदा तीर्थेषु सर्वेष्वपि तस्यापि न जायते तनुभृतः प्रायो विशुद्धिः परा । मिथ्यात्वादिमलीमसं यदि मनो याचे ऽतिशुद्धोदकेधौतः किं बहुशो ऽपि शुद्ध्यति सुरापुरप्रपूर्णो घटः १ ९५ ॥ 96) अन्तुकृपादितमनसः समितिषु साधोः प्रवर्तमानस्य । प्राणेन्द्रियपरिहारं संयममा दुर्महामुनयः ॥ ९६ ॥ 97 ) मानुष्यं कि दुर्लभं भवभृतस्तत्रापि जात्याइयस्तेष्वेवाप्तवचः श्रुतिः स्थितिरतस्तस्याध म्बोधने ।
[93: १-९३
जन्मनि भगत । परम् उत्कृष्टम् । शशाङ्कविशदं यशः प्राप्नोति । यत् शिष्टेषु सज्जनेषु । मान्यता भवति । यत्साधुत्वं भवति । तत्फलै केन सेवते । अपि तु न केनापि ॥१३॥ यत्परदारार्थादिषु परस्त्री पर अर्थादिषु परद्रव्येषु निःस्पृहं वाञ्छारहितम् । चेतः । पुनः जन्तुषु प्राणिषु। अहिंसकं खेतः । सदेव परं शौचम् । किंलक्षणं शौचम् । दुच्छेयान्तर्मलत दुर्भेद्यान्तमलरफेटकम् । अन्यत् हिंसादिपरत्वं द्रव्यादिगृहा । शांचं न ||१४|| यदि चेत् । तनुभृतः जीवस्य । मनः । मेध्यात्वादिमलीमसं वर्तते मिध्यात्वेन पूर्ण वर्तते । सदा । प्रायः बाहुल्येन । परा विशुद्धिर्न जायते विशुद्धिर्न उत्पद्यते । किंलक्षणस्य तनुभृतः जीवस्य । गङ्गासागरपुष्करादिषु सर्वेषु तीर्थेपि सदा तस्य । स्रापूरप्रपूर्णः घटः बांधे अतिशुद्धोदकैः शुद्धजलैः । बहुशोऽपि धौतः प्रक्षालितः अपि किं शुद्ध्यति । अपि तु न शुखति ॥ ९५ ॥ महामुनयः योगीश्वराः । साधोः । प्राणेन्द्रियपरिहारं प्राणरक्ष जीवस्य रक्षां इन्दियविषयत्यागं संयमम्। आहुः कथयन्ति। किंलक्षणस्य साधोः । जन्तुकृपादितमनसः जन्तुषु कृपया कृत्वा साईमनसः कूपालु चित्तस्य । पुनः लक्षणस्य साधोः । समितिषु प्रवर्तमानस्य ॥ ९६ ॥ किल इति सत्ये । भवभूतः जीवस्य । मानुध्ये मनुष्यपदम् । दुर्लभम् । तत्रापि मनुष्ये जात्यादयः दुर्लभाः । तेषु जात्यादिषु समीचीनेषु प्रसिषु सत्सु । आमवचः श्रुतेः दुर्लभा सर्वज्ञत्रचनवर्ण दुर्लभम् । अतः प्राप्ति अर्थात् मोक्षपद प्रमुख फलको पावेगा; यह तो दूर ही रहे। किन्तु वह इसी भवमें जो चन्द्रमाके समान निर्मल यश, सज्जन पुरुषोंमें प्रतिक्ष और साधुपनेको प्राप्त करता है उसका वर्णन कौन कर सकता है ! अर्थात् कोई नहीं ॥ ९३ ॥ चित्त जो परस्त्री एवं परधनकी अभिलाषा न करता हुआ षट्काय जीवोंकी हिंसासे रहित हो जाता है, इसे ही दुर्भेय अभ्यन्तर कलुषताको दूर करनेवाला उत्तम शौच धर्म कहा जाता है। इससे भिन्न दूसरा कोई शौच धर्म नहीं हो सकता है ॥ ९४ ॥ यदि प्राणीका मन मिथ्यात्व आदि दोषोंसे मलिन हो रहा है तो गंगा, समुद्र एवं पुष्कर आदि सभी तीर्थोंमें सदा स्नान करनेपर भी प्राय: करके वह अतिशय विशुद्ध नहीं हो सकता है। ठीक भी है - मधके प्रवाहसे परिपूर्ण घटको यदि बाह्यमें अतिशय विशुद्ध जसे बहुत बार धोया भी जावे तो भी क्या वह शुद्ध हो सकता है ? अर्थात् नहीं हो सकता || विशेषार्थ --इसका अभिप्राय यह है कि यदि मन शुद्ध है तो खानादिके बिना भी उत्तम शौच हो सकता है । किन्तु इसके विपरीत यदि मन अपवित्र है तो गंगा आदिक अनेक तीर्थोंमें बार बार स्नान करनेपर भी शौच धर्म कभी भी नहीं हो सकता है ॥९५॥ जिसका मन जीवानुकम्पासे भीग रहा है तथा जो ईर्ष्या-भाषा आदि पांच समितियों प्रवर्तमान है ऐसे साधुके द्वारा जो षटुकाय जीवोंकी रक्षा और अपनी इन्द्रियोंका दमन किया जाता है उसे गणधरदेवादि महामुनि संयम कहते हैं ॥ ९६ ॥ इस संसारी प्राणी मनुष्य भयका प्राप्त होना अत्यन्त कठिन है, यदि मनुष्य पर्याय प्राप्त भी हो गई तो उसमें भी उत्तम जाति आदिका
१ स भवति । २ स्फोटकम् । ३ जायते नोपयते । ४ स प्राणस्व रक्षा 1 ५ जन्तुमया ।