________________
धर्मप
(118) कालावपि तमोह महान्धकारे भार्ग न पश्यति जनो जगति प्रशस्तम् । क्षुद्राः क्षिपन्ति दशि दुःश्रुतिधूलिमस्य न स्वात्कथं मतिरनिचितदुःपथेषु ॥ ११३ ॥ 114) विण्मूत्रक्रिमिसंकुले कृतपुणैरश्रादिभिः पूरिते शुक्रासृग्वरयोषितामपि धनुर्मातुः कुरा ऽजनि । सापि विरसादिधातुकलिता पूर्णा महाभैरहो चित्र चन्द्रमुखीत जातमतिभिर्विद्वद्भिरावर्ण्यते ॥ ११४ ॥ 115) कच्चा कावासा मुखमजिनबद्धास्थिमिचयः कुचीमांसा जठरमपि विष्ठादिटिका । मलोत्सर्गे यां प्रधनमवलायाः क्रमयुर्ग तदाधारस्थूणे किमिह किल रागाय महताम् ॥ ११५ ॥ (116) परमधर्मनदानमीनकान् शशिमुलीबडिशेम समुद्धताम् । अतिसमुल्लसिते रतिमुर्मुरे पचति हा इतकः सरीवरः ॥ ११६ ॥
- 116 : १-११६]
N
1
।
1
दुःखाय भवति ॥ ११२ ॥ जगति विषये । जमः सोकः । प्रशस्तं मार्ग न पश्यति किंमाने जगत का प्रभावात् । यपि । प्रसृतमोहमहान्धकारे विस्तारिता हानाम्धकारे । मुद्राः सरागजनाः । अस्म लोकस्य 1 दक्षिने दुःतिचूकिं कुशानभूतिम् । पिन्ति । ततः कारणात् । अनिखितः पथेषु निश्चयरहितमार्गेषु । गतिः गमनम् । कथं न स्यात् । अपितु दुःषु गमनं स्यात् ॥ ११३ ॥ वरयोषितां खीणाम् अपि । ततुः मातुः क्रुगमै निन्द्यगर्ने । अजनि उत्पन्ना बभूव । ने गर्ने । विष्णु प्रकृमिकुळे विष्ठामूत्रकृमिभरिते । पुनः लिने गर्ने । कृतभृणैः घृणायुकैः अन्त्रादिभिः पूर्ने । पुनः शुकमादकभरपूर गर्ने । इति संबोधने । विद्वद्भिः पण्डितैः सापि श्री चन्द्रमुखी इति भावयते । तत् चित्रम् किंलक्षणा श्री । क्लिष्टरसादिधातु कलिता मला थैः । पूर्णा भरिता । किंलक्षणेः विङ्गिः । वातमतिभिः उत्पबुद्धिभिः ॥ ११४ ॥ भबलायाः । रूचाः कुन्तलाः । यूकावासाः यूकास्थानाः 1 अबलायाः मुखम् । अजिनबद्धास्थिनिचयः चमवस्थिसमूहः । अबलायाः कुचो मासोच्छ्रायो मांसमन्धी अबलायाः जठरम् उदरम् अपि विष्ठा दिघटिका विष्ठाभाजनम् । अबलावा अपने मन्त्रेत्सर्गे मलमूत्रादित्यजने । यत्रं धारागृहम् । अबलायाः क्रमयुर्ग तवाधारस्थूणे तस्य मलव्यजनयत्रस्य स्तम्म । किम इति सत्ये । इह अनलाय विषये महतो रागाय किम् । अपि तु किमपि न ॥ ११५ ॥ हा इति कम् । स्मरभीवरः कामधीवरः । अजमीनकान् लोकमत्स्यकान् । रतिमुर्मुरे कामकरीषाभी । पचति । किंलक्षणः खारभीत्ररः । इतकः प्राणघातकः । किंणान् सर्व जनोंके लिये मोह एवं दुःखको ही उत्पन्न करनेवाला होता है ॥ ११२ ॥ कालके प्रभावसे जहां मोहरूप महान् अन्धकार फैला हुआ है ऐसे इस लोकमें मनुष्य उद्यम मार्ग नहीं देख पाता है। इसके अतिरिक्त नीच मिथ्यादृष्टि जन उसकी आंखमें मिथ्या उपदेशरूप धूलिको भी फेंकते हैं। फिर भला ऐसी अवस्थामे उसका गमन अनिश्चित खोटे मार्गेमें कैसे नहीं होगा ! अर्थात् अवश्य ही होगा ॥ ११३ ॥ जो माताकी कुत्सित कुक्षि विष्ठा, मूत्र एवं क्षुद्र कीडोंसे व्याप्त वया भृणाजनक आत आदिसे परिपूर्ण है ऐसी उस कुक्षिमें उद्यम स्त्रियोंका मी वीर्य एवं रजसे निर्मित शरीर उत्पन्न हुआ है। वह उत्तम स्त्री भी क्लेशजनक रस आदि धातुओंसे युक्त तथा मल आदिसे परिपूर्ण है। फिर भी आधर्म है कि उसे प्रतिभाशाली विद्वान् चन्द्रमुखी (चन्द्र जैसे मुखवाली ) बतलाते हैं ॥ ११४ ॥ विस सीके बाल तो जुओंके स्वानमूल हैं, मुख चमड़े से सम्बद्ध हड्डियोंके समूह से संयुक्त है, स्तन मांससे उन्नत हैं, उदर भी बिठा मादिके क्षुद्र बड़ेके समान है, जनन मल छोड़नेके य के समान है, तथा दोनों पैर उस बनके उभारभूत सम्मकि समान हैं; पेसी वह स्त्री क्या महान् पुरुषोंके लिये रामकी कारण हो सकती है ! अर्थात् नहीं हो सकती ॥ ११५ ॥ हत्यारा काभवेनरूपी पीवर उत्तम धर्मरूपी नदीले मनुष्योंरूप मछलियोंको स्त्रीरूप कोटेके द्वारा निकाल कर उन्हें अत्यन्त बनेवाली अनुरागरूपी आगने पकाता है, यह बड़े खेदकी बात है ॥ विशेषार्थ - जिस प्रकार