________________
+
१. धर्मोपदेशामृतम्
107 ) निःशेषानलशील सगुणमयीमत्यन्तसाम्यस्थित
1
वन्दे तो परमात्मनः प्रणयिनी क्रुस्यान्तनां स्वस्थताम् यत्रानन्तचतुष्टयामृत सरित्यात्मानमन्तर्गतं न प्रामोति जरादिदुःसहशिखः संसारवावानलः ॥ १०७ ॥ 108) आयाते ऽनुभवं भवारिमथने निर्मुक्तमूर्त्याश्रये शुद्धे ऽम्यादृशि सोमसूर्यहुतभुक्कान्तेरनन्तप्रमे । यस्मिन्नस्तमुपैति चित्र मचिरान्निःशेषवस्त्वन्तरं तद्वन्दे विपुल प्रमोद सवनं चिद्रूपमेकं महः ॥ १०८ ॥ 109 ) जातियति तं यत्र यत्र च मृतो मृत्युर्जरा जर्जरा जाता यत्र न कर्मकायघटना नो वाग् न च व्याधयः । यत्रात्मैव परं चकास्ति विशदशाकमूर्तिः प्रभु
नित्यं तत्पदमाश्रिता निरुपमाः सिद्धाः सदा पान्तु वः ॥ १०९ ॥
- 109 : १-१०९ ]
४३
श्वरस्य । योग्या स्याद्भवेत् । इति दशविधो धर्मः पूर्णः ॥ १०६ ॥ तो स्वस्थता वन्दे अहं नमामि । किंलक्षणां स्वस्थताम् । निःशेषा मलशील सगुण समीचीनगुणमयी । पुनः किंलक्षणां स्वस्थताम् । अत्यन्त साम्यस्थितां समतायुक्काम् । पुनः किंलक्षणा स्वस्थताम् । परमात्मनः प्रणयिनी वल्लभाम् पुनः कृत्यान्तनां कृतकृत्याम् । यत्र स्वस्थतायाम् । अन्तर्गत मध्यगतम् । आत्मानम् । सेसारदावानलः संसाराभिः न प्राप्नोति । पुनः किंलक्षणाय स्वस्थतायाम् । अनन्तचतुष्यामृत सरिति नद्याम् । किंलक्षणः संसारदावानलः। जरादिदुःसहधिखः जराआदिदुः सज्वालायुक्तः ॥ १०७ ॥ तत् एकम् । चिद्रूपं महः । वन्दे भई नमामि । किंलक्षणं महः । विपुलप्रमोदसदनं विपुलानन्दमन्दिरम्। यस्मिन् विद्रूपमहसि विषये । निःशेषवस्रमन्तरं विकल्परूपं खणाज्ञानम् । अचिरात् स्तोककाखेन । अस्तम् उपैति । चित्रं महदाश्चर्यकरम् । किंलक्षणे यस्मिन् । अनुभवम् आयाते पुनः किलक्षणे महसि । भवारिमथने संसारशत्रुनाशुकरे' । पुनः किंलक्षणे महसि । निर्मुक्तमूर्त्याश्रये रहितमूर्त्याश्रये । पुनः सिक्षणे मद्दति । ये निर्मले । पुनः किंलक्षणे महसि । अन्यादी असदशे । पुनः किंलक्षणे । सोमसूर्यहुतभुक्ान्तेः अनन्तप्रमे ॥ १०८ ॥ सिद्धाः | कः युष्मान् । सदा पातु रक्षन्तु । किंलक्षणाः सिद्धाः । निरुपमाः उपमारहिताः । पुनः किंलक्षणाः सिद्धाः । सत्यमाश्रिताः मोक्षपदम् आश्रिताः । यत्र मोक्षपदे । जातिः उत्पत्तिः न यत्र मोक्षपदे याविर्णमनं न । म पुनः । यत्र मृत्युः न समः न । यत्र भूतः मरण (2) न यत्रे मुक्ती जरा न यत्र मुक्तो जरया कृत्वा जर्जराः सिद्धाः न य कर्मका घटना न । च पुनः । यत्र
।
स्तूयमान उन दस धर्मो के विषयमें किन पुरुषोंको हर्ष न होगा ? ॥ १०६ ॥ जो स्वस्थता निर्मल समस्त शीलों एवं समीचीन गुणोंसे रची गई है, अत्यन्त समताभावके ऊपर स्थित है, तथा कार्यके अन्तको प्राप्त होकर कृतकृत्य हो चुकी है; उस परमात्माकी प्रियास्वरूप स्वस्थताको मैं नमस्कार करता हूं । अनन्त चतुष्टयरूप मृतकी नदीके समान उस स्वस्थताके भीतर स्थित आत्माको वृद्धत्व आदिरूप दुःसह ज्वालाओंसे संयुक्त ऐसा संसाररूपी दावानल ( जंगलकी आग ) नहीं प्राप्त होता है ॥ १०७ ॥ जो चैतन्यरूप तेज संसाररूपी शत्रुको मथनेवाला है, रूप-रस- गन्धस्पर्शरूप मूर्तिके आश्रयसे रहित अर्थात् अमूर्तिक है, शुद्ध है, अनुपम है तथा चन्द्र सूर्य एवं अग्रिकी प्रभाकी अपेक्षा अनन्तगुणी प्रभाले संयुक्त है; उस चैतन्यरूप तेजका अनुभव प्राप्त हो जानेपर आश्चर्य है कि अन्य समस्त पर पदार्थ शीघ्र ही नष्ट हो जाते हैं अर्थात् उनका फिर विकल्प ही नहीं रहता । अतिशय आनन्दको उत्पन्न करनेवाले उस चैतन्यरूप तेजको मैं नमस्कार करता हूं ॥ १०८ ॥ जिस मोक्षपदमें जन्म नहीं जाता है, मृत्यु मर चुकी है, जरा जीर्ण हो चुकी है, कर्म और शरीरका सम्बन्ध नहीं रहा है, वचन नहीं है, तथा व्याधियां भी शेष नहीं रही हैं, जह
१ म कति दशविधो धर्मः । २ अ महः आर्यककरं, क महाश्चर्यकरं । ३ क नाशकरणे ४ श कान्ते पुनः मनन्तमे ।
५ क मरणं न न यत्र । ६ क जर्जराः जाताः सिद्धाः यत्र स जजैरा न यत्र