________________
-104 : १-१०४ ]
१. धर्मोपदेशामृतम्
सस्यानो वपुरादिनिर्ममतया मो किंचनास्ते ययकिंचन्यमिदं च संसृतिहरो धर्मः सतां संमतः ॥ १०१ ॥ 102) विमोहा मोक्षाय स्वहितनिरता धादचरिता'
गृदादि त्यक्त्वा ये विदधति तपस्ते ऽपि विरलाः । तपस्यन्तो ऽस्मिपि यमिनि शास्त्रादि ददतः सहायाः स्युर्य से जगति यतयो दुर्लभतराः ॥ १०२ ॥ 103) परं मत्या सर्व परिहृतमशेषं विदा
नई वेदिति मतिः । ममत्वाभावे तत्सदपि न सदन्यत्र बढते जिनेन्द्राशाभङ्गो भवति च हटात्कल्मषसृपैः ॥ १०३ ॥ 104) परसंगाधारमेत चलति लघु व यतीक्ष्णदुःखौषभारं मृत्पिण्डीभूतभूर्त कृतबहुविकृतिभ्रान्ति संसारचक्रम् ।
跨
J
I
प्रीत्या कृत्वा । यतये मुनीश्वराय वीयते । स लागः धर्मः कथ्यते । च पुनः । यतेः मुनीश्वरस्य । निर्ममतया पुराविलपरि उदासीनतया । किचन परिग्रहः नो आस्ते परिप्रहो न वर्तते । इदम् आकिंचन्यं धर्मः इति । संसृतिहरः संसारनाशनः । सत साधूनां मुनीश्वरैः संमतः कथितः ॥ १०१ ॥ ये जनाः गृहादि त्यक्त्वा मोक्षाय तपो विश्वति पुर्वन्ति । तेऽपि जनाः विरलाः स्वोकाः सन्ति । किंलक्षणा जनाः । विमोहाः मोहरहिताः । पुनः स्वहित निरता: आत्महिते लीनाः पुनः चारुचरिताः मनोहराचाराः । जगति विरलाः सन्ति । ये यतयः स्वयं तपस्यन्तः अन्यस्मिन् यमिनि सहायाः स्युः मन्युः शास्त्रादि ददतः तेऽपि यतयः जगति विषये दुर्लभतराः विरलाः वर्तन्ते ॥ १०२ ॥ श्रुतविदा श्रुतशामिना सुनना । सर्व परम् । मत्वा शाया । अशेषं समस्तम् । परिमहम् परिहृतं व्यकम् । तदपि वपुः पुस्ता पुस्तकादि निकटम् आस्ते घेत् इति मतिः ममत्वाभावे तत् पुस्तकादिपरिम सत् अपि विद्यमानमपि न सत् अविद्यमानम् । अन्यत्र अथवा शरीरादिषु पुस्तकादिषु ममरवे कृते सति । ऋषेः मुनेः जिनेन्द्र शाभनः घटते । सुनिधर्मस्य नाशो भवति । मुनीश्वरस्य हठात् । कल्मषे पापं भवति ॥ १०३ ॥ तत्परम् उत्कृष्टम् । ब्रह्मचर्य कभ्यते । यत् यतिः मुनिः। ताः क्रियः हरिणदृशः । नित्यं सदाकालम् । जामीः भगिनीः' । पुत्रौः । सवित्रीः जननीः । इष प्रपश्येत् । किंलक्षणो यतिः । मुमुक्षुः मोक्षाभिलाषी । पुनः किंलक्षणो यतिः । अमलमतिः संयमकी साधनभूत पीछी आदि भी दी जाती हैं उसे उत्तम त्याग धर्म कहा जाता है। शरीर आदिमें ममत्वबुद्धिके न रहनेसे मुनिके पास जो किंचित् मात्र भी परिग्रह नहीं रहता है इसका नाम उत्तम आकिंचन्य धर्म है । सज्जन पुरुषोंको अभीष्ट वह धर्म संसारको नष्ट करनेवाला है ॥ १०१ ॥ मोहसे रहित, अपने आत्महितमें लवलीन तथा उतम चारित्रसे संयुक्त जो मुनि मोक्षप्राप्तिके लिये घर आदिको छोड़कर तप करते हैं वे भी विरल हैं, अर्थात् बहुत थोडे हैं। फिर जो मुनि स्वयं तपश्चरण करते हुए अन्य मुनिके लिये भी शास्त्र आदि देकर उसकी सहायता करते हैं वे तो इस संसार में पूर्वोक्त मुनियोंकी अपेक्षा और भी दुर्लभ हैं ॥ १०२ ॥ आगमके जानकार मुनिने समस्त बाह्य वस्तुओंको पर अर्थात् आत्मासे भिन्न जानकर उन सबको छोड़ दिया है। फिर भी जब शरीर और पुस्तक आदि उनके पासमें रहती हैं तो ऐसी अवस्थामैं वे निष्यरिग्रह कैसे कहे जा सकते हैं, ऐसी यदि यहां आशंका की जाय तो इसका उत्तर यह है कि उनका चूंकि उक्त शरीर एवं पुस्तक आदिसे कोई ममस्वभाव नहीं रहता है अत एव उनके विद्यमान रहनेपर भी वे अविद्यमान ही समान हैं। हां, यदि उक्त मुनिका उनसे ममस्वभाव है तो फिर वह निष्परिमह नहीं कहा जा सकता है। और ऐसी अवस्थामें उसे समस्त परिमहके त्यागरूप जिनेन्द्रआज्ञाके मंग करनेका दोष प्राप्त होता है जिससे कि उसे बात् पापबन्ध होता है ।। १०३ ॥ जो तीव्र दुःखक समूहरूप धारसे सहित है, जिसके प्रभावसे प्राणी मृत्तिकापिण्डके समान घूमते हैं, तथा जो बहुत विकार
I
डागानि सविकः पाठः
शि
०६